श्रीमातङ्गी स्तुतिः

श्रीमातङ्गी स्तुतिः

मातङ्गीं नवयावकार्द्र चरणामुल्लासि कृष्णांशुकां वीणापुस्तक धारिणीं नतकुचां मुक्ताप्रवालावलिम् । श्यामाङ्गीं शशिशङ्खकुण्डलधरां दन्तप्रभासुस्मितां आकर्णालक-वेणि-कञ्ज-नयनां ध्यायेच्छुक श्यामलाम् ॥ १॥ कर्पूर शोभि कर्णाभरणाभिरामां माणिक्यभूषां सुमुखारविन्दाम् । हालामदाघूर्णित लोचनाभां बालां भजे बालतमाल नीलाम् ॥ २॥ कस्तूरी तिलकाभिराम रचिता कर्पूर ताटङ्किनी बाला नीलविशालचारुवदना प्रालम्बिधम्मिल्लका । हारोदञ्चित पीवरस्तनतटी हालामदोल्लासिनी श्यामा काचन मोहिनी विजयते चञ्चत्प्रपञ्चीकृता ॥ ३॥ अंशे वेणीं चिकुरकुसुमां चूलिकां नीलचेलां मुक्ताभूषाङ्करयुगलतां वल्लकीं वादयन्तीम् । माध्वीमत्तां मधुकर निनदां श्यामलां कोमलाङ्गीं मातङ्गीं तां सकलफलदां सन्ततं भावयामि ॥ ४॥ वीणा पुस्तक धारिणीं स्मितमुखीं तालीदलाकल्पित स्फायत्कुण्डलभूषणां कुवलयश्यामां कुरङ्गीदृशीम् । उत्तुङ्गस्तनकुम्भयुग्म विलसत्काश्मीरपत्रावलीं मातङ्गीं पदकैरवं नवचरच्चन्द्रातपत्राम्भजे ॥ ५॥ ध्यायेहं रत्नपीठेशुककुलरणितं श‍ृण्वतीं श्यामलाङ्गीं न्यस्तैकाघ्रिं सरोजे शशिशकलधरां वल्लकींवादयन्तीम् । कल्ह्नाराबद्धमालां नियमितविलसच्चूलिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुमदविवशां चित्रकोद्भासिभालाम् ॥ ६॥ आराध्यमानाश्चरणां पिबन्तोब्रह्मादयो विश्रुत कीर्तिमापुः । अन्येपरं वाग्विभवं मुनीन्द्रा परांश्रियं भक्तिभरेण चान्ये ॥ ७॥ नमामि देवीं नवचन्द्रमौलिं मातङ्गिनीं चन्द्रकलावतंसाम् । आम्नाय वाक्यैः प्रतिपादनार्थे प्रबोधयन्तीं शुकमादरेण ॥ ८॥ मातङ्गलीला गमनेऽपि भक्त्या शिञ्जानमञ्जीरमिषाद्भजन्ति । मातस्त्वदीयं चरणारविन्दमकृत्रिमाणां वचसां निरिच्छाः ॥ ९॥ पराधिकाशिञ्जितनूपुराभ्यां कृतागमां पदवीं तां पदाभ्याम् । आस्फोटयन्तीं करवल्लकीं तां मातङ्गिनीं मद्धृदये भजामि ॥ १०॥ नीलांशुकाबद्धनितम्बबिम्बां नालीदलेनानतकर्णभूषाम् । मध्ये मदाघूर्णित नेत्रपद्मां मातङ्गिनीं शम्भुवधूं नमामि ॥ ११॥ नीलोत्पलानां श्रियमावहन्तीं काञ्च्या कटाक्षैकशुभां कराणाम् । कदम्ब मालाङ्कितकेशपाशां मातङ्गकन्यां हृदिभावयामि ॥ १२॥ स्तुत्यानया शङ्करधर्मपत्नीं मातङ्गिनीं वागधिदेवतां ताम् । स्वर्गंगतिं भक्तजना मनुष्याः परां श्रियं भक्ति भरेण चान्ये ॥ १३॥ कुचकुम्भ तटन्यस्त मणिवीणामदालसाम् । श्यामां वामाङ्क विन्यस्त मालिकां बालिकाम्भजे ॥ १४॥ अब्धौयाति सरोजचामरमरुद्दोधूयमानालका चूलीचुम्बित चारुचम्पक दलागौरी मदोल्लासिनी । नाली बाल पलाश कर्णविलसत्कल्लोल कालिच्छटा काली साचलकन्यका विजयते मच्चित्त पद्मासना ॥ १५॥ वीणानर्तित पाणि पङ्कजयुगामाशोणबिम्बाधरां वेणी बद्ध कदम्ब पुष्प कलिकामेणी विलोलेक्षणाम् । श्रोणी लम्ब विराजमान सुजपा शोणाम्बरालङ्कृतां एणाङ्कार्क विभूषणां कलयतां भिल्लीं पुरन्ध्रीम्भजे ॥ १६॥ तमाल श्यामाङ्गीमतिमधुर सङ्गीत निरतां कृपापूर्णापाङ्गीं कुचभर नताङ्गीं स्मितमुखीम् । भ्रमद्भ्रूभङ्गे ते विविध कुसुमैस्तैरिवयुतां भजेऽहं मातङ्गीं मदपरवशाङ्गीमनुदिनम् ॥ १७॥ सुकश्यामां श्यामां शुकरणित कल्लोल निरतां विपञ्ची सञ्चारारुण करसरोजां भगवतीम् । मदासक्तामुक्ता फलगुणितहारस्तनतटां कृपावासामीशामतिरुचिरहासां भजशिवाम् ॥ १८॥ रक्तारविन्द मकरन्द रसानुलेपां पानप्रमत्त चलितालि कुलालकान्ताम् । वीणामनोहरनिनादविनोदशीलां वाणीं भजे शुकनिभां मधुपान लोलाम् ॥ १९॥ सङ्गीत नाद रसपानघनार्द्रदेहां नेत्रारविन्द करुणामृतवाहिनीं ताम् । रक्तारविन्द विनिवेशितवामपादां श्यामां मतङ्गतनयां मनसा स्मरामि ॥ २०॥ कस्तूरिका श्यामल कोमलाङ्गीं कादम्बरीपानमदालसाङ्गीम् । वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसास्मरामि ॥ २१॥ स्मरेत्प्रथम पुष्पिणीं रुधिरबिन्दु नीलाम्बरां गृहीतमधुपात्रिकां मदविघूर्ण नेत्रोज्वलाम् । घनस्तनभरानतां गलित चूलिकां श्यामलां करस्फुरित वल्लकीं विमलशङ्ख ताटङ्किनीम् ॥ २२॥ माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुल वाग्विलासाम् । माहेन्द्र नीलोत्पल कोमलाङ्गीं मातङ्ग कन्यां मनसास्मरामि ॥ २३॥ कुवलय दलनीलाङ्गीं कुवलय चारुचञ्चलापाङ्गीम् । कुवलय समोत्तमाङ्गीं कुवलय चूलीं नमामि मातङ्गीम् ॥ २४॥ श्यामा कुवलयश्यामा नामकलाधाम भागस्था । मधुपानरतारतापायाद्वाणी वीणाविनोदविश्रान्ता ॥ २५॥ तमालपत्राञ्चितनीलगात्रीं तालीदलेनार्पित कर्णपत्राम् । सप्तस्वरालापविशेषतन्त्रीं बालाम्भजे भव्यमतङ्गपुत्रीम् ॥ २६॥ नित्यानुपात्रार्पितसत्कलाभां नीलाम्बरोद्भासिनितम्बबिम्बाम् । भक्तोपरिन्यस्तकृपावलम्बां बालां भजे भव्यगुणां मदम्बाम् ॥ २७॥ शिवतनुभवसङ्गं शिवचूली लोल चञ्चलोत्सङ्गम् । कलिमल तनुमङ्गं कलये मातङ्गकन्यकापाङ्गम् ॥ २८॥ कलाधीशोत्तंसां करकलित वीणाहितरसां कलिन्दापत्याभां करकलित हृदयां रक्तवसनाम् । पुराणीं कल्याणीं पुरमथनपुण्योदयकला- मधीराक्षीं वन्दे बहुकुसुमसन्नद्धकबरीम् ॥ २९॥ कलोदञ्चद्वेणीं कनकदलताटङ्कमहितां स्तनाभ्यामानम्रां तरुणमिहिरां रक्तवसनाम् । महाकल्याणीं तन्मधुमदभरां ताम्रनयनां तमालश्यामां नस्तवकयतु सौख्यानिसततम् ॥ ३०॥ कराञ्चितविपञ्चिकां कलितचन्द्रचूडामणिं कपोलविलसन्महाकनकपत्र ताटङ्किनीम् । तपः फलमिहाश्रितां तरुणभासरक्ताम्बरां तमालदलमेचकां तरुणलोचनामाश्रये ॥ ३१॥ माता मरकतश्यामा मातङ्गी मधुशालिनी । कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥ ३२॥ जगदानन्दकलङ्ककण्ठमाला कबरी वेष्टन काङ्क्षणीय गुञ्जा । कुरुतां दुरिताद्विमोक्षणं मे तुहिना भिल्लिकुटुम्बिनी भवानी ॥ ३३॥ वामे विस्मृतशालिनी स्तनतटे विन्यस्त वीणामुखं तन्त्रीताल विराविणीमसकलैरास्फालयन्ती नखैः । अर्धोन्मीलित लोचनं सविलसद्ग्रीवं मुखंविभ्रती श्यामा काचन मोहिनी विजयते मातङ्गकन्यामयि ॥ ३४॥ प्रतिष्ठा पयोधर प्रसार करपङ्कजं बलभिदः । कदम्ब वनमालिकं शशिकला समुद्भासितम् ॥ ३५॥ मतङ्ग कुलनन्दिनी मनसि मे मुहुजृम्भताम् । समस्त सुखदायिनी तरुणपत्र ताटङ्किनी ॥ ३६॥ लाक्षाराग कपोलपल्लवरतामापीन तुङ्गस्तनीं कर्पूरोज्वलचारुशङ्खवलयां काश्मीररक्तांशुकाम् । तन्त्रीतालसपाटलां गुलिदलां वन्दामहे मातरं मातङ्गीं मदमन्थरां मरकतश्यामां मनोहारिणीम् ॥ ३७॥ स्रस्तं केतकिदामभिर्वलयितं धम्मिल्लमाबिभ्रती तालीपत्र पुटान्तरैः समनतैस्ताटङ्किनी मौक्तिकैः । भाले कल्पतरोः प्रसूनविलसदृष्ट्वैव सम्मोहिनी काञ्ची दामवती विजयते वीणासवादानना ॥ ३८॥ मातङ्गीं भूषिताङ्गीं मधुमदमुदितां घूर्णमानाक्षियुग्मां स्विद्यद्वक्त्रां कदम्ब प्रविलसद्वेणिकामत्त वीणाम् । बिम्बोष्ठीं रक्तवस्त्रां मृगमद तिलकामिन्दुरेखावतंसां कर्णोद्यच्छङ्खपत्रां करकलितशुकां नौमि तुङ्गस्तनीं ताम् ॥ ३९॥ उन्मीलिद्यावकाद्यान्निविडमदभरोद्विग्नभालालकाशां रत्नगैवेयहाराङ्गद कटिलसत्सूत्र मञ्जीरघोषाम् । आनीयार्थानभीष्टान् स्मितमधुरदृशा साधिकं तर्पयन्तीं ध्यायेद्देवीं शुकाभांशुकमखिलकलारूपमस्याश्चपार्श्वे ॥ ४०॥ वेणीमूल विलासितेन्दु शकलां वीणानिनादप्रियां क्षोणीपाल सुरेन्द्र पन्नगगणै राराधिताङ्घ्रिद्वयाम् । एणीचञ्चललोचनां सुवदनां वाणीं पुराणोज्वलां श्रोणीभारभरालसामनिमिषां पश्यामि विश्वेश्वरीम् ॥ ४१॥ कुचकलशनिषण्णवीणां कलमधुरध्वनि कम्पितोत्तमाङ्गीम् । मरकतमणिभागमेचकाभांमदमविरोधमनस्विनीमुपासे ॥ ४२॥ तालीदलोल्लसितकोमलकर्णपालीं फालान्तराचिकुरामतिनीलवेणीम् । वक्षोजपीठनिहितोज्वलचारुवीणां श्यामां नमामि मदिरारुणनेत्रयुग्माम् ॥ ४३॥ मध्येबद्धमयूखपिच्छनिकरां श्यामाम्प्रबालाधरां भृङ्गीवादनतत्परां सुनयनां मूर्धालकैर्बर्बराम् । गुञ्जाहारधरां समुन्नतकुचां चन्द्राननां शाम्भवीं भिल्ली वेषधरां नमामि शबरी तामेकवीरां पराम् ॥ ४४॥ लसत्गुञ्जाहार स्तनभर समुन्मध्यलतिका मुदञ्चत्स्वेदाम्भः क्षणगणित फेनोद्गम रुचिम् । शिवं शान्तं पात्रप्रवणमृगयाकारकरणं शिवामम्बज्ञातिं चरणमहमन्वेमिशरणम् ॥ ४५॥ नटदगुञ्जा पञ्जाभरणकिरणां रक्तवसनां जपाकर्णाभूषां शिखिवरक्षकलापाम्बरवतीम् । नदज्झल्ली वल्लीनवकिसलयैस्तां परिवृतां नवामोहारूढां कुटिलकबरीं मोहशबरीम् ॥ ४६॥ गले गुञ्जा पुञ्जावलि मपि च कर्णे शिखिशिखां शिरो रङ्गे नृत्यत्कनकदल दूब मञ्जुलदलम् । धनुर्वामे चापे शरमपरपाणौ निदधतीं नितम्बे बर्हालिं कुटिलकबरीं नौमि शबरीम् ॥ ४७॥ वीणावादन निरतं तल्लीला बद्धगीत वामकुचम् । श्यामल कोमल गात्रं पाटलनयनं परं भजेधाम ॥ ४८॥ अङ्कित पाणिचतुष्ट्यमङ्कुशपाशेक्षु चापशकलम् । शङ्कर जितेत्यमित्रं पङ्कजनेत्रं परं भजेधाम ॥ ४९॥ करकलित केसारालानुकारेयं कुचकलशा जयते जगताम् । मातामातङ्गी मङ्गेस्वायतना ॥ ५०॥ मुदाकरकदम्ब कानने कनकमष्टपात्रस्थिते लसन्मणिमयासने सहचरीभिराराधिताम् । लसत्कनककङ्कणां रजतमञ्जुमञ्जीरकां जगज्जनविमोहिनीं जपविधौ स्मरेदम्बिकाम् ॥ ५१॥ अकृशा कुचयोर्विलग्ने विपुलं वक्षसि विस्तृतं नितम्बे । अरुणाधरमाविरस्तुचित्ते करुणाशालि कपालि भागधेयम् ॥ ५२॥ वीणाताल विनोदगीत निरतां नीलांशुकोल्लासिनीम् । बिम्बोष्ठीं नवयावकार्द्र चरणामाकीर्ण केशोज्वलाम् ॥ ५३॥ हृद्यावेशित शङ्खकुण्डलधरां माणिक्यभूषोज्वलां मातङ्गीं प्रणतोऽस्मि सुस्मितमुखां देवींशुकश्यामलाम् ॥ ५४॥ दिव्यहालामदोन्मत्तां दिव्यभूषणभूषिताम् । दिव्यगन्धर्वकन्याभिस्समाराधितपादुकाम् ॥ ५५॥ दिव्यसिंहासनासीनां शुकवीणालसत्कराम् । सङ्गीत मातृकां वन्दे वरदां सुस्मिताननाम् ॥ ५६॥ स्तुतिषु नवदेव देवि विविध कवि विलोहितमतिर्भवति । निहितमतिर्यद्यपि मामपेतचेतीभवति स्तोतुं विलोभयति ॥ ५७॥ साध्याक्षरगर्भित पञ्चनव इत्यक्षरात्मिके जगन्मातः । भगवति मातङ्गेश्वरि नमस्तुभ्यं महादेवि ॥ ५८॥ इत्युमा साहचर्या भगवान्मातङ्गऋषिप्रणीता इयं स्तुतिः समाप्ता । Encoded and proofread by Lalitha Parameswari
% Text title            : Matangi Stuti 1
% File name             : mAtangIstutI.itx
% itxtitle              : mAtaNgIstutiH 1 (mAtaNagaRiShipraNItA mAtaNgIM navayAvakArdra charaNAmullAsi kRiShNAMshukAM)
% engtitle              : Matangi Stuti 1
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Lalitha Parameswari
% Proofread by          : Lalitha Parameswari, NA
% Latest update         : June 2, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org