श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातम्

श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातम्

ॐ गँ गणपतये नमः । ॐ श्री वागीश्वर्यै नमः ॥ सुप्रभातं - जागृहि त्वं महादेवि ! जागृहि देवि ! चण्डिके ! । जागृहि दोमकोण्डेशि ! लोकरक्षणहेतवे ॥ १॥ जागृहि चण्डमुण्डादि दुष्टराक्षसघातिनि । भक्तानामिष्टदात्री त्वं जागृहि महिषमर्दिनी ॥ २॥ जागृहि विघ्नराजेश ! जागृहि गणनायक ! । लोककण्टकनाशाय जागृहि चण्डिकासुत ॥ ३॥ श्री दुर्गे ! मधुकैटभप्रमथिनी त्वं चण्डमुण्डार्दिनि मातर्जागृहि लोकरक्षणकृते निद्रां विमुञ्चेश्वरि ! । प्राचीपर्वतमस्तके शिशुरवेरुद्यत्करा भान्ति हि चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ४॥ रात्रावाप्ततमःसुदीर्घपटलैः ह्यन्धीकृतं वारिजं प्रातर्भास्कर रश्मिभिः स्वनयनावुन्मील्य तत्पङ्कजम् । सामीप्यं तव पादयोश्च गमितुं भक्ताग्रहस्ते स्थितम् चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ५॥ प्रातर्भास्कररश्मिभिर्दृष्ट्वा त्वदीयं मुखं अम्लानैर्मुखनेत्रहस्तचरणैस्तुल्यं त्ववाप्तुं मुदा । पद्मं मन्दिरसन्निधौ सरसि ते ध्याने विलीनं गतं चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ६॥ भास्वद्भानुरहो ! स्वकीयकिरणैर्लब्धं स्वगर्वं तु यत् जाज्वल्यं रविकोटितुल्यकिरणं ज्ञात्वा त्वदीयाननम् । त्यक्त्वाऽसौ तव दर्शनाय पुरतः प्राच्यां मुदा वीक्षते चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ७॥ त्वत्कर्णोत्सवकल्पनाय पुरतो वृक्षेषु ते प्राङ्गणे पक्षीन्द्रादिमुखैः स्वकूजितपदैस्ते सुप्रभातं मुदा । गायन्त्यत्र हि नारदादि ऋषयस्त्वन्मन्दिरं त्वागताः चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ८॥ त्वन्नेत्रोत्सवकल्पनाय गिरिजे ! त्वन्मन्दिरं त्वागताः नृत्यं ताण्डवलास्यबद्धरचितं पश्यज्जनाह्लादकम् । नृत्यन्त्यत्र मयूररूपदिविजाः कन्याः प्रसादेच्छुकाः चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ९॥ त्वन्नेत्रीकृतसूर्यचन्द्रदहनाः त्वत्सेवनायाश्रिताः त्वत्प्रासादगतान्धकारदितिजं भानुः करैर्ध्वंसति । आह्लदं ननु कल्प्यते स्वकिरणैर्ध्वस्तं क्लमं चेन्दुना अन्तर्मन्दिरदीप्तरश्मिलसितो हुतभुक् ध्यानङ्गतो निश्चलः चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥१०॥ सृष्टो वीरसुतः स्वरक्षणकृते देवि ! त्वया यो ह्यसौ यः पित्रा ननु छिन्नमस्तकशिशुः हस्त्याननः कारितः । सोयं विघ्नपतिर्निरीक्षति मुदा द्रष्टुं त्वदीयाननं चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥११॥ स्तोत्रम् - वाणि ! लक्ष्मि ! पार्वति ! त्रिमूर्तिमातृरूपिणि ! ब्रह्मविष्णुशङ्करैर्निरन्तरं सुसेव्यते ! । दुष्टदानवान्तकी ! सुशिष्ट भक्त रक्षिके ! दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ १॥ लोककण्टकासुरान् त्वदीयकोपपात्रकान् भस्मसात्चिकीर्षया भवल्ललाटपट्टके । प्रज्ज्वलद्धनञ्जयो निरीक्षते त्वदानतिं दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ २॥ भक्तकल्पवल्लिके ! सुभक्तकोटिपालके ! भक्तवैरिभञ्जनि ! त्वमार्तिबाधवारिणी । शिष्टकर्ममोदिनी विरक्तमोक्षदायिनी दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ३॥ चण्डिके ! त्वमीप्सितप्रदायिनी वरप्रदे ! सूर्यकोटिभासुरे ! सुधाकरप्रभानने ! । शूरदैत्यभञ्जने ! सुरेन्द्रपीठरक्षके ! दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ४॥ पार्वतीतनूद्भवे ! निशुम्भशुम्भमर्दिनि ! दुष्टचित्तमाहिषं यमालयातिथिङ्करि ! । रक्तबीज नाशिके ! हृतासुचण्डमुण्डिके ! दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ५॥ विश्वनाथशर्मणा प्रवाचितं स्तवं शुभं पाठकाय पुण्यदं सदा ह्यघौघनाशकम् ॥ सर्वविघ्नभञ्जकं सुखप्रदं शुभङ्करं दोमकोण्डचण्डिका ! करोत्विमं सुहर्षिणी ॥ ६॥ प्रपत्तिः - आद्या त्वं जगतां त्वमेव जननी माया परादेवता त्वं शक्तित्रयरूपिणी त्वमनघा विद्या ह्यविद्या परा । क्षेत्रज्ञा ह्यपरा त्वमेव भवति ! ज्ञेया परब्रह्मणी चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ १॥ त्वं सीता तनुमेत्य रावणकुलं मृत्योः परं प्रापयः त्वं द्रौपद्यसि दुष्टकौरवकुलप्रध्वंसकी भारते । नित्यं पातुमहो ! शिवे ! त्रिजगतो बद्धा कटी च त्वया चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ २॥ त्वत्पादस्मरणेन पूतहृदयाः सिद्धिङ्गता साधवः त्वन्नामश्रवणेन धूतविषयाः मुक्तिं गता योगिनः । त्वत्पूजाचरणेन भक्तजनता ध्वस्तीकृताघौघिका चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ३॥ मूकः प्रेरणया शिवे ! तव भवेत् वाचालकानां वरः पङ्गुः पर्वतमस्तकं प्रभवति ह्यारोहशक्तस्त्वया । मूढो ज्ञानविदांवरो भवति ! ते वाग्देवते ! ह्याज्ञया चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ४॥ लोकेऽस्मिन् बहवो हि कण्टकजनाः सज्जन्मनां बाधकाः दैत्येन्द्रादिसमाः सदा जगदिदं मुञ्चन्ति दुःखाब्निधौ । अम्ब ! त्वां शरणङ्गतस्त्वहमसौ याचामि ते रक्षणं तेभ्यो मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ५॥ श्रीशद्विट् परदारकामुकवरश् चात्मीयहिंसाकरः दैत्येते हरिणाऽवतारबहुभिस्त्यक्तासवो नैकधा । तृप्तिं नैवगता श्च ते दितिसुता देहे ममैवाश्रिताः तेभ्यो मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ६॥ क्वाहं देवि ! सुदूर देशवसितस्त्वत्सेवनायाहुतः नाहं वाग्विभवो यतो न पदवित् शक्तो न वाक्सेवने । मूढास्ते सुकटाक्षदृष्टिविभवैर्मातः ! कृताः पण्डिताः दुर्गे ! मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ७॥ वक्तारं वरकोरिडेकुलभवं यं विश्वनाथाभिदं शर्माख्योत्तरविप्रमेतमनिशं त्वत्पादसम्माश्रितम् । श्रोतॄन् भ्राजितदोमकोण्डपुरजान् त्वं रक्ष लोकेश्वरि ! चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ८॥ मङ्गलाशासनम् - वेदवेदान्तवेद्यै ते वैदिकाचारसंस्तुते । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ १॥ ब्रह्मजिह्वाग्रनर्तिन्यै वागधिष्ठानदेवते ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ २॥ विष्णुवक्षस्स्थिते ! लक्ष्मि ! विश्वलोकैकवन्दिते ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ३॥ महाकालार्धकायायै महाकालि ! महामये ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ४॥ महिषासुरमर्दिन्यै मदगर्वजनार्दिनि ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ५॥ ज्ञानबुद्धिप्रदे ! देवि ! धनधान्यविवर्धिनि ! । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ६॥ ब्रह्मादिभिर्वन्द्यायै ब्रह्मवादिप्रिये ! च ते । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ७॥ हरिहृदयहारिण्यै हरार्धकायहारिणी । दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ८॥ क्षमापराधस्तोत्रम् - अहं दुष्टचित्तः सदा दुष्टकर्मा अहं भक्तिहीनः परित्यक्तपूजः । क्षमस्वाम्ब ! मे मां त्विमं ज्ञानशून्यं नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ १॥ न पित्रोर्हि सेवा न वा देवपूजा न ते मन्दिरं हि प्रविष्टः कदाऽपि । क्षमापराधं पदं ते गतं मां नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ २॥ न वा तीर्थयात्रा कृता क्षेत्रा यात्रा न सन्ध्यार्चनं च प्रभाते सनिद्रः । दयां देवि ! कृत्वा विनीतं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ३॥ मदान्धेन भूयः कृता साधुनिन्दा गुरून्नैव वन्दे न चापि प्रवृद्धान् । क्षमस्वार्थिनं मामिमं दोषभाजं नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ४॥ परस्त्रीषु कामः परद्रव्यलोभः न चाहं व्यमोचं सदा कामलोभौ । अहं त्वां गतोऽम्ब ! क्षमस्वापराधम् नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ५॥ न मे चात्मबन्धुर्न मे स्नेहशीलः न मे चोपदेष्टा न सन्मार्गदर्शी । इमं दुष्टचित्तं विनीतं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ६॥ अहं पण्डितः काव्यकर्ता न चैव सदा पण्डितम्मन्यमानोऽह्यविद्वान् । इमं गर्विणं बुद्धिमन्तं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ७॥ न चास्तिक्यबुद्धिं न विध्युक्तकारं परं वञ्चकं वेषभूषानुलिप्तैः । इमं त्वाश्रितं मां पुनीतं विधेहि नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ८॥ मङ्गल हारति - जय दुर्गे ! जय दुर्गे ! जय दुर्गे ! देवि ! दोमकोण्डचण्डिके ! दुष्टदानवान्तकि ! ॥ जय दुर्गे॥ करुणावारिधिदेवि ! चरणाश्रितपोषकी कमनीयचरिते ! वरकल्पलतिके ! ॥ जय दुर्गे॥ सुरवरगणनमिते ! सुन्दरतनुलतिके ! पुरहरतनुवसिते ! मुरहरहृदिलसिते ! ॥ जय दुर्गे॥ महिषादिमदखण्डे ! मददैत्यतनुभञ्जे वरवीणामृदुपाणि ! परहन्तृशूलपाणि ! ॥ जय दुर्गे॥ इति श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातं सम्पूर्णम् । Composed by Koride Vishwanatha Sharma, Dharmapuri, Telangana Proofread by Koride Vishwanatha Sharma.
% Text title            : domakoNDAchAmuNDEshvarIsuprabhAtam
% File name             : domakoNDAchAmuNDEshvarIsuprabhAtam.itx
% itxtitle              : domakoNDAchAmuNDeshvarIsuprabhAtam (koriDe vishvanAthasharmaNAvirachitam)
% engtitle              : domakoNDAchAmuNDEshvarIsuprabhAtam
% Category              : devii, koriDevishvanAthasharmA, suprabhAta, devI
% Location              : doc_devii
% Sublocation           : devii
% Author                : koriDe vishvanAthasharmA, dharmapurI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : koriDe vishvanAthasharmA
% Proofread by          : koriDe vishvanAthasharmA
% Indexextra            : (blog)
% Acknowledge-Permission: Koride Vishwanatha Sharma
% Latest update         : February 24, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org