निरोष्ठ्यमिन्दिराशतकम्

निरोष्ठ्यमिन्दिराशतकम्

अथ निरोष्ट्यपदैर्ललितामिमां कलश सिन्धुसुता विभवोदयाम् । कलयितुं कविकृष्ण इह स्तुतिं कलयते हृदि तां हरिनायिकाम् ॥ जयति सा जलधेस्तनया दयाकलितनित्यचराचररक्षणा । सहचरी च हरेर्ललितक्रिया लसितदैत्यनिहन्तृहृदन्तरा ॥ १॥ जयति निखिलनाकित्राणदत्तैकदृष्टि- र्हतनतजनदैन्या कीर्तिता जानकीति । सरसिजनिलया सा सादरा सारसाक्षी त्रिजगदहितहारिध्यानधाराग्र्यहारा ॥ २॥ दिनेशसन्तत्यधिनेतृकृत्तनिशाचरेशानशिरा धरण्याः । आखण्डलाद्यैरखिलैश्च कल्या कन्यार्यगण्या रथहस्तिधन्या ॥ ३॥ नाकालयाहारकृते नदीशे धराधराधःस्थलसन्निकृष्टे । जातास्ततस्तत्र रसार्द्रचेताः सा श्रीर्जगत्त्राणकृतात्तनाथा ॥ ४॥ सारासारकलादेर्जनयित्री सरसगाधया कीर्त्या । धीराग्रगण्यदशरथतनयेनैषा कृताखिलश्रेयः ॥ ५॥ सहृदयहृदयाराध्या सा यस्या नायकः ख्यातः । नेतार्कसन्ततेर्यस्त्राता जगतश्चराचरेशश्च ॥ ६॥ करकलितसरसिजश्रीः सरसिजनिलया च सारसाक्षी या । करदानकृतश्रेयःसन्ततिरेषा चकास्ति सद्धृदये ॥ ७॥ नागेशयस्य सा कान्ता नाकिनाथार्चनादृता । दासहृत्सरसीजातनिलया रक्षणार्थिनी ॥ ८॥ सरसा दयया हि सारसाक्षी कृतसन्तानकलार्तिहारिणी या । निजनाथकरस्थसायकालीहतनाकारिरिहार्यधारणार्हा ॥ ९॥ तरङ्गिणीनायककन्यकायाः कटाक्षधाट्या कलितश्रियस्ते । हरेश्च कैङ्कर्यनिरन्तराश राजन्ति काले निहतारिसङ्घाः ॥ १०॥ रणजितरजनीचरेशसेना निखिलजगज्जननी तथा हि जज्ञे । सरसिजनिलया धरार्यकन्या दिनकरसन्ततिनेतृनित्यदारः ॥ ११॥ निजकटाक्षझरीकलिताखिलक्षयजरादिररातिकृतान्तका । त्रिदशनाथकृतार्चनया जगज्जयकरी किल सा हरिनायिका ॥ १२॥ साकेत नेतृदयिता सैषा सीतेति कीर्तिता । किरीटा दिलसद्देहा जगदार्तिहरी किल ॥ १३॥ नीलनीरद सङ्काशकेशा दाशरथेर्हरेः । कर्णान्तायतनेत्रान्ता कान्तार्तजनरक्षिणी ॥ १४॥ काङ्क्षिताधिकदानेन ख्याता सा धरणीतले । अनादिनिधिरेषा नः श्रेयःसन्तानदायिनी ॥ १५॥ दिनेशतनयागङ्गासह्यजादितटीतले । सा श्रीः कलितसान्निध्या जयदा राजते किल ॥ १६॥ काङ्क्षिताधिकदायिन्या सीतया हितया तथा । कृतार्थानीह कार्याणि सनाथाश्च कृता नराः ॥ १७॥ शरणागतार्तिहरणा यैषा जननीह सह्यजातीरे । सहृदयहृदयाराध्या जयति खगेशानधार्यनिजचरणा ॥ १८॥ कलिन्दनन्दिनीतीरे नन्दनन्दनलीलया । ननन्द येन्दिरानन्दकलिन्दश्रीरिहैधते ॥ १९॥ गीताचार्यस्य दयिता या गीता किन्नरीगणैः । सा हि श्रीरिन्दिरा दास्यश्रीकरी हरिनन्दिनी ॥ २०॥ हरेः सा नित्यकल्याणदायिनी जननी च नः । तरङ्गयति या श्रेयश्चराचरहितैषिणी ॥ २१॥ नारायणस्य कान्ता सारार्द्रहृदन्तरे कलितकेलिः । हरिणनयना च काले करिणार्चितनैजचरणनलिना च ॥ २२॥ निरीक्षिता तया काले हरिणाक्ष्या धरा हि या । निधयस्तत्र नाकेशलाल्या राजन्ति तत्क्षणात् ॥ २३॥ शारदसरसिजनयना नारदकलगीतिगेयचरिता च । सारदधरणेस्तनया सारदधीस्तारकारिनतिकल्या ॥ २४॥ शिथिलितकलिहानिः सागरेन्द्रस्य कन्या दशशतनयनाद्यैरादरादर्चनीया । जनयति तनयादीनादरेणार्यहृद्या- नखिलचिदचिदादित्राणनादत्तदीक्षा ॥ २५॥ सा सागरेन्द्रतनया दाशार्हहृदि स्थिरासना जननी । नासारत्नघृणीडितकासारजसदृशनेत्रा या ॥ २६॥ नारायणस्य गृहिणी तारासङ्काशहारललितगला । आराधनार्हचरणा सारार्थज्ञानदायिनी जननी ॥ २७॥ सज्जनरक्षणधन्या कन्या सा सागरस्य कृतधन्या । तन्यादनितरकन्यादानादिश्रेय आदरादिह नः ॥ २८॥ हरिहृदयान्तःशरणा शरणागतसज्जनालिनतचरणा । सति कलितादरणा सा जयतीह तले सदाहृताचरणा ॥ २९॥ सज्जनैरारादृतानीह धनानि नयते क्षणात् । धरणीतनया सैषा नानादेशगतार्थिनः ॥ ३०॥ सदादृता सदाराध्या सदानन्दासनस्थिता । कदा हि कलयेन्नैजकटाक्षलहरीरिह ॥ ३१॥ तिलकालङ्कृता ह्येषानिलजातकृतादरा । घरायास्तनया ख्याता जानकीति धरातले ॥ ३२॥ दद्यादद्य श्रेयः किरीटहारादिलसितनिजदेहा । जलनिधिकन्या धन्या यत्स्थाननतिक्षतारिकलिकार्श्र्याः ॥ ३३॥ आख्याता दिशि सैषा श्रेयःसन्तानशाखिलतिकेति । नतनाकिशीर्षरत्नादृतनिजनीराजनक्रिया जयति ॥ ३४॥ हासश्रिया लसितनैजशरीरयष्टिरिन्द्रादिनाकिगणदत्तसदादरादिः । कीलालराशितनया जयतीह दत्तदानादिरार्यगणगेयनिजार्ययात्रा ॥ ३५॥ यातायातादिखेदा दिशान्तिदाराधिता सती । त्रिजगज्जननी जीयादिहाचार्यगणेडिता ॥ ३६॥ ययाराधितयानाथाः नाथकार्याश्च निश्चिताः । जननी सा जनत्राणयागदीक्षादिरेधते ॥ ३७॥ कृतकृष्णकेलिरेषा सृजति कटाक्षान् हि यत्र धरणितले । गजगण्डनिर्यदलिगणगाना तस्य स्थलीगृहस्यात् ॥ ३८॥ अगतीन् सहसा निरीक्ष्य काले जननी सा हि कटाक्षकान्तिसारैः । हसितत्रिदशेन्द्रकीर्तिखण्डान्निजनाथाङ्घ्रिशरण्यकानतानीत् ॥ ३९॥ नारायणस्य कान्ता नाकालयलाल्यचरणनलिना सा । सद्धृदयकलितनिलया निरसितकलिकालजातकार्श्र्यादिः ॥ ४०॥ कृशकरणादरणाङ्का हरिणाङ्कादृतनिजास्यघृणिनिचया । सरसा दयया सैषा चाह्लादकरी च सति नते नित्या ॥ ४१॥ सरसिजासनशङ्करशारदाधरणिधृत्तनया दिनतीडिता । कलितनित्यगृहस्थितिरेधते धृतदया च हरेर्हृदयान्तरे ॥ ४२॥ सा राजति हरेः कान्ता या राजादिकृतादरा । धीराराध्या च सरसा धीरादिहितदायिनी ॥ ४३॥ रतिनायकदायादा गतिरेषा सनातनी । यतिध्यानार्हचरिता नतिकृत्कलिनाशिनी ॥ ४४॥ धाराधरसदृङ्नैजकचकान्तिझरी हरेः । कान्ता जयति कल्याणी श्रेयः सन्ततिदायिनी ॥ ४५॥ तनया जलधेः कलाधिनेतृग्रथितानेककलादिहृष्टचेताः । सनयान् तनयादिना सनाथानिह कालेन नतान् हि साधयन्ती ॥ ४६॥ अनन्तशक्तेर्लीलादिसाक्षिणी जयदायिनी । जज्ञे धरणिकन्या सा दीनत्राणकृतादरा ॥ ४७॥ आञ्जनेयादरानीतनाथरत्ननिरीक्षणात् । सा सीता कलितानन्दारातिसङ्घाहितैषिणी ॥ ४८॥ निरसितनिष्किञ्चनजनदैन्या कन्या हि साङ्गरेन्द्रस्य । तन्यादद्य श्रेयः सान्न्यासादृतकटाक्षकञ्जश्रीः ॥ ४९॥ शेषशायिन्दयिते दयानिधे श्रीरशेषजनरक्षणादरे । राजसे जगति रङ्गनायिका साजासलिलशीतले स्थले ॥ ५०॥ साङ्गशरणागतालेस्त्रायिणि रङ्गेशनायिके जननि । दैन्यादिरत्र न हि न तत्र निदाने हि ते दयासारः ॥ ५१॥ आदृतकाञ्चनशाटी कृतनतिजनगेयनैजगीर्धाटी । आनन्दादृतचेटी राजति हरिनायिका .... ॥ ५२॥ कृष्णेन येन दयिताकाङ्क्षितदानादरेण नाक्तिलात् । शाखी सान्न्यस्तः किल धरातले स श्रिया लसति रङ्गे ॥ ५३॥ कालियनागनियन्ता कलशनदीशानकन्यका नेता । काले काले जनयति नः श्रीरखिलार्थिदैन्यहारिदृशा ॥ ५४॥ आश्रितरक्षणधीरा धीराराध्या च सद्गणाधारा । धाराकलित श्रेयः सा राजति सागरेन्द्रतनया नः ॥ ५५॥ धीराग्रगण्यदशरथतनयेरितशतसहस्रशरनिकरैः । दलिता राक्षससेनासङ्ख्येया जननि सा हि लङ्का च ॥ ५६॥ चैद्याद्या दैतेया निहताः कालेन तेन कृष्णेन । तेन जगत्या जननि श्रेयः सन्तानलतिकया हि तया ॥ ५७॥ हरिणा तेन नृहरिणा कालेन तथा हिरण्यकस्तेन । कान्तेनाकलि कलिताह्लादः स च तनयदैन्यहारिदृशा ॥ ५८॥ श्रियः श्रियाराधितया सकलाश्च कलास्तथा । रसा च सारसासारा ललना ललितक्रियाः ॥ ५९॥ शर्कराक्षीरादिसदृग्रसा च सरला च गीः । तनयाद्याश्च येऽनिन्द्यास्तन्यन्ते धरणीतले ॥ ६०॥ तया हि हितदायिन्या सीतयादृतजातया । ध्यानार्हया सनाथास्ते दयाहृदयया जनाः ॥ ६१॥ धराधरधरः कृष्णः कालिन्दीतटकेलिकः । नाकिनाथनताङ्घ्रिश्च यस्या नेता च गीयते ॥ ६२॥ अष्टदिङ्नायकाराध्या नष्टराज्यादिदायिनी । सृष्टिस्थित्यधिनेत्री सा साष्टाङ्गनतिरक्षिणी ॥ ६३॥ सदर्हणादिलसिता सान्नदानादिदायिनी । सत्सङ्घत्राणजनिता सा सीता सारसासना ॥ ६४॥ शान्ताराधितया काले तान्तयारण्यचारतः । कान्तया हि हरेः काले सान्तका न नराः कृताः ॥ ६५॥ आदरेण कलितार्चनश्च यस्तस्य तस्य नगरी गरीयसी । सागरेन्द्रतनयादृशा श्रियः सादरेण कलिदृष्टिहारिणी ॥ ६६॥ सृष्टिस्थितिलयादेर्यः कर्ता नाथ इतीरितः । सा श्रीः सहचरी तस्य ख्याता सीतादिना सदा ॥ ६७॥ सा धारणीयचरिता ताथागतनिरासिना । नाथार्हकेलिर्जयति गाधा श्रेणीकृदीडिता ॥ ६८॥ जरादिहानिदा सेन्धे धराधरगणेडिता । निराकृतार्तिर्जननी कराकलितसारसा ॥ ६९॥ सीराकृष्टस्थले जाता धीराराध्यस्य नायिका । सारार्थकृद्दयासारा नारायणसहासना ॥ ७०॥ तारनाथादृतास्यैषा सारधीसद्गणार्चिता । या रक्षणे धृतदया सारक्षेत्रादिदायिनी ॥ ७१॥ निजनाथशस्त्रदलितारिचया जनकाधिराजतनया जननी । कलितश्रिया हि निजया हि दृशा जनताहिताय किल रङ्गतले ॥ ७२॥ रङ्गतलकलितकेलिः सज्जनरक्षादरेण कल्याणी । निजकरकिसलयकलितानन्तशयाङ्घ्रिश्च राजते जननी ॥ ७३॥ कलशसागरकन्यकया तया जगति सज्जनरक्षणदीक्षितः । कलितरङ्गगृहे हरिरेधते करकृतादरशङ्खरथाङ्गकः ॥ ७४॥ दिशि दिशि धनधारा दैत्यजिन्नित्यदाराः कृतनतिजनधीराराधिता जातसारा । कलितगगनचारा काशते रत्नहारा निरसितजनिनारा सत्कृतानन्दसारा ॥ ७५॥ धनतरशशिहारा श्रेयसः सा हि धारा दिनकरशशिनेत्रा रक्षितानेकयात्रा । निरसितकलिकाला नाथकृष्णार्हलीला कनति कनकचेला दीनरक्षैकशीला ॥ ७६॥ अनादिनिधिरेषा नः श्रेयसे जयशालिनी । कञ्जालया कृष्णदारा जननी कलिहारिणी ॥ ७७॥ चिरकालार्चिता धन्यैर्धरणीतनया हि नः । काङ्क्षितानि ददात्येषा कञ्जायतदृशः श्रिया ॥ ७८॥ नालीकिनीनाथजनायकेन यदर्थिना किन्नरगेयकीर्त्या । लङ्का हता सा शरराशिदग्धा सा जानकी रक्षितसद्गणा हि ॥ ७९॥ सारङ्गाक्षी सरसिजकरा सागरेन्द्रस्य कन्या सारासाराधिगतधिषणैः सन्नता सन्नताङ्गी । सीता ख्याता सदयहृदया सादरा साधयन्ती सैषा श्रेयः सकलजगतीसद्गतीर्दर्शयन्ती ॥ ८०॥ कल्याणी सा कलशजलधेः कन्यका क्लेशहन्त्री काले काले कृतनतिहिता काङ्क्षिताधिक्यदात्री । कान्तारान्तः कलितचरणा किन्नरीगीतकीर्तिः कृष्णाकृष्टा कनकसरितः सैकते कान्तकेलिः ॥ ८१॥ रासक्रीडारसिकदयिता रङ्गगेहान्तरस्था राजश्रेणीललितशिरसां रत्ननीराजिताङ्घ्रिः । राजत्येषा ललितनगरीराजधान्यादिदात्री राकाचन्द्रादृतजलधिजा राजते राजतेजाः ॥ ८२॥ जननीनिरीक्षिता ये ते सरसिजनेत्ररक्षिताः कलिताः । तन्नः श्रेयः श्रेणीजयादिततये सदा लसति ॥ ८३॥ कलितागः शतनिचये जने नते ते दयासारः । कृतरक्षणघाटी स्यादिति निश्चित्यादरेण जननि जनाः ॥ ८४॥ या शीतकिरणसहजा सा नस्त्राणाय कलितदीक्षा हि निरसितकृतान्तकिङ्करदृष्टय एते जनाः काले ॥ ८५॥ कलयति जलनिधिकन्या गङ्गासह्याद्रिजादितटसङ्गा । श्रेयः सकलार्थिहिता यस्याश्चरणस्थलानि कलितानि ॥ ८६॥ ज्ञानघना सा जननी कन्दलयति सारसारसश्रेयः । चन्दनलतया कनकजलतयारादादरात् कृतिके ॥ ८७॥ दयया शीतलहृदया सारसहस्ता च लसति जननी नः । रक्षितसत्सङ्घारान्नाकिगणार्च्याङ्घ्रिसरसिजा काले ॥ ८८॥ रक्षितरसिकगणैषा किसलयचरणा हि जयति जननी नः । कीरगणकल्यगीरिह सकले शास्त्रार्थसञ्चये लसिता ॥ ८९॥ आदृतसत्सत्कारा नाथहितानाथरक्षणैकदृशा । कलयति नैजदृशा किल नः श्रेयः कलिनिरासकृतघाटी ॥ ९०॥ जननी कलङ्करहितानना घनश्रीः सदा लसति रङ्गे । रसघननिजास्यसरसिजगीरेषा सत्यसन्धाना ॥ ९१॥ केकानादे कनककदलीकाण्डनीलान्तराले कञ्जाक्षी सा कनकसरितः केलिगेहान्तरस्था । कान्तक्रीडाकलितहृदया रक्षणे दत्तकेलिः कल्हारश्रीकरकिसलया कज्जलाक्तायताक्षी ॥ ९२॥ चन्द्रकलाचन्दनरसघनसाराद्यैः सदृग्गिरा जननी । जनयति रक्षादायिन्येषा कञ्जाक्षहृद्यनिजकलनाः ॥ ९३॥ जितसारङ्गाक्षी सा या रङ्गाक्षीडिता च रङ्गतले । कलयति दानानि हि नः काले काले च कृष्णजलदेन ॥ ९४॥ अञ्जनाद्रीशकेल्या यादृतचित्ता सनातनी । निरञ्जनजनैरेषाराधिता हि चिराय सा ॥ ९५॥ नाकेशनगरीकान्तालाल्यनैजाङ्घ्रिसारसा । जननी चन्द्रसहजा सा रङ्गादितटे स्थिरा ॥ ९६॥ राजति हरिहृदये सा कलितत्राणा कृतागसि जने हि । यल्लीलारसघाट्याकृष्टकृदिन्धे स रङ्गेशः ॥ ९७॥ अतिशयितनैजदाना सा श्रीरानन्दकन्दलश्रीर्हि । जननी रक्षितधरणी निरसितदेहीति गीरिहार्येड्या ॥ ९८॥ नतकाक्षितदानकलाकलितादृतगेयकीर्तिकलिका सा । राजति रङ्गेशगृहे सनातनी सन्निधिः श्रीर्हि ॥ ९९॥ निरसिताधरसङ्गनिजाक्षरग्रथितया ह्यनया हरिनायिका । जयति सा धृतहर्षणसन्ततिः कृतधनादिरिहादृतसद्गणा ॥ १००॥ इति निरोष्ठयपदैर्ललितामिमां स्तुतिमुदारमतिः कृतकौतुकः । जयति कृष्णकविः कमलापदाम्बुजयुगे कलयन् सफलक्रियः ॥ १०१॥ इति कृष्णकविप्रणीतं निरोष्टयमिन्दिराशतकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (८२) Proofread by Rajesh Thyagarajan
% Text title            : Niroshthayam Indira Shatakam
% File name             : niroShThyamindirAshatakam.itx
% itxtitle              : niroShThyamindirAshatakam (kRiShNakavipraNItaM)
% engtitle              : niroShThyamindirAshatakam
% Category              : devii, shataka
% Location              : doc_devii
% Sublocation           : devii
% Author                : kRiShNakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org