काली शान्तिस्तोत्रम्

काली शान्तिस्तोत्रम्

काली काली महाकालि कालिके पापहारिणि । धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तुते ॥ १॥ सङ्ग्रामे विजयं देहि धनं देहि सदा गृहे । धर्मकामार्थसम्पत्तिं देहि कालि नमोऽस्तुते ॥ २॥ उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये । श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ ३॥ अरण्य चारिणि शिवे कुलद्रव्यमयीश्वरि । प्रसन्नाभव देवेशि भक्तस्य मम कालिके ॥ ४॥ शुभानि सन्तु कौलानां नश्यन्तु द्वेषकारकाः । निन्दाकरा क्षयं पान्तुये च हास्य प्रकुर्वते ॥ ५॥ ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये । येऽसूयन्ते च शङ्कन्ते मिथ्येति प्रवदन्ति ये ॥ ६॥ ते डाकिनीमुखे यान्तु सदारसुतबान्धवाः । पिबत्वं शोणितं तस्य चामुण्डा मांसमत्तु च ॥ ७॥ आस्थीनिचर्वयन्त्वस्य योगिनी भैरवीगणाः । यानिन्दागमतन्त्रादौ या शक्तिषु कुलेषु या ॥ ८॥ कुलमार्गेषु या निन्दा सा निन्दा तव कालिके । त्वन्निन्दाकारिणां शास्त्री त्वमेव परमेश्वरि ॥ ९॥ न वेदं न तपो दानं नोपवासादिकं व्रतम् । चान्द्रायणादि कृच्छं च न किञ्चिन्मानयाम्यहम् ॥ १०॥ किन्तु त्वच्चरणाम्भोज सेवां जाने शिवाज्ञया । त्वदर्चा कुर्वतो देवि निन्दापि सफला मम ॥ ११॥ राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा । तस्य प्रभुत्वं सामर्थ्यं यस्य त्वं मस्तकोपरि ॥ १२॥ धन्योऽहं कृतकृत्योऽहं सफलं जीवतं मम । यस्य त्वच्चरणद्वन्दे मनो निविशते सदा ॥ १३॥ दैत्याः विनाशमायान्तु क्षयं यान्तु च दानवाः । नश्यन्तु प्रेतकूष्माण्डा राक्षसा असुरास्तथा ॥ १४॥ पिशाच भूत वेतालां क्षेत्रपाला विनायकाः । गुह्यकाः घोणकाश्चैव विलीयन्ता सहस्रधा ॥ १५॥ भारुण्डा जम्भकाः स्कान्दाः प्रमथाः पितरस्तथा । योगिन्यो मातरश्चापि डाकिन्यः पूतनास्तथा ॥ १६॥ भस्मीभवन्तु सपदि त्वत् प्रसादात् सुरेश्वरि । दिवाचरा रात्रिचरा ये च सन्ध्याचरा अपि ॥ १७॥ शाखाचरा वनचराः कन्दराशैलचारिणः । द्वेष्टारो ये जलचरा गुहाबिलचरा अपि ॥ १८॥ स्मरणादेव ते सर्वे खण्डखण्डा भवन्तु ते । सर्पानागा यातुधाना दस्युमायाविनस्तथा ॥ १९॥ हिंसका विद्विषो निन्दाकरा ये कुलदूषकाः । मारणोच्चाटनोन्मूल द्वेष मोहन कारकाः ॥ २०॥ कृत्याभिचारकर्तारः कौलविश्वासघातकाः । त्वत्प्रसादाज्जगद्धात्रि निधनं यान्तु तेऽखिलाः ॥ २१॥ नवग्रहाः सतिथयो नक्षत्राणि च राशयः । सङ्क्रान्तयोऽब्दा मासाश्च ऋतवो द्वे तथायने ॥ २२॥ कलाकाष्ठामुहुर्ताश्च पक्षाहोरात्रयस्तथा । मन्वतराणि कल्पाश्च युगानि युगसन्धयः ॥ २३॥ देवलाकाः लोकपालाःपितरो वह्नयस्तथा । अध्वरा निधयो वेदाः पुराणागमसंहिता ॥ २४॥ एते मया कार्तिता ये ये चान्ये नानुकीर्तिताः । आज्ञया गुह्यकाल्यास्ते मम कुर्वन्तु मङ्गलम् ॥ २५॥ भवन्तु सर्वदा सौम्याः सर्वकालं सुखावहाः । आरोग्यं सर्वदा मेऽस्तु युद्धे चैवापराजयः ॥ २६॥ दुःखहानिः सदैवास्तां विघ्ननाशः पदे पदे । अकालमृत्यु दारिद्र्यं बन्धनं नृपतेर्भयम् ॥ २७॥ गुह्यकाल्याः प्रसादेन न कदापि भवेन्मम । सन्त्विन्द्रियाणि सुस्थानि शान्तिः कुशलमस्तु मे ॥ २८॥ वाञ्छाप्तिर्मनसः सौख्यं कल्याणं सुप्रजास्तथा । बलं विक्तं यशः कान्तिवृद्धिर्विद्या महोदयः ॥ २९॥ दीर्घायुरप्रधृष्यत्वं वीर्यं सामर्थ्यमेव च । विनाशो द्वेषकर्तृणां कौलिकानां महोन्नतिः । जायतां शान्तिपाठेन कुलवर्त्म धृतात्मनाम् ॥ ३०॥ इति काल्याः शान्तिस्तोत्रं सम्पूर्णम् । Encoded and proofread by Mohan Chettoor
% Text title            : kAlI shAntistotram
% File name             : kAlIshAntistotram.itx
% itxtitle              : kAlI shAntistotram (kAlI kAlI mahAkAli)
% engtitle              : kAlI shAntistotram
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : July 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org