श्रीगर्भस्तोत्रम्

श्रीगर्भस्तोत्रम्

ह्रीङ्कारोदरवाग्भवैकवसतिर्या कुण्डली कौलिनी ब्रह्मानन्दमयी परा परकला षड्ग्रन्थिसम्भेदिनी । साहस्रं पदपद्मकोटरलसत्सोमेन सार्द्धं मुदा क्रीडन्ती सुखसम्पदं दिशतु नः श्रीमत्त्रिखण्डेश्वरी ॥ १॥ श्रीमत्पञ्चदशाक्षरी शिवकलाधारादिचक्रेषु या स्फूर्त्तिः पञ्चदशस्तथोनवतया त्रेधापि या संस्थिता । उन्मन्यन्तमुपागता कुलकजप्रोद्दामसौदामिनी मायामोहनिकृन्तिनी निजसुखं मह्यं प्रसद्यात्सदा ॥ २॥ कश्चित्पङ्कजसम्भवः करुणया पूर्णस्त्वया विश्वसृक् वेदादिर्वियदादितत्त्वममलं त्वत्सामरस्यं स्फुटम् । तद्वेदत्रिपुरे कृपामृतरसोन्मथ्याऽप्यनन्या श्रिये दृष्टिं देहि ततः समुज्ज्वलतरानन्दस्वभावो भवे ॥ ३॥ एतत्ते त्रिपुरे ! त्वदीयवपुषा सा चित्रवर्णाध्वना व्यस्तं विश्वमनुत्तरोत्तरतया यद्बीजमुद्गीयते । तन्मे ताण्डवमण्डितं रसनिका सारस्वतेनाहतं विस्फूर्जत्कलकोकिलारजतयोद्वेलं जरीजृम्भते ॥ ४॥ ईकारोऽसि हुताशनेन्दुतपनैर्बिन्दुत्रयैः संयुतः कामाप्ताजननी स्थितिं वितनुते ब्रह्मैकयः केशवः । यत्वं देवि ! पुरे सुधारसवचः कल्लोलकल्लोलिनी जिह्वातः प्रसरीसरीतु भवती कारुण्यतस्तद्द्रुतः ॥ ५॥ लक्ष्मीं लक्ष्मिललामधामबहुलां मत्तेमकुम्भोच्छल- द्दानाम्भोन्कतपूरपदक्विकटां देह्यम्ब ! मह्ये यतः । त्वं सृष्टिस्थितिभेदिनी मधुजितः शक्तिर्विरञ्चेर्निजा यद्वा वाग्भवमध्यगा विलससि श्रीमन्त्रिखण्डेश्वरि ! ॥ ६॥ ह्रीङ्रारादिहराब्जयोनिविलसंसारसङ्कोचिनी या बेयारतयेश्वरस्य भद्विता वागेश्वरी जृम्भने । विन्दौ नादतया च बीजवसतिर्याऽनुत्तरा शाम्भवी श्रीमत्त्रिपुरसुन्दरी विजयते खण्डे स्थिता वास्तवे ॥ ७॥ हः कामः शिवबीजतो हरिम्यं यन्मोहयत्यङ्गना स्थित्या त्वच्चरणप्रसादशतः श्रीकामराजादिनः । मातर्भक्तिसमीहितं सृजति यद्धैर्य .......रं श्चयः सोऽयं मेऽखिलकाङ्क्षितं वितरतां कामेश्ववरप्रेयसी ॥ ८॥ सत्तारूपिणि ! सज्जनैकनिलये ! सौभाग्यसम्पत्प्रदे ! सावित्रीति सरस्वतीति गदिता लक्ष्मीस्त्वमेवासि सा । तत्कामेश्वरशम्भुपत्नि ! मम यत्काङ्क्षाधिरूढं भवेत् तद्देहि त्वरितं तपोभिरपि यद् दुष्प्रापमन्यैरपि ॥ ९॥ कल्याणं कमलापतिः करुणया कामेश्वरः काङ्क्षितं दद्यान्मध्यमखण्डतस्तव शवे मध्ये स्थितः कान्मना । कन्दर्पप्रतिमः कलासु कुशलः कल्पद्रुमः कामिनां यस्योच्चारवशेन राजति नरः श्रीमत्त्रिखण्डात्मिके ! ॥ १०॥ हस्त्वन्माध्यमखण्डले च वसतिर्योऽम्ब ! द्वितीयस्थितिं पुष्णात्येकतयैव चाधिकतया बन्धुकपुष्पप्रभः । सौभाग्यं परमं स मे वितरता वश्या भवेयुर्यतो राजानो वरयोषितश्च निभृताः सौख्यश्रियः सम्मता ॥ ११॥ लक्ष्यं मे मनसो मनोरमतमं सौन्दर्यसोमालयो बन्धूकप्रभवारुणं करलसच्चापेषु पाशाङ्कशम् । काञ्चीनद्धनितम्बबिम्बसुभगं मध्ये न किञ्चिच्च यत् रूपं ते कुचचक्रवाकखिलसच्चन्द्रालिकं स्ता सदात् ॥ १२॥ ह्रीङ्कारे हरमान्मथीन्दुरणितैः श्रोकामराजान्तिगे खण्डे मण्डनमावहन्ति हरयः सङ्कोचतः संस्थिते । रुद्रः शक्तियुतश्च मन्मथकलाकामेश्वरेणेन्दुना नादात्मा च परापरेण भवतान्मत्कामसम्पूर्तये ॥ १३॥ सच्चित्सौख्यमखण्डितं शिवमयं शक्तिस्वरूपोल्लस- त्तार्तीये तव संहृतो प्रथमतः सद्वृत्ततोज्जृम्भते । शङ्कातङ्ककलङ्कभावजनितं भेदः प्रथातः शिवे तन्मे पूर्णशशाङ्कमण्डलनिभं कुर्यादशं दूरतः ॥ १४॥ कश्चिज्जन्मशतार्जितेन तपसा तत्पादपद्मद्वये जातप्रीतिरनन्यभावमनसा लब्ध्वा गुरोः सत्कृपाम् । कं वेद त्रिपुरे तृतीयशकले कामेश्वराख्यं हरिं पूर्णानन्दविभूतिदं त्रिजगतीवश्यङ्करं तं श्रये ॥ १५॥ लब्ध्वादेशकराजवीक्षणकृपां त्वां वेद कामेश्वरीं धन्यो यस्त्रिपुरे ! त्वदङ्घ्रिकृपया विश्वात्मसाम्राज्यभू । लक्ष्मीस्तं वृणुते कटाक्षवशतस्तस्य ज्वरोपप्लवा नाशं यान्ति सदा विषाणि च महावेतालभूतग्रहाः ॥ १६॥ श्रीमत्यम्ब ! विराजते तव परं खण्डं तृतीयान्तिमं बीजं तत्र हरौ हरो प्रथमतो या रुद्रशक्तिः स्वयम् । संहारैकरसो मनोभवकलावह्नीन्दुसूरा परा बिन्दुर्योऽपि परेश्वरो मम सदा कुर्वन्तु ते मङ्गलम् ॥ १७॥ इति श्रीगर्भस्तोत्रं सम्पूर्णम् । Proofread by DPD
% Text title            : garbhastotram
% File name             : garbhastotram.itx
% itxtitle              : garbhastotram
% engtitle              : garbhastotram
% Category              : devii, devI, jaina
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (Scans 1, 2)
% Latest update         : March 30, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org