कामाक्षीस्तवः

कामाक्षीस्तवः

कण्डूलगण्डविगळन्मदवारिधारा- गण्डूषपण्डितमधुव्रतमण्डिताय । शुण्डालबन्धुरमुखाय तुषारभानु- खण्डावतंसकलिताय नमः शिवाय ॥ १॥ रसाळतलभूषितं रजनिबन्धुना भूषितं समग्रमनुकम्पया सविधसेवितं कम्पया । नमत्सुमनसं पदे नमत सन्ततं सम्पदे गिरीशमधिकाञ्चि तं गिरिसुताकुचाङ्काञ्चितम् ॥ २॥ जयन्ति श्रीमन्तो जडिमहिमसंहारमिहिरा मनीषामाकन्दप्रसवनववासन्तदिवसाः । गिरां नाथे! नानारसभणितियोषाभिसरण- प्रदोषा निर्दोषास्तव चरण सन्नामविधयः ॥ ३॥ क एष प्रस्तावस्तव नवनसन्नाहपदवी - दवीयो देवीदं धिषणधिषणानैपुणमपि । तदास्तामुद्योगः स्तुतिवचसि याचे पुनरिदं समस्तोऽत्र स्तोत्रीभवतु मम सञ्जल्पनविधिः ॥ ४॥ सदा याचं याचं कथितबहुवाचं जनमिमं प्रति क्रोधो वेधोरमणि! करणीयो न कलया । न योगप्रावीण्यं न च बहुविधस्तोत्रपटिमा न वा सेवादाक्ष्यं किमिह विदधे याचनमृते ॥ ५॥ जतुद्रावं देवि! द्रवतु जवतश्चित्तजडिमा शरत्पद्मोन्मीलं मम विललमुन्मीलतु मनः । मुखाद्वीची वाचां त्रिदिवविगळन्निर्जरधुनी- तरङ्गाळीगाळं गळतु मधुनिष्यन्दमधुरा ॥ ६॥ जगन्नाथे ! जाल्मं निबिडजडिभग्रन्थिजटिलं जनं दीनं मैनं जननि ! मनुथाः स्मान्यशरणम् । प्रमीळाप्रभ्लानं पदयुगळनाळीकविगळ- न्मधूळीपाळीभिर्मम सरजसं क्षाळय मनः ॥ ७॥ जगन्मातर्जातप्रथिमनि मनीषाजडिमनि स्तृणाने खिन्दानः किमिव मनवै किं वितनवै । प्रसीदासीदात्मन्यखिलदुरितोत्सादिनि ! दिने दिने दीनेऽदीने! मयि वितर कारुण्यकणिकाम् ॥ ८॥ करे वामे वामे ! कमलमृदुळे पुस्तकधरं परस्मिन् साक्षस्रक्स्फटिकनिभमत्रासवरदम् । भवत्वन्तः साक्षादकृपणकृपाकन्दळमिळत्- कटाक्षव्यापारं वपुरुपनिषज्जीवितमिदम् ॥ ९॥ कृपाकोपाटोपस्फुरितपदपञ्चास्यदळिताद् धनस्वान्तध्वान्तप्रकरकरिसन्दोहशिरसः । समुन्मुक्ता मुक्तामणय इव शुद्धा भणितयोस भवद्भक्तास्येभ्यो भगवति! विसर्पन्ति परितः ॥ १०॥ ममान्तर्वाणि ! त्वं हर तिमिरमित्यर्थनविधां विधास्यन् यस्तस्मै पदयुगळमात्रं कथयते । असौ शास्त्रज्ञत्वं वरयितुमुपक्रान्त इति तद् ददानः सद्यस्ते जयति सदयासम्भ्रमरसः ॥ ११॥ असौ सेवा दावे रुदितमियमिज्या जललिपि- र्गजस्नानं ध्यानं तदपि स जपो भस्मनि हुतम् । प्रणामो नामष प्रकृतिजळमूकाङ्घ्रिपतनं यदम्बालम्ब्येत प्रतिदिनमनुद्दिश्य भवतीम् ॥ १२॥ सजीवो मा जीवन् भवति बत मा जाग्रदपि मा विजानन् मा ध्यायन् जनजननि ! तस्यास्त्वजननिः । न यस्त्वामाशास्ते न विनमति न स्तौति मनुते न नोपास्ते नाध्येत्यवति न वृणीते न च सकृत् ॥ १३॥ गळद्दभ्भां शुभ्भत्पृथुलकुचकुम्भां हृतशशि- प्रभाडभ्भां सम्भावितलिखितगुभ्फाजपपटाम् । मनस्तम्भारभ्भप्रथुमनि(?) भजे त्वां कृतकृपा- परीरभ्भाम्मम्भोरुहसदनसम्भोगकलिकाम् ॥ १४॥ भवत्या नित्योत्तंसितसितसुधातिविगळत्- सुधासारस्रोतोविसर इव हृत्पङ्कजजुषः । नृणां त्वद्ध्यातॄणां नववदननाळीककुहर- प्रणाळीनाळेन क्षरति कवितासौरभभरः ॥ १५॥ गतिस्विन्नां वन्यस्तबकनिवहन्यासविलसत्- कचां केचित् काचावलिखचितनीचेतरकुचाम् । हृदि त्वामीक्षन्ते कपटमृगयोः पत्रपटली- दुकूलां कालारेरनुपदचरीं काननचरीम् ॥ १६॥ धरे ! दुर्गां स्वर्गा धिपविमतवर्गापहरणीं महारंहस्सिंहप्रवरपरिविन्यस्तचरणाम् । करे वल्गत्खड्गप्रविहितजगत्त्राणविभवां भवार्तिव्यावृत्त्यै भगवति ! भजन्ते हि भवतीम् ॥ १७॥ इदं स्यादेतत् स्यान्मम पुनरदः स्यादिति सदा श्रुतं वा दृष्टं वा सकलमुपयाचे न भवतीम् । सकृन्मह्यं मुह्यन्मलिनमनसे मातरमलां त्वदीये दीयेत द्युतिमति पदे भारति! रतिम् ॥ १८॥ अथो या वा सा वा भव भवरमेशाम्बुजभुवा- मपीड्ये ! पीड्येऽहं जनजननि ! जाड्येन न यथा । तथा भ्रूयाद् भूयानिह तव विभूतिस्तवविधिः कथङ्कारं कर्तुं कविभिरपि शक्येत सकलः ॥ १९॥ (This stotra is in high-flown style in praise of goddess Sarasvati, most probably goddess kAmAkShI of the Kanchipuram tmeple.) इति कामाक्षीस्तवः सम्पूर्णः । Proofread by Mohan Chettoor
% Text title            : Kamakshi Stava
% File name             : kAmAkShIstavaH.itx
% itxtitle              : kAmAkShIstavaH
% engtitle              : kAmAkShIstavaH
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org