श्री देवीध्यानरत्नमाला

श्री देवीध्यानरत्नमाला

ॐ नमो भवान्यै ॥ भक्तानुग्रहकारिणी भगवती देवाधिदेवेश्वरी दीनानाथ कृपावती स्वजननी भक्तानुरक्ता सती । ॐ काराक्षरवासिनी सुरनुता सर्वेश्वरी सर्वदा भूयान्नो वरदा सदा ह्यभयदा कामेश्वरी कामदा ॥ १॥ वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । बालार्ककोटिप्रतिभां त्रिनेत्रां भजेहमाद्यां भुवनेश्वरीं ताम् ॥ २॥ माता भवानी च पिता भवानी बन्धुर्भवानी च गुरुर्भवानी । विद्या भवानी द्रविणं भवानी यतो यतो यामि ततो भवानी ॥ ३॥ श्रीशङ्खचक्रमुसलाम्बुजयुग्महस्तां नागेन्द्रहारबलयाङ्कितकण्ठमालाम् । सिन्दूरकुङ्कुमसहस्रमरीचिदीप्तां श्रीशारिकां त्रिनयनां हृदये स्मरामि ॥ ४॥ बालार्ककोटिद्युतिमिन्दुचूडां वरासिचक्राभयबाह्यमाद्याम् । सिंहाधिरूढां शिववामदेहलीनां भजे चेतसि शारिकेशीम् ॥ ५॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रान्विता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ६॥ या श्रीर्वेदमुखी तपःफलमुखी, नित्यं च निद्रामुखी नानारूपधरी सदा जयकरी, विद्याधरी शङ्करी । गौरी पीनपयोधरी रिपुहरी मालास्थिमालाधरी सा मां पातु सरस्वती भगवती, निशेषजाड्यापहा ॥ ७॥ या देवी शिवकेशवादिजननी यावैजगद्रूपिणी या ब्रह्मादिपिपीलिकान्तजनतानन्दैकसन्दायिनी । या पञ्चप्रणमन्निलिम्पनयनी या चित्कलामालिनी सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ ८॥ या माया मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथिनी या रक्तबीजाशनी । शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धलक्ष्मीः परा सा देवी नवकोटिमूर्तिसहिता मां पातु माहेश्वरी ॥ ९॥ या खड्गं डमरुं त्रिशूलपरशू खट्वाङ्गपाशौ गदां चक्रं मुद्गरचापबाणावरदाभीतीः कपालाङ्कुशौ । धत्ते तोमरपुस्तके च मुसुलं दोर्भिर्दशात्ताष्टभि- र्देवीभिः परिवारिता शशिधरा सा शारिका पातु नः ॥ १०॥ बीजैः सप्तभिरुज्ज्वलाकृतिरसौ या सप्तसप्तिद्युतिः सप्तर्षिप्रणताङ्घ्रिपङ्कजयुगा या सप्तलोकार्तिहृत् । काश्मीरप्रवरेशमध्यनगरीप्रद्यमन्पीठे स्थिता देवीसप्तकसंयुता भगवती श्रीशारिका पातु नः ॥ ११॥ ब्रह्माणं च पुरन्दरं शिवहरी देवान्समस्तान्मुनीन् या द्रष्ट्या दयया विलोकयति सा देव्यम्बिका पार्वती । चक्रस्था निजबोधभासितजगच्छान्तात्मिका सर्वगा सान्द्रानन्दप्रदा परा भगवती पायात्सदाशारिका ॥ १२॥ भक्तानां सिद्धिदात्री नलिनयुगकरा श्वेतपद्मासनस्था लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री । वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता या भवानी नौम्यहं नौम्यहं त्वां हरिहरप्रणतां शारिकां नौमि नौमि ॥ १३॥ आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां हस्ताम्भोजैः सपाशाङ्कुशमदनधनुःसायकैर्विस्फुरन्तीम् । आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीम् । ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वरानाम ॥ १४॥ ज्वालापर्वतसंस्थितां त्रिनयनां पीठत्रयाधिष्ठितां ज्वालाडम्बरभूषितां सुवदनां नित्यामदृश्यां जनैः । षट्चक्राम्बुजमध्यगां वरगदाम्भोजाभयान्बिभ्रतीं चिद्रूपां सकलार्थदीपनकरीं ज्वालामुखीं नौम्यहम् ॥ १५॥ ( Next five from jvAlAmukhIstotram) दैत्यानां भटकोटिकोटिमुकुटा टोपानधः कुर्वतीं विघ्नानां कटकान्यतीव कटुकान्यापाटयन्तीं स्फुटम् । भक्तानामभयं वरं च दधतीं शान्तात्मनां सर्वदा षड्वक्त्रेण जितां क्रिया विरहतो ज्वालामुखीं नौम्यहम् ॥ १६॥ ब्रह्माणं मधुकैटभौ वधपरो सन्त्रासयन्तौ परं नानारूपधरावतीव भयदौ स्थूलोन्नतो संयुगे । तौ हत्वा विनि वर्तितां कृतवतीं तन्मेदस मेदिनीं सर्वेषां शुभदायिनीं भगवतीं ज्वालामुखीं नौम्यहम् ॥ १७॥ सैन्यानां महिषासुरस्य मृतिदां सिंहाधिरूढामुमां नानाकारविशेषसौख्यजननीं देहान्तरैः संस्थिताम् । बालामध्यमवृद्धरूपरमणीं श्रीसुन्दरीं वैष्णवीं स्त्रीरूपेण जगद्विमोहनकरीं ज्वालामुखीं नौम्यहम् ॥ १८॥ देवानां भयदायकौसुकठिनौ शुम्भौ निशुम्भस्तथा नानाशस्त्रधरो रिपु धृतिहरौ तौ चण्डमुण्डाङ्कितौ । सङ्ग्रामेऽप्यपराजितौ विकसितौ द्वौ रक्तबीजान्वितौ हत्वैवं सुबलां प्रसन्नवदनां ज्वालामुखीं नौम्यहम् ॥ १९॥ संसारार्णवतारिणीं रविशशिकोटिप्रभां सुप्रभां पापातङ्कनिवारिणीं हरिहरब्रह्मादिभिः संस्तुताम् । दारिद्र्यस्य विनाशिनीं सुकृतिनां जाड्यं हरन्तीं भृशम- ज्ञानान्धमतेः कवित्वजननीं ज्वालामुखीं नौम्यहम् ॥ २०॥ ज्वालामुखि महाज्वाले ज्वालापिङ्गललोचने । ज्वालातेजे महातेजे ज्वालामुखि नमोऽस्तुते ॥ २१॥ नमो भगवति ज्वाले कालि त्रिपुरसुन्दरि । सर्वबीजपालयत्रि ज्वालामुखि नमोऽस्तुते ॥ २२॥ आकाशे चण्डिका देवी पाताले भुवनेश्वरी । मर्त्यलोके जयादेवी पायात्त्रिपुरसुन्दरी ॥ २३॥ श्री श्रीशैले स्थिता या प्रहसितवदना पार्वती शूलहस्ता । वह्निसूर्येन्दुनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः । शाण्डिल्येनोपनीता, जयति भगवती भक्तिगम्यानुयाता सा नः सिंहासनस्था, ह्यभिमतफलदा शरदा शं करोतु ॥ २४॥ मूलाधाराद्भुतवहकलामिश्रितं भूर्भुवःस्व- र्ब्रह्मस्थानात्परमगहनात्तत्सवितुर्वरेण्यम् । भर्गोदेवः शशिकलमयी धीमहीत्येकरूपं धियो योनः परमममृतं चोदयान्नः परं तत् ॥ २५॥ प्रातःकाले कुमारी कुमुदकलिकया जप्यमालां जपन्ती मध्याह्ने प्रौढरूपा विकसितवदना चारूनेत्रा विशाला । सन्ध्यायां वृद्धरूपा गलितकुचयुगे मुण्डमालां वहन्ती सा देवी दिव्यदेहा, हरिहरनमिता पातु नो ह्यादिमुद्रा ॥ २६॥ चतुर्भुजामर्कसहस्रकोटिभां त्रिलोचनां हारकिरीटशोभिताम् । चतुर्मुखाङकोपगतां महोज्ज्वलां वेदेश्वरीं पञ्चमुखीं नमाम्यहम् ॥ २७॥ वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । न पुण्यपापे ममनास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ॥ २८॥ पद्मासनस्थां करपङ्कजाभ्यां रक्तोत्पले सन्दधतीं त्रिनेत्राम् । सम्बिभ्रतीमाभरणानि रक्तां पद्मावतीं पद्ममुखीं नमामि ॥ २९॥ पद्मेशपद्मोदभवपद्मबन्धुमुखाः सुराः पादरजोऽपि यस्याः । चिन्वन्त आप्ता न गताश्च पारं पद्मावती सा मम सद्यम्गास्तात् ॥ ३०॥ देवीं शुद्धस्फटिकधवलां पञ्चवक्त्रां त्रिनेत्रां दोर्भिर्युक्तां दशभिरभितः शोभितां रत्नहारैः । काद्यं मुण्डं सृणिममसृणं शूलमच्छाच्छधारं सारात्सारं वरमनवरं दक्षहस्तैर्वहन्तीम् ॥ ३१॥ उत्खट्वाङ्गं कठिनविकटं टङ्कमूर्जस्वदङ्कं पाशं ज्ञानामृतरसमयं पुस्तकं चाभयं च । कामं वामैः शुभकरतलैर्बिभ्रतीं विश्ववन्द्यां पद्मां प्रेतोपरिकृतपदां सिद्धलक्ष्मीं नमामि ॥ ३२॥ इच्छाशक्तिप्रथमलहरीमम्बरान्तः प्रवाह- गर्भीभूतां त्रिविधमुदितां पञ्चधा प्रस्फुरन्तीम् । सम्यग्देवीं स्फटिकधवलां, शुद्धकुन्देन्दुवर्णां रुद्रारूढां दशभुजयुतां क्षामगात्रीं नमामि ॥ ३३॥ उद्यद्भास्वत्समाभाविहितरविजयां मुण्डखण्डावनद्धाम् । ज्योतिर्मौलिं त्रिनेत्रां विविधमणिलसत्कुण्डलामण्डिताङ्गीम् । हारग्रैवेयकाञ्चीगुणमणिनिलयामेक चित्राम्बराढ्या- मम्बां पाशाङ्कुशाढ्याभयवरदकरां सिद्धिदात्रीं नमामि ॥ ३४॥ सन्तःशंसन्त्यमुत्र त्रिजगति जगतीमण्डलं सारभूतं तत्रापि क्ष्माधरं तं त्रिभुवनजननी जन्मने यं प्रपेदे । तत्राप्याहुः शुभानां विघटितविपदां वेश्म काश्मीरदेशं त्वं तत्रानुग्रहार्थं प्रवहसि भविनामों नमस्ते वितस्ते ॥ ३५॥ गङ्गे त्रैलोक्यसारे सकलसुर वधू धौतविस्तीर्णतोये पुण्ये ब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चित्तं परं नस्तव जलकणिका ब्रह्महत्याद्यघाना कस्त्वां स्तोतुं समर्थस्त्रिजगदघहरे देवि गङ्गे प्रसीद ॥ ३६॥ दृष्टा जन्मशताधर्मं स्पृष्टा जन्मशतत्रयम् । स्नाता जन्मशतोत्थाघं हन्ति गङ्गा कलौ युगे ॥ ३७॥ हरतीयं महापापं गङ्गेश्वरसमुद्भवा । मातृपितृहिते गङ्गे हरिगङ्गे नमोऽस्तु ते ॥ ३८॥ अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे । ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि नमोऽस्तु ते ॥ ३९॥ नमः कल्याणदे देवि नमः शङ्करवल्लभे । नमो भक्तिप्रेदे देवि अन्नपूर्णे नमोऽस्तु ते ॥ ४०॥ नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी । प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४१॥ उर्वी सर्वजनेश्वरी हिमवतः पुत्री कृपासागरी नारी नीलसमानकुन्तलधरी नित्यान्नदानेश्वरी । सर्वत्राणकरी सदा सुखकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४२॥ इति देवीध्यानरत्नमाला समाप्ता । Encoded and proofread by Aruna Narayanan
% Text title            : Devi Dhyana Ratnamala
% File name             : devIdhyAnaratnamAlA.itx
% itxtitle              : devIdhyAnaratnamAlA
% engtitle              : devIdhyAnaratnamAlA
% Category              : devii, dhyAna, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org