श्री प्रत्यङ्गिरा सर्वार्थसाधककवचम्

श्री प्रत्यङ्गिरा सर्वार्थसाधककवचम्

देव्युवाच । भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग । देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ १॥ सर्वार्थसाधनं नाम कथयस्व मयि प्रभो । भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ २॥ सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् । सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ ३॥ पठनाच्छ्र्वणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् । सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ ४॥ छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता । धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५॥ विनियोगः- ॐ श्रीसर्वार्थसाधककवचस्य शिव ऋषिः । विराट् छन्दः । श्रीमत्प्रत्यङ्गिरा देवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकं श्रीसदाशिवदेवता प्रीत्यर्थे पाठे विनियोगः ॥ ॐ प्रणवं मे शिरः पातु वाग्भवं च ललाटकम् । ह्रीं पातु दक्षनेत्रं मे लक्ष्मीर्वाम सुरेश्वरी ॥ १॥ प्रत्यङ्गिरा दक्षकर्ण वामे कामेश्वरी तथा । लक्ष्मीः प्राणं सदा पातु वदनं पातु केशवः ॥ २॥ गौरी तु रसनां पातु कण्ठं पातु महेश्वरः । स्कन्धदेशं रतिः पातु भुजौ तु मकरध्वजः ॥ ३॥ शङ्खनिधिः करौ पातु वक्षः पद्मनिधिस्तथा । ब्राह्मी मध्यं सदा पातु नाभिं पातु महेश्वरी ॥ ४॥ कौमारी पृष्ठदेशं तु गुह्यं रक्षतु वैष्णवी । वाराही च कटिम्पातु चैन्द्री पातु पदद्वयम् ॥ ५॥ भार्यां रक्षतु चामुण्डा लक्ष्मी रक्षतु पुत्रकान् । इन्द्रः पूर्वे सदा पातु आग्नेय्यां अग्निदेवता ॥ ६॥ याम्ये यमः सदा पातु नैरृत्यां निरृतिस्तथा । पश्चिमे वरुणः पातु वायव्यां वायुदेवता ॥ ७॥ सौम्यां सोमः सदा पातु चैशान्यामीश्वरो विभुः । ऊर्ध्वं प्रजापतिः पातु ह्यधश्चाऽनन्तदेवता ॥ ८॥ राजद्वारे श्मशाने तु अरण्ये प्रान्तरे तथा । जले स्थले चाऽन्तरिक्षे शत्रूणां निग्रहे तथा ॥ ९॥ एताभिः सहिता देवी चतुर्बीजा महेश्वरी । प्रत्यङ्गिरा महाशक्तिः सर्वत्र मां सदाऽवतु ॥ १०॥ फलश्रुतिः । इति ते कथितं देवि सारात्सारं परात्परम् । सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥ १॥ अस्याऽपि पठनात्सद्यः कुबेरोऽपि धनेश्वरः । इन्द्राद्याः सकला देवाः धारणात्पठनाद्यतः ॥ २॥ सर्वसिद्धीश्वरो सन्तः सर्वैश्वर्यमवाप्नुयुः । प्रीतिमन्येऽन्यतः कृत्वा कमला निश्चला गृहे ॥ ३॥ वाणी च निवसेद्वक्त्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥ ४॥ कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ ५॥ पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा । बहुपुत्रवती भूयाद्वन्ध्याऽपि लभते सुतम् ॥ ६॥ ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तत्तनुम् । एतत्कवचमज्ञात्वा यो जपेत्परमेश्वरीम् ॥ ७॥ दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ श्री रुद्रयामल तन्त्रे पञ्चाङ्गखण्डे प्रत्यङ्गिरायाः सर्वार्थसाधनं नामकं कवचं परिपूर्णम् ॥ Encoded by krishna vallapareddy krishna321 at hotmail.com Proofread by krishna vallapareddy, PSA Easwaran
% Text title            : pratyangirAkavacham
% File name             : pratyangirAkavacham.itx
% itxtitle              : pratyaNgirAkavacham sarvArthasAdhakam (rudrayAmalatantrAntargatam)
% engtitle              : pratyangirAkavacham sarvArthasAdhakam
% Category              : devii, kavacha, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishna Vallapareddy krishna321 at hotmail.com
% Proofread by          : Krishna Vallapareddy, PSA Easwaran
% Description/comments  : rudrayAmala tantre panchANgakhaNDe
% Latest update         : March 30, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org