श्रीचामुण्डास्तोत्रम् २

श्रीचामुण्डास्तोत्रम् २

श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः । जय सर्वगते देवि चर्ममुण्डधरे वरे । जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे ॥ १॥ कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे । त्रिनेत्रे त्र्यम्बकाभीष्टे जय देवि सुरार्चिते ॥ २॥ भीमरूपे सुरूपे च महाविद्ये महाबले । महोदये महाकाये जयदेवि महाव्रते ॥ ३॥ नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये । विकरालि महाकालि जय प्रेतजनानुगे ॥ ४॥ शवयानरते रम्ये भुजङ्गाभरणान्विते । पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे ॥ ५॥ फेत्कारारवशोभिष्ठे गीतवाद्यविराजिते । जयानाद्ये जय ध्येये भर्गदेहार्धसंश्रये ॥ ६॥ त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी । त्वं लक्ष्मीस्त्वं च सावित्री गायत्री त्वमसंशयम् ॥ ७॥ यत्किञ्चित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते । तत्सर्वं त्वन्मयं नात्र विकल्पोऽस्ति मम क्वचित् ॥ ८॥ येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु । सान्निध्यं भक्तितस्तुष्टा सुरासुरनमस्कृते ॥ ९॥ सूत उवाच - एवं स्तुता च सा देवी नलेन पृथिवीभुजा । प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला ॥ १०॥ श्रीदेव्युवाच - परितुष्टाऽस्मि ते वत्स स्तोत्रेणानेन साम्प्रतम् । तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम् ॥ ११॥ नल उवाच - दमयन्तीति मे भार्या प्राणेभ्योऽपि गरीयसी । सा मया निर्जने मुक्ता वने व्यालगणान्विते ॥ १२॥ अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः । लभे भूयोऽपि तां देवि तथात्र कुरु सत्वरम् ॥ १३॥ स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव । तत्रैव दिवसे तस्मै त्वया देयं मनोगतम् ॥ १४॥ ॥ इति श्रीस्कान्दे नागरखण्डे चामुण्डास्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : Chamunda Stotram 2
% File name             : chAmuNDAstotram2.itx
% itxtitle              : chAmuNDAstotram 2 (skandapurANAntargatam jaya sarvagate devi)
% engtitle              : chAmuNDAstotram 2
% Category              : devii, durgA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay
% Proofread by          : Gopal Upadhyay
% Description/comments  : shrIskAnde nAgarakhaNDe
% Latest update         : February 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org