गोसावित्रीस्तोत्रम्

गोसावित्रीस्तोत्रम्

नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम् । गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तं सनातनीम् ॥ १॥ यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते । गवां निःश्वसितं वेदाः सषडङ्गपदक्रमाः ॥ २॥ शीक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । एतासामग्रश‍ृङ्गेषु इन्द्रविष्णू स्वयंस्थितौ ॥ ३॥ शिरो ब्रह्मा गुरुः स्कन्धे ललाटे वृषभध्वजः । कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥ ४॥ दंष्ट्रेषु मरुतो देवा जिह्वायां च सरस्वती । कण्ठे च वरुणो देवो हृदये हव्यवाहनः ॥ ५॥ उदरे पृथिवी देवी सशैलवनकानना । ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः ॥ ६॥ ऊर्वोस्तु वसवो देवा वायुर्जङ्गे समाश्रितः । आदित्यस्त्वाश्रितो वाले साध्याः सर्वाङ्गसन्धिषु ॥ ७॥ अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् । धृतिः पुष्टिर्महालक्ष्मीर्गोमये संस्थिताः सदा ॥ ८॥ नासिकायां च श्रीदेवी ज्येष्ठा वसति भामिनी । चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥ ९॥ खुरमध्येषु गन्धर्वाः खुराग्रे पन्नगाः श्रिताः । खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥ १०॥ श्रोणीतस्तेषु पितरो रोमलाङ्गूलमाश्रिताः । ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥ ११॥ हुङ्कारे चतुरो वेदा हुंशब्दे च प्रजापतिः । एवं विष्णुमयं गात्रं तासां गोप्ता स केशवः ॥ १२॥ गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ १३॥ कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता । गोग्रासस्य विशेषोऽस्ति हस्तसम्पूर्णमात्रतः ॥ १४॥ शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर । य इदं पठते नित्यं श‍ृणुयाद्वा समाहितः ॥ १५॥ ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमश्नुते । वैश्यो धनसमृद्धः स्याच्चूद्रः पापात् प्रमुच्यते ॥ १६॥ गर्भीणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् । सायं प्रातस्तु पठतां शान्तिस्वस्त्ययनं महत् ॥ १७॥ अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते । फलं तु गोसहस्रस्येत्युक्तं हि ब्रह्मणा पुरा ॥ १८॥ गावो मे ह्यग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ १९॥ सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासं तु मया दत्तं सुरभिः प्रतिगृह्यताम् ॥ २०॥ गावो मे मातरः सर्वाः सर्वे मे पितरो वृषाः । ग्रासमुष्टिं मया दत्तं सुरभिः प्रतिगृह्यताम् ॥ २१॥ फलानां गोसहस्रस्य प्रदद्याद्ब्राह्मणोत्तमे । सर्वतीर्थाधिकं पुण्यमित्युक्तं ब्रह्मणा पुरा ॥ २२॥ ॥ इति गोसावित्रीस्तोत्रम् ॥ The stotra is extended version of portion in Ashvamedhikaparva adhyAya 106, verses 46-59 and is conversation between Shrikrishna and Yudhishthira. (Kumbhakonam edition) भगवानुवाच। १४-१०६-४४ इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम् । लोकनिस्तरणार्थाय सा च लोकांश्चचार ह ॥ १४-१०६-४४ तस्यामेव समुद्भूता ह्येताश्च कपिला नव । विचरन्ति महीमेनां लोकानुग्रहकारणात् । तस्मात्तु कपिला देया परत्र हितमिच्छता ॥ १४-१०६-४५ यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे । तदा च श‍ृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति ॥ १४-१०६-४६ चन्द्रवज्रधरौ चापि तिष्ठतः श‍ृङ्गमूलयोः । श‍ृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः ॥ १४-१०६-४७ कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ । दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती ॥ १४-१०६-४८ रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः । निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः ॥ १४-१०६-४९ नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च । अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः ॥ १४-१०६-५० साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता । पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम् ॥ १४-१०६-५१ अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् । इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा ॥ १४-१०६-५२ नासिकायां सदा देवी ज्येष्ठा वसति भामिनी । श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता ॥ १४-१०६-५३ पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः । तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः ॥ १४-१०६-५४ जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः । खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥ १४-१०६-५५ चत्वारः सागराः पूर्णास्तस्या एव पयोधराः । रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः। १४-१०६-५६ कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः । दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा ॥ १४-१०६-५७ देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः । लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा ॥ १४-१०६-५८ देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः । वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा ॥ १४-१०६-५९ विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा । पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः ॥ १४-१०६-६० ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा । नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते ॥ १४-१०६-६१ कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे । दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् ॥ १४-१०६-६२ अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् । अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम् । इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च ॥ १४-१०६-६३ तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः । तावद्देवगणाः सर्वे कपिलामर्चयन्ति च । स्वर्णश‍ृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम् ॥ १४-१०६-६४ वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता । तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता । भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् ॥ १४-१०६-६५ भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः । दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने ॥ १४-१०६-६६ अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव । तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं ॥ १४-१०६-६७ अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः । यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै ॥ १४-१०६-६८ एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः । दीयमानानि वर्धन्ते दातारं तारयन्ति च ॥ १४-१०६-६९
% Text title            : gosAvitrIstotram
% File name             : gosAvitrIstotram.itx
% itxtitle              : gosAvitrIstotram (mahAbhAratAntargatram)
% engtitle              : gosAvitrIstotram
% Category              : devii, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Extended version of conersation between Shrikrishna and Yudhishthira, Ashvamedhikaparva adhyAya 106, verses 46-59
% Indexextra            : (Text, Translation 1, 2)
% Latest update         : August 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org