श्रीमद्राधाष्टकम् २

श्रीमद्राधाष्टकम् २

निकुञ्जे मञ्जूषद्विविधमृदुपुष्पैकनिचयैः समाकीर्णं दान्तं सुमणिजटितं केलिशयनम् । हृदि प्रादुर्भूतोद्भटविरहभावैः सपदि यत् करे कृत्वा पत्रव्यजनमुपविशन्तीं हृदि भजे ॥ १॥ विदित्वा गोपीशं श्रमविहितनिद्रं हृदि भिया रणत्कारैर्भूयान्न खलु गतनिद्रः परमिति । द्वितीयेन स्तब्धाचलनचपलं कङ्कणचयं वितन्वन्तीं मन्दं व्यजनमथ राधां हृदि भजे ॥ २॥ विधायाच्छैः पुष्पैर्विविधरचनां चारुमृदुलां पदप्रान्तालम्बां स्वकरकमलाभ्यां पुनरसौ । स्थितं स्वप्राणानां प्रियतममनन्यं निजपुरो- ऽवगत्यातन्वन्तीमुरसि वनमालां हृदि भजे ॥ ३॥ पुरा रासारम्भे शरदमलरात्रिष्वपि हरि- प्रभावाद्युल्लीढस्मरणकृतचिन्ताशतयुताम् । हृदि प्रादुर्भूतं बहिरपि समुद्वीक्षितुमिव स्वतो वारं वारं विकसितदृगब्जां हृदि भजे ॥ ४॥ विचिन्वन्तीं नाथं निरतिशयलीलाकृतिरतं प्रपश्यन्तीं चिह्नं चरणयुगसम्भूतमतुलम् । प्रकुर्वन्तीं मूर्धन्यहह पदरेणूत्करमपि प्रियां गोपीशस्य प्रणतनिजनाथां हृदि भजे ॥ ५॥ निजप्राणाधीशप्रसभमिलनानन्दविकस- त्समस्ताङ्गप्रेमोद्गतमतनुरोमावलिमपि । स्फुरत्सीत्कारान्तःस्थितसभयभावैकनयनां पुनः पश्चात्तप्तामतुलरसपात्रं हृदि भजे ॥ ६॥ लसद्गोपीनाथाननकमलसंयोजितमुखां मुखाम्भोधिप्रादुर्भवदमृतपानैकचतुराम् । परीरम्भप्राप्तप्रियतमशरीरैक्यरसिकां तृतीयार्थप्राप्तिप्रकटहरिसिद्धिं हृदि भजे ॥ ७॥ न मे वाञ्छ्यो मोक्षः श्रुतिषु चतुरात्मा निगदितो न शास्त्रीया भक्तिर्न पुनरपि विज्ञानमपि मे । कदाचिन्मां स्वामिन्यहह मयि दासे कृपयतु स्वतः स्वाचार्याणां चरणशरणे दीनकरुणा ॥ ८॥ इति श्रीमद्राधाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : rAdhAShTakam 2
% File name             : rAdhAShTakam2.itx
% itxtitle              : rAdhAShTakam 2
% engtitle              : rAdhAShTakam 2
% Category              : devii, puShTimArgIya, aShTaka, radha, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org