श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः

श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः

वक्ष्येऽहं नव दुर्गायाः स्वरूपाण्यधुना क्रमात् । प्रथमा वन दुर्गा स्यात् शूलिन्याख्या द्वितीयिका ॥ १॥ तृतीया जातवेदास्तु शान्तिदुर्गा चतुर्थिका । पञ्चमी शबरी दुर्गा ज्वलद् दुर्गा च षष्ठिका ॥ २॥ सप्तमी लवणाभिख्या दीपदुर्गा तथाऽष्टमी । नवमी ह्यासुरी दुर्गा प्रोक्ता एता नवाम्बिकाः ॥ ३॥ पुरा भण्डमहायुद्धे ललिताम्बाऽट्टहासतः । आविर्भूता इमा देव्यः मध्वाद्यसुरभीकराः ॥ ४॥ स्मरणादर्चनात्तासां जपात् दुर्गाणि मानवाः । तरन्ति तरसा नान्यो ह्युपायोऽस्ति कलौ युगे ॥ ५॥ दुःखेन शत्रुभिर्गन्तुमशक्यत्वात् यतोऽम्बिका । दुर्गेति कथिता शम्भुं समरोद्युक्तमाश्रिता ॥ ६॥ दुर्गात् सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते । प्रपद्ये शरणं देवि चेत्याहाथर्वणी श्रुतिः ॥ ७॥ आक्रीडायां भवानी सा शम्भोः कोपे तु काळिका । जगतां पालने विष्णुः युद्धे दुर्गा शिवप्रिया ॥ ८॥ समष्टि व्यष्टि भेदेन द्विधा तन्मूर्तिरीरिता । समष्टिरेव सर्वत्र पूज्यते हि द्विजातिभिः ॥ ९॥ विख्याता सर्वदा दुर्गा महिषासुरमर्दिनी । समष्टिरूपिणी देवी नवदुर्गात्मिका शिवा ॥ १०॥ विन्ध्यदर्पविनाशार्थमगस्त्येन वने पुरा । या दुर्गा पूजिता तस्मात् वनदुर्गेति कीर्तिता ॥ ११॥ त्रिपुराणां महायुद्धे वहन्ती शूलमायुधम् । शम्भोः वामगता दुर्गा तस्मात् सा शूलिनी मता ॥ १२॥ जातवेदः स्वरूपा या गङ्गां नयति शाम्भवम् । वीर्यं तस्मात् जातवेदोदुर्गेति प्रथिता भुवि ॥ १३॥ ऋणरोगपिशाचादि सर्वोपद्रव नाशनात् । रुद्रकोपप्रशमनात् शान्ति दुर्गेति कीर्तिता ॥ १४॥ या पार्थस्यानुग्रहार्थं शबरात्मानमीश्वरम् । पुरा वने ह्यनुगता तस्मात्सा शबरी मता ॥ १५॥ रक्षार्थं शक्तिसेनास्ताः पुरा भण्डासुराहवे । अभिजज्वाल शिबिरं ज्वलद् दुर्गा ततो मता ॥ १६॥ लवणासुर संहृत्यै लक्ष्मणेन समर्चिता । या पुरा रामविनुता सा दुर्गा लवणाभिधा ॥ १७॥ हार्दान्धकारं या दुर्गा वारयन्त्याशु योगिनाम् । दीपवत्तिमिरं सा स्यात् दीपदुर्गा सुखप्रदा ॥ १८॥ असुरान् मोहयन्ती या पुराऽयच्छत् सुधारसम् । सुरेभ्यः साऽऽसुरी दुर्गा कीर्तिता सर्वसिद्धिदा ॥ १९॥ समष्टिदुर्गा अरिशङ्खकृपाण खेट बाणान्सधनुश्शूलक तर्जनीर्दधाना । मम सा महिषोत्तमाङ्गसंस्था नवदुर्गासदृशी श्रियेऽस्तु दुर्गा ॥ २०॥ १. वनदुर्गाध्यानम् । सौवर्णाम्बुज मध्यगां त्रिनयनां सौदामिनी सन्निभां शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गद हार कुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ २१॥ २. शूलिनीदुर्गाध्यानम् । अध्यारूढां मृगेन्द्रं सजलजलधरश्यामळां हस्त पद्मैः शूलं बाणं कृपाणीमरिजलजगदाचापपाशान्वहन्तीम् । चन्द्रोत्तंसां त्रिनेत्रां चतसृभिरसिना खेटकं बिभ्रतीभिः कन्याभिः सेव्यमानां प्रतिभटभयदां शूलिनीं भावयामि ॥ २२॥ ३. जातवेदोदुर्गाध्यानम् । विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवाळखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रधरासिखेट विशिखान् पाशाङ्कुशौ तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ २३॥ ४. शान्तिदुर्गाध्यानम् । रोगोपद्रव शत्रुभीति विविध क्रूराहि शूकोल्बणोद्- दुष्टारिष्टपिशाचजा बहुविधास्ता आपदो ह्यामयाः । यद्ध्यानात्प्रशमं प्रयान्ति सहसा सा शान्तिदुर्गाऽवतात् हस्ताश्लिष्टवरत्रिशूल कमलाभीतिर्मृगेन्द्रासना ॥ २४॥ ५. शबरीदुर्गाध्यानम् । गुञ्जाफलाकल्पित हाररम्यां श्रुत्योः शिखण्डं शिखिनो वहन्तीम् । कोदण्डबाणौ दधतीं कराभ्यां कटिस्थवल्कां शबरीं स्मरामि ॥ ६. ज्वलद्दुर्गाध्यानम् । ज्वालामालावलीढा ज्वलनशरधनुश्शङ्खचक्रासिखेटान् शूलं सन्तर्जनीं या करसरसिरुहैस्सन्दधाना त्रिनेत्रा । और्वाग्निं सङ्किरन्ती रणभुवि दितिजान्नाशयन्ती परा सा दुर्गा जाज्वल्यमाना भवतु मम सदा सिंहसंस्था पुरस्तात् ॥ २६॥ ७. लवणदुर्गाध्यानम् । करकमल विराजच्चक्रशङ्खासिशूला परिलसितकिरीटा पाटितानेकदैत्या । त्रिनयनलसिताङ्गी तिग्मरश्मिप्रकाशा पवनसखनिभाङ्गी लावणी पातु दुर्गा ॥ २७॥ ८. दीपदुर्गाध्यानम् । दीपान्तर्ज्वलितारविन्दसदृशा सिंहासनस्था शिवा शूलेष्वासशरारि शङ्ख कमलाभीतीष्ट हस्तोज्ज्वला । सम्पूज्याऽमरलोक वासिभिरसावाखेलयन्ती मुदा स्वाभादीप्तनिशा महेशरमणी दुर्गाम्बिका रक्षतात् ॥ २८॥ ९. आसुरीदुर्गाध्यानम् । शरच्चन्द्रकान्तिर्वराभीतिशूलान् सृणिं हस्तपद्मैर्दधानाऽम्बुजस्था । विभूषाम्बराढ्याऽहियज्ञोपवीता मुदोऽथर्वपुत्री करोत्वासुरी नः ॥ २९॥ समष्टिस्तुतिः । नवीकृताकारधराऽपि याऽनवीकृताऽविकारापि विकाररूपिणी । विसर्गरूपाऽप्यविसर्गरक्षणोन्मुखी सदा रक्षतु सा नवात्मिका ॥ ३०॥ दुर्गे शूलिनि जातवेदसि महाशान्त्याह्वये शाबरि ज्वालादुर्गवराभिधे लवणगे दीपाभिधे ह्यासुरि । एह्यम्बे पुरतो ममाद्य भयकृद्रोगारि पीडादिमान् विध्वस्तान् कुरु देहि सौख्यमतुलं भक्तिं तथाऽव्याहताम् ॥ ३१॥ फलाशंसनम् । नवदुर्गास्वरूपानुसन्धायकमनुत्तमम् । इदं स्तोत्रवरं नित्यं यः पठेत् सर्वसिद्धिदम् ॥ ३२॥ त्रिकालं ह्येककालं वा सङ्कान्तावयने तथा । विषौ दर्शे पौर्णमास्यामष्टम्यां भौमवासरे ॥ ३३॥ शुक्रवारे चतुर्दश्यां रोहिण्यां वा विशेषतः । कृष्णाङ्गारचतुर्दश्यां भौमाश्विन्यां पठेदिदम् ॥ ३४॥ महामृत्युं च तरति महादुर्गाणि शीघ्रतः । निशीथिन्यां जपेदेतत् वाक्सिद्धिरपि लभ्यते ॥ ३५॥ सर्वान् कामानवाप्रोति सर्वसिद्धिञ्च विन्दति । अत्युत्पातभये जाते रोगोपद्रवसम्भवे ॥ ३६॥ ऋणे बन्धे च यो धीमान् नवदुर्गां हृदि स्मरन् । पठेदाशु सुखं याति महादेव्याः प्रसादतः ॥ ३७॥ गोपनीयमिदं स्तोत्रं नात्र कार्या विचारणा । नवदुर्गा महाविद्या नवधा ह्युद्धृताश्च ताः ॥ ३८॥ जपित्वाऽन्ते पठेदेतत् स्तोत्रं तस्याणिमादयः । वशं यान्ति न सन्देहो नवदुर्गा प्रसीदति ॥ ३९॥ एवं यो हृदि भावयन् स्तुतिमिमां सङ्कीर्तयन् प्रत्यहं मन्त्राणां नवकं नवाकृतिधरां दुर्गामुपास्ते शिवाम् । संयात्याशु मनो विचिन्तितफलं सन्तानसत्सम्पदः कान्ताभूधनधान्यवर्गमतुलां पुष्टिं च निर्वैरताम् ॥ ४०॥ (अथर्वण रहस्ये श्री दक्षिणामूर्तिसंहितायां विद्याम्नाय कल्पतः) इति श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः समाप्ता । Proofread by Aruna Narayanan
% Text title            : Shri Navadurgasvarupanusandhana Stuti
% File name             : navadurgAsvarUpAnusandhAnastutiH.itx
% itxtitle              : navadurgAsvarUpAnusandhAnastutiH
% engtitle              : navadurgAsvarUpAnusandhAnastutiH
% Category              : devii, devI, stuti, durgA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From shrInaTarAjastavamanjarI. atharvaNa rahasye shrI dakShiNAmUrtisaMhitAyAM vidyAmnAya kalpa
% Indexextra            : (Scan)
% Latest update         : July 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org