रामसुकुञ्जगामिनी

रामसुकुञ्जगामिनी

स्मारं स्मारं जनिमृतिभयं जातनिर्वेदवृति- र्ध्यायं ध्यायं पशुपतिमुमाकान्तमन्तर्निषन्नम् । पायं पायं सपदि परमानन्दपीयूषधारां भूयो भूयो निजगुरुपदाम्बोजयुग्मं नमामि ॥ १॥ गङ्गापूरप्रचलितजटासृस्त भोगेन्द्रभीता मालिङ्गन्तीमचलतनयां सस्मितवीक्षमानः । लोलापाङ्गैः प्रणतजनता नन्दयञ्चन्द्रमौलि- र्मोहध्वान्तं हरतु परमानन्दमूर्तिश्शिवो नः ॥ २॥ कमण्डलौ या कमलासनेन समानिता पूर्वमपूर्वतोया । त्रिविक्रमे विष्णुपदारविन्द सम्पूज्य याता हरमौलिभागम् ॥ ३॥ भगीरथः सागरगान्स्वपितृनुद्धर्तुं कामश्शिव सन्निधौ सः । आराधयामास सरिद्वरां तां हिमाद्रिदेशे पितृमुक्तिमत्यै ॥ ४॥ सन्तुष्टचित्तस्य शिवस्यमौलेर्विनिर्गता पुण्यजला त्रिमार्गैः । मन्दाकिनी स्वर्गपथानुगामिनी भागीरथी भारतपावनी सदा ॥ ५॥ पातालगा भोगवती यशस्विनी या सप्तधा सप्तसरोवरे स्थिता । सम्पूजिताभूदृषिभिस्तुसप्तभिः सापातु नो रामसुकुञ्जगामिनी ॥ ६॥ कूर्मासनस्था मृगशावकाक्षी, चतुर्भुजा शोभितश्वेतवस्त्रा । धृताक्षमाला घटपद्ममुद्रा, दृष्टा मया रामसुकुञ्जगा सा ॥ ७॥ भागीरथी पूतजला त्रितापहा, या भारतेभ्यो जयदायिनी सदा । सम्पूजिता भारतवासिभिर्मुदा, सा मेऽस्तु चान्ते शिवधाम दायिनी ॥ ८॥ सदा पूता गङ्गा वितरति मुहुर्दर्शनसुखं हिमाद्रेः सञ्जाता भरतविपिने सिञ्चति तरून् । मयादृष्टा सैषा प्रवहति सदा खण्डितगतिः स्वदेशस्य स्नेहं प्रकटयति मुदा स्नेहपयसा ॥ ९॥ हिमाद्रेर्निर्गत्य प्रविशति बनं तर्पणपरा जनस्थाने लोकान्विविधबहुलाभं प्रकुरुते । त्रिवेणी तीर्थेऽस्मिन् हसति कुरुते नर्तनमपि जलोर्मीणां नृत्यं सुखकरमहो सागरजले ॥ १०॥ कृतः कुञ्जे वासः परमसुखदो रामकृपया प्रवद्धोऽस्यां स्नेहः सुरसरिति मे रामदयया । इयं गङ्गा मातुः प्रकटयति रागं मयि सदा चिताभस्म त्याज्यं सुरसरिति मेऽतो मृतिपरम् ॥ ११॥ विरिञ्चिपाण्यब्जविनिर्गता सा, पदब्जपूता गरुडासनस्य । अलङ्कृता मूर्घ्निं सदाशिवेन, पुण्या पताका सगरात्मजानाम् ॥ १२॥ गङ्गा नदी पूतजला त्रिमार्गगा, मन्दाकिनी भोगवती च जाह्नवी । विरिञ्चिनारायणरुद्रपूजिता, स्वर्गापवर्गाभयदा सुधा स्रवा ॥ १३॥ सत्सङ्गलाभं शिवपादपूजां, माघेऽसिते धर्मतिथौ समाप्य । द्विजो जगन्नाथसुनामधन्यस्तृप्तिं परामाप सुकुञ्ज भृङ्गः ॥ १४॥ गङ्गा गीता च गायत्री, त्रिवर्गफलदायिनी । तनौ वाण्यां हृदि स्फीता, जगदानन्ददा भवेत् ॥ १५॥ त्रिसप्तनन्दैकदिने च क्रिस्तोर्माघेऽसिते धर्मतिथौस्वपितृन् द्विजो ``जगन्नाथ'' सुनामधन्यस्तृप्तिं च कृत्वा गृहमाजगाम ॥ १६॥ धूम्रपान परित्यज्य बलभद्रप्रचोदितः । जीवन्मुक्तो जगन्नाथो रामकुञ्जे बभूव ह ॥ १७॥ राधाकान्त सुदर्शनात्मजजगन्नाथेन सम्पादितो नानाछन्दमयः सुरागभरितो गङ्गावतारस्तवः । सोऽयं सज्जनमानसेषु नितरां शर्मप्रदो मोक्षदः भूथान्नो जयदः सदा शिवमयः कामप्रदो भारते ॥ १८॥ इति गङ्गावतारान्तर्गता श्रीरामसुकुञ्जगामिनी समाप्ता । । श्री शिवार्पणमस्तु । Encoded by Kamini Viswanathan Proofread by Kamini Viswanathan, Lalitha Mallikarjunan, NA
% Text title            : rAmasukunjagAminI
% File name             : rAmasukunjagAminI.itx
% itxtitle              : rAmasukunjagAminI
% engtitle              : Ramasukunjagamini
% Category              : devii, devI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : jagannAtha ravi shAstri
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Kamini Viswanathan
% Proofread by          : Kamini Viswanathan, Lalitha Mallikarjunan
% Indexextra            : (Scan)
% Latest update         : March 7, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org