श्रीकमलाम्बानवावरणस्तोत्रम्

। ॐ । श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ॥ ॐ श्रीचक्रिण्यै च विद्महे । ह्रींबीजायै च धीमहि । तन्नौ माता प्रचोदयात् ॥ अथ श्रीकमलाम्बानवावरणस्तोत्रम् । नवावरणचक्रेशि श्रीमातः कमलाम्बिके । श्रीदीक्षितार्यसङ्गीते सङ्गीतकविताप्रिये ॥ १॥ तोडीरागकृतिध्याते कररामशुकारमे(१) । कमलालयतीर्थेशि करुणारसपूरिते ॥ २॥ अरुणोदयसंकाशे तरुणारुणसत्पदे । अखण्डानन्दसम्पूर्णे परमानन्दमुक्तिदे ॥ ३॥ आनन्दभैरवीरूपे तामसासुरमर्दिनि । त्रैलोक्यमोहनावासे चक्रेश्वरि नमोस्तु ते ॥ ४॥ पार्श्वस्थकमलावाणि नित्यकल्याणि योगिनि । सर्वाशापरिपूरश्रीचक्रवासिनि हंसिनि ॥ ५॥ शङ्कराभरणे शक्ते मूकवाग्वरदायिनि । चक्रसंक्षोभणाकारे शोकापोहपदाम्बुजे ॥ ६॥ काम्भोजचरणे पूर्णे सर्वसौभाग्यदायिके । हिमवत्तनुजे गौरि ह्रींकारमन्त्रपूजिते ॥ ७॥ भैरवीकीर्तनानन्दे परे सर्वार्थसाधिके । बहिर्दशारचक्रस्थे दशशक्तिनमस्कृते ॥ ८॥ परमाद्वैतसंस्फूर्ते सच्चिदानन्दरूपिणि । नादरहस्यमर्मज्ञयोगिवृन्दसुरक्षणे ॥ ९॥ सर्वरक्षासुचक्रेशि सङ्गीतरसिके शिवे । वेणीजितसुपुन्नागवरालि वर्णमातृके ॥ १०॥ पाणीधृतेक्षुकोदण्डपाशाङ्कुशसुमशरे । वाणीसंमृदुमाधुर्ये एणीकटाक्षवीक्षणे ॥ ११॥ सहानारागसङ्गीते सर्वरोगहरे वरे । परादिवाक्स्वरूपार्ये निरामयवरे परे ॥ १२॥ ह्रींकारमन्त्रगुप्तार्थे ह्रींकारमन्त्ररूपिणि । वाणीलज्जितवीणार्ये वीणासुनादवादिनि ॥ १३॥ मुक्तिघण्टारवावासे श्रीकमलाम्बिके शिवे । अखण्डैकरसावाहे सर्वसिद्धिप्रदायिके ॥ १४॥ आहिरीरागसन्नूते सर्वानन्दमयेश्वरि । काद्यादिमन्त्ररूपे श्रीमहात्रिपुरसुन्दरि ॥ १५॥ श्रीमातः श्रीपुरान्तस्थचिन्तामणिगृहस्थिते । ब्रह्मानन्दप्रकाशे श्रीराजराजेश्वरि शुभे ॥ १६॥ श्रीचक्रेश्वरि मातः श्रीललिते भुवनेश्वरि । श्रीरागरागसङ्गीते राजयोगिनि सौभगे ॥ १७॥ सङ्गीतवरदे मातः सङ्गीतरसमञ्जरि । सङ्गीतश्लोकसान्निध्ये नमामि परदेवते ॥ १८॥ मङ्गलं कमलाम्बायै श्रीचक्रेश्यै सुमङ्गलम् । नवावरणगेयायै श्रीकर्यै शुभमङ्गलम् ॥ १९॥ अनुरागकृतं स्तोत्रं बालालापं तवार्पणम् । स्वीकुरुष्व मदम्बे श्रीर्गानवरं प्रदेहि मे ॥ २०॥ त्यागराजगुरुस्वामिशिष्यापुष्पासुगीतिकम् । नवावरणसुस्तोत्रं कमलाम्बाकृपावहम् ॥ २१॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीकमलाम्बानवावरणस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Footnote : (1) delighting in the parrot in hand repeating ``RAma RAma᳚ Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Kamalamba Navavarana Stotram
% File name             : kamalAmbAnavAvaraNastotram.itx
% itxtitle              : kamalAmbAnavAvaraNastotram (puShpA shrIvatsena virachitam)
% engtitle              : kamalAmbAnavAvaraNastotram
% Category              : devii, puShpAshrIvatsan, devI
% Location              : doc_devii
% Sublocation           : devii
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Indexextra            : (Video, Collection)
% Latest update         : October 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP