श्रीचेल्लूरपुरीशस्तवः

श्रीचेल्लूरपुरीशस्तवः

लक्ष्मीविद्युद्विलासः प्रसृमरकरुणासारवर्ष्मप्रकर्षः कुर्वाणो नीलकण्ठं प्रमदपरवशं चन्द्रकोद्भासमानम् । सच्चेतश्चातकानां सपदि विरचय न्धारयानन्दपूरं दृष्टोऽयं सङ्गमाख्ये महति पुरवरे श्यामलः कोऽपि मेघः ॥ १॥ चित्रं जनाः श‍ृणुत सङ्गमरङ्गभाजो लक्ष्मीसखस्य पुरतः पुरुषोत्तमस्य । मध्येकुलीपिनि निमज्य भवाम्बुराशे- रुद्धृतपङ्कमुदमज्जि मया किमेतत् ॥ २॥ कर्णायुष्यमुदञ्चयत्यहरहः श्रीशम्बराध्यासिनो बालस्याम्बुदमेचकस्य मधुरो वेणुध्वनिर्विश्रुतः । वृक्षान् पल्लवयन् शिलास्तरलयन्नम्भांसि च स्तम्भयन् गोपस्त्रीकुचमण्डलीः पुलकयंस्तापत्रयं खण्डयन् ॥ ३॥ तेजांसि मानसे मे दृढकुचकुम्भानि दलितसुम्भानि । विद्यात्मकानि कान्यपि विद्यन्ते कान्तितुलितविद्युन्ति ॥ ४॥ जननमरणक्लेशच्छेदाय जाग्रति तावके चरणकमले मातर्हा हन्त मोहवशादहम् । अधनिकसदनं धावन्धावं निजोदरभस्त्रिका- भरणविधये कष्टं कष्टं भ्रमामि कियचिरम् ॥ ५॥ उत्पन्नमात्रक्षणमुक्तमाया- स्त्रैणत्य विष्णोः स्तनपानलोभात् । मुधैव चुन्बन्तमुरो मुखेन शास्तारमीडे सकलार्थसिद्धयै ॥ ६॥ यहोरन्तरमम्बुराशिसुकृतोन्मेषेण श‍ृङ्गारितं यन्नाभीकमले चरन्मधुकरो निर्मादुमीष्टे जगत् । यन्नेत्रद्वयमातनोति जगतां नक्तन्दिनाप्रक्रमं नावाक्षेत्रविहारिणी विजयते काचिन्महःप्राचुरी ॥ ७॥ शब्दब्रह्मचणं यदीयतलिमं छन्दांसि यद्वाहनं वक्षो यस्य महाम्बुराशितपसां पाकेन कल्लोलितम् । विश्वोत्पत्तिनिदानसूतिसदनं यन्नाभिपकेरुहं सोऽयं कोऽपि मुरारिनामनि पुरे देवो दरीदृश्यते ॥ ८॥ प्रादुस्सन्तु पुरः पुरत्रयवधूबिब्बोकसम्पद्द्रुहः श्रीचेल्लूरपुरीनिवासरसिकारतेजोविलासा मम । येषु ध्यानपथं गतेषु भविता नॄणां फणी भूषणम् । वामाङ्गं वनिता दिशश्च वसनं भागीरथी मालिका ॥ ९॥ ये ध्यायन्ति निषेदुषीमुपपटं व्याख्यानमुद्रासखीं मूर्तिं ते मुनिमानसैकसुगमां मुग्धेन्दुचूडामणे । तेषामाशु विनिःसरन्ति वदनात् सङ्क्रन्दनारामभू- मन्दारद्रुमकोरकस्रुतसुधामाधुर्यधुर्या गिरः ॥ १०॥ उत्कूलप्रणयातिरेकमुदयद्रोमाञ्चपुञ्जं मुहुः- प्रत्याख्यानपरैकभागवचनं चेल्लूरपुर्यामहो । नीवीस्पर्शविलोलदक्षिणकरव्यापाररोधक्रिया- वैयग्र्याकुलवामपाणि शिवयोरैक्यं परिक्रीडते ॥ ११॥ नीहाराहार्यकन्यामृदुलभुजलतालिङ्गनोत्कण्ठकण्ठः खण्डं बिभ्रकिरीटे कमपि कुवलयानन्दनाडिन्धमांशुम् । ब्रह्मक्षेत्रे पवित्रे परिचितकरुणः पोरस्फुरीत्याश्रितानां निर्भिन्दन् मोहबन्धानकृतकवचसां निश्चितः कश्चिदर्थः ॥ १२॥ घोरघ्राणमुदग्रहुङ्कृतिमिलद्धर्माम्बु लम्बाधरं व्याविद्धभ्रुकुटीकठोरनिटिलं वान्तस्फुलिङ्गेक्षणम् । विद्युत्पाटलकेशमुग्रदशनं विष्टब्धकर्णद्वयं वक्त्रं मृत्युभटस्य शङ्कर नहि त्वद्भक्तिमान् पश्यति ॥ १३॥ भजत जननीमेकां लोकत्रयस्य दयामयीं पतत सुधियो मा मा भीमे पुनर्भववारिधौ । अकृतकवचोवेद्यामाद्यामपा (ङ्गित) शङ्करां मृदितमहिषां मुक्तिक्षेत्रे मुकुन्दसहोदरीम् ॥ १४॥ ब्रह्मक्षेत्रेश शम्भो त्वदपरममरं यद्यहं वर्णयिष्ये कण्ठे कुण्ठप्रचारं स्खलति मम वचो जालकर्मीलदर्थं (?) । तिष्टूषे चेद्भवन्तं त्रिपुरहर गिरां मन्मुखाम्भोजगर्भात् जृम्भन्ते केऽपि गुम्भा बलमथनधुनीपद्धतिस्पर्धिनीनाम् ॥ १५॥ भूधराधिपसुतामुखपद्मप्रभ्रमद्भ्रमरविभ्रमनेत्रः । बोभवीति भवभीतिविभेदी श्रीविभीतकपुरे पुरमाथी ॥ १६॥ योगीन्द्रमानससरोरुहषट्पदाय शैलेन्द्रजानयनषट्पदपङ्कजाय । अज्ञानरूपतिमिरौघदिवाकराय भक्तार्तिभञ्जनपराय नमो नमस्ते ॥ १७॥ मुहुर्भिन्तादिन्दुर्मकुटगृहमेधी पुररिपोः परक्रोडक्रीडानिलयनजुषो मोहतिमिरम् । कुचे गौर्या हारा इव मृदुलहासा इव मुखे नवा मल्लीमाला इव कचभरे यस्य किरणाः ॥ १८॥ काणाः किं कङ्कणस्य त्रिपुरविजयिनो नृत्यतश्चित्तरङ्गे किं वा तस्यैव चूडाघुमुघुमितवियद्वाहिनीवीचिरावाः । आहोस्विद्वक्त्रखेलत्कमलजमहिलाश्रोणिकाञ्चीनिनादा वाचस्ते विक्रमक्ष्मावलमथन मुखाम्भोरुहान्निस्सरन्ति ॥ १९॥ कर्णं सावर्णमर्णोमुचममितशुचं दीनवाचं दधीचं चिन्तालग्नं धुरत्नं शिबिमपशिविकं स्वर्गवीं (पङ्) गुवीर्याम् । शश्वद्विश्राणनश्रीः शिव शिव दिविषद्द्रून् विषद्रून् विधत्ते । विश्वोत्तीर्णस्य विश्वम्भरचरितनिधे विक्रमक्ष्मापते ते ॥ २०॥ प्रक्रीडत्कार्तवीर्यार्जुनभुजविधृतोन्मुक्तसोमोद्भवाग्भ- स्सम्भारक्षोभसम्भेदनचतुरवचोगुम्भगम्भीरिमश्रीः । तुण्डीरक्षोणिखण्डादिह तव विषयेऽहिण्डतोद्दण्डसूरिः सोऽयं ते विक्रमक्षोणिप किमु न गतः श्रोत्रियः श्रोत्रदेशम् ॥ २१॥ पुष्णन्नेवमहर्निशं द्विजगणान् मृष्टान्नदानक्रमैः श्रीकण्ठक्षितिपाल जीवतु भवानाचन्द्रमातारकम् । स्तावं स्तान्दममी वयं च भवतः कीर्तिं दिशं दक्षिणा- माढौक्य प्रतियाम कैरपि दिनैः कर्तुं पुनर्दर्शनम् ॥ २२॥ दृष्टं मया मणिकवाटपुटान्तराले श्रुत्यन्तचुम्बिनयनोदितकामतन्त्रम् । मुग्धस्मिताङ्कुरविकस्वरगण्डमूल- मुद्यन्मृगाङ्करुचिरं मुखमुत्तरायाः ॥ २३॥ बदनगलितलालं मातुरुत्सङ्गलोलं- तरलचिकुरजालं स्तन्यपानानुकूलम् । निखिलभुवनमूलं चेतसा सार्वकालं बलभिदुपलनीलं बालमालोकयामः ॥ २४॥ जीयासुर्जनिधर्मतप्तसुमनश्चेतःसुधावृष्टयो मायावल्लवबालकस्य मधुरा वंशीनिनादाकुराः । ये शश्वत स्थगयन्ति गोपसुदृशां नीरन्ध्ररोमोद्रम- श्रेणीकञ्चुलिभिर्विमूढमनसां स्रस्तोत्तरीयान् कुचान् ॥ २५॥ अङ्गणे घटितरिङ्खणं चलितकिङ्किणीकृतझणझणं चञ्चलालककुलाफुलं तरललोचनं जननमोचनम् । अङ्कुरद्विशददन्तकुड्मलविलोभनीयवदनाम्बुजं शम्म्बरे कमपि चिन्तयामि शिशुमिन्द्रनीलमणिमेचकम् ॥ २६॥ आकुलाकुलविनीलकुन्तलं गोकुलानुगतिकेलिलालसम् । आकपोलमनुलिप्तकज्जलं लोकपालकमुपैमि बालकम् ॥ २७॥ व्यत्यासाहित पादयापि वलितग्रीवाभिरामश्रिया सत्यानन्दघनस्वरूपवपुषः स्थित्या जगन्मोहयन् । वंशारावसुधारसैरपहरन् संसारतापं सता उत्तंसायितबर्हभारसुभगः कंसारिरास्तां मुदे ॥ २८॥ चञ्चलीकरणमञ्जुकुञ्चितघनालकं ब्रजनितम्बिनी- चञ्चलीकरणकेलिदुर्ललितवेणुमुद्रितमुखाम्बुजम् । पिञ्छभारकृतभूषणं मधुरभाषणं दुरितमोषणं वञ्चनाकलितगोपवेषमुररीकरोमि परपूरूषम् ॥ २९॥ उत्तरललोचनमुलूखलनिबद्धं भग्नयमलार्जुनमसज्जनविदूरम् । जानुकृतचङ्क्रमणसङ्कुलकराब्जं ध्यायत नमस्कुरुत गायत किशोरम् ॥ ३०॥ धामपि पिङ्गलां च यमिनः कृत्वा सुषुम्नापथे यत्नाद्वातमनाहतस्नुतसुधास्वादानुसन्धायिनः (?) । सत्यं ज्ञानमनन्तमुत्तमगुणं ध्यायन्ति यत्तत्पदं तद्ब्रह्माणि ननु त्वमेव निगमैर्गौरीश जेगीयसे ॥ ३१॥ व्यक्ताव्यक्तमिदं जगत्प्रभवति त्वत्तः परं ज्योतिषः तत्सर्व स्वयमात्मनो महिमतः संव्याप्य सन्त्रायसे । उत्पत्तिक्रमतस्तथैव तदिदं त्वय्येव संलीयते चेल्लूरेश्वर दुर्विगाहमहहा चित्रं चरित्रं तव ॥ ३२॥ नेच्छा तुच्छतरे नरेन्द्रविभवे नापि स्मरस्मेरदृ- ग्गौराङ्गीपरिभोगकेलिषु न च स्वर्गाधिराज्योदये । नो तत्राप्यपवर्गकुट्टिमपरिक्रीडासु किं त्वन्वहं सेवायै स्पृहयामि केवलमहं चेल्लूरपुर्याः प्रभोः ॥ ३३॥ याचे किञ्चिदिदं कृताञ्जलिपुटं चेल्लूरपुर्याः पते स्वामिन् वारय चन्द्रशेखर कृपावारान्निधे मामकीम् । द्वित्रग्रामटिकाधिपत्यकलिताहम्भावशुम्भन्मति- क्षुद्रक्ष्माधवचाटुकोटिघटनादैन्यस्य दोग्ध्रीं दशाम् ॥ ३४॥ कण्ठग्राहिकफे स्खलद्गिरि चलद्बोधे गलन्मारुते मीलच्चक्षुषि वेपमानहृदये काले सति प्रस्तुते । आरुह्म स्वयमद्रिराजसुतया साकं महाशाकरं स्वामिन् शङ्कर सन्निधेहि कृपया चेल्लूरभूषामणे ॥ ३५॥ भिन्ता हृन्मौढ्यमाढ्यङ्करणमहिकुलग्रामणीदामनद्धं मुग्धं मूर्धस्थलं ते कपिशरुचिजटामण्डनं कुण्डनाथ । युद्धक्रीडत्सुभद्रासहचरमहितारम्भदोस्तम्भघूर्ण- द्गाण्डीवोद्दण्डदण्डाहतिघटितकिणग्रन्थिलं चन्द्रमौले ॥ ३६॥ मज्जन्तो मार्ष्टुकामा इव मदनवधूनव्यवैधव्यदाना दुद्भूतं पातकौघं मुकुटतटवियद्वाहिनीवारिपूरे । कुर्वाणा भूषणाहिव्रजफणफलके दीप्रमाणिक्यशङ्कां पिङ्गा नेत्रस्फुलिङ्गा झटितिपशुपते भस्मयन्त्वस्मदंहः ॥ ३७॥ पादाङ्गुष्ठं पुरारेर्भजत नवलतापल्लवाग्रान्म्रदिष्ठं क्रीडास्पर्शेन यस्य प्रचयितशिखरन्यञ्चिते राजताद्रौ । अस्तव्यस्तारकेशोत्तरलदशमुखीदारुणाक्रन्दभिन्न- ब्रह्माण्डो भूमिपृष्ठोल्लुठितभुजवनः पङ्क्तिकण्ठो जिहिण्डे ॥ ३८॥ आबद्धभ्रुकुटीविभङ्गमजहत्कौर्याङ्कुरं किङ्करं भो भो श्राद्धपते वृथा मम कृते मा जित्वरं तत्वरः । पादाब्जं परिभाति चेतसि परक्रोडेशितुर्धूर्जटेः- पूर्वं येन भवद्भुजान्तरशिलाकुट्टाकटङ्कायितम् ॥ ३९॥ कण्ठे कफैः कबलिते करणे सकम्पे नेत्रे निमीलति मरुत्यपि मन्दमन्दे । सद्यः कणकनकनूपुरचारु मातः प्रत्यक्षमस्तु चरणं परिपाटलं ते ॥ ४०॥ स्फुरन्ति मम चेतसि द्युतिनिरस्तकङ्केलयो दृगञ्चलनियन्त्रितत्रिदशवाहिनीमौलयः । दुरन्तदुरिताचलप्रकरभेददम्भोलयः कुसुम्भरुचिराधराः कुचभरानताः केलयः ॥ ४१॥ मकरन्दतुन्दिलशरं मधुरिमधौरेयचारुकोदण्डम् । पाशसृणिपाणि किञ्चन पाशुपतं भाग्यमाविरस्तु पुरः ॥ ४२॥ करतलकलितेक्षुकार्मुकाणां कमलकुलारिकलावतंसितानाम् । पशुपतितपसां पचेलिमानां परिचयवानहमस्मि पाटलिम्नाम् ॥ ४३॥ कृत्तिधरहस्तलालितनिस्तुलकुचविजितहस्तिमस्तरुचि । मुक्तिपुरे निस्तिमिरं मुग्धकुरङ्गाक्षमस्ति वस्तु परम् ॥ ४४॥ जय जय पोर्कलिमातरुमे तरुणारुणकोटिविमानरुचे जगदभयङ्कर शङ्करभामिनि किङ्करितामरि तुङ्गकुचे । भवभयकम्पिनि सुम्भनिसुम्भनिसुम्भनसम्भृतचण्डतनो त्रिभुवनपालिनि घोरकपालिनि शूलिनि खेलिनि पालय माम् ॥ ४५॥ समधिकदुर्मदमेदुरदारुकदानवदारुविदारविधा- चटुलकठोरकुठारकृपाणतरालितपाटलपाणितलाम् । प्रणमत पोर्कलिमातरमातुरचातकजातपयोदघटां धवलसटाकुलभासुरकेसरिकण्ठगतामविकुण्ठकृपाम् ॥ ४६॥ दिनमुखजृम्भभृदम्बुजसम्भृतदम्भसमृद्ध्युदरम्भरिदृग- वलननिगुम्भितशम्बरशासनतन्त्रनियन्त्रितशङ्करया । निलयितमस्तु मनस्तु कयाचन हस्तिपनिस्तुलमस्तजयि- स्तन(वि) (युग)भुग्नविलग्नवलत्त्रिवलीलवलीकुलया कलया ॥ ४७॥ परिचरणाचरणोचितखेचरराजपुरीचरचन्द्रमुखी- करकलचालितचामरकोरकमारुतपोतकधूतकचे । सपदि विजृम्भय सम्पदमम्ब भयं परिकम्पय किञ्च दृशा क्षणमनुकम्पय शम्भुकुटुम्बिनि तुङ्गनितम्बिनि कम्बुगले ॥ ४८॥ इति श्रीचेल्लूरपुरीशस्तवः सम्पूर्णः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Chellurapurisha Stava 08 30
% File name             : chellUrapurIshastavaH.itx
% itxtitle              : chellUrapurIshastavaH
% engtitle              : chellUrapurIshastavaH
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-30
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org