रजस्वला महास्तोत्रम्

रजस्वला महास्तोत्रम्

श्रीगणेशाय नमः । ॐ सरस्वत्यै नमः । श्री गुरुभ्यो नमः ॥ अथ रजस्वलास्तोत्रप्रारम्भः ॥ श्री शिव उवाच- ॐ भगोदेवं जगद्सर्वं त्रैलोक्यं सचराचरम् । सत्यपाताललोचनं च सत्यकाशोभवोद्भवम् ॥ १॥ ॐ ह्रीं कमलं च भगाकारं विरञ्ची कमलोद्भवम् । तस्मात्भगमायोति सृष्टिस्थितिलयात्मका ॥ २॥ ॐ श्रीभगवान् भगरूपश्च नौम्यहं भगदेवताम् । चतुरासिति लक्षानां जीवयोनिसमुद्भवः ॥ ३॥ ॐ क्लीं भगलीङ्गात्मकं रूपं प्रदर्शये सचराचरम् । निन्दत्ये नरकं यान्ति कल्पकोटी न संशयः ॥ ४॥ ॐ एँ यदि भाग्यवशोद्रष्टं पूष्टीभूतं भगं शिवः । दर्शयात्फलमाप्नोति श‍ृणु एवात्मनोप्रिये ॥ ५॥ ॐ सौं गजाश्वरथदानञ्च गृहणेदत्त्यते फलम् । रूप्यश्रवणं तुलादिनां लक्षकोटिगुणं फलम् ॥ ६॥ भगलिङ्गार्चनं कृत्वा एकान्ते निश्चलव्रते । स्वर्गपातालभूर्लोके पूजनं फलमाप्नुयात् ॥ ७॥ भगन्दृष्ट्वा जपङ्कृत्वा स्वल्पमात्रं च कोटिधा । पूजयीत्वा वन्दितात्वा जपान्ते च पुनःपुनः ॥ ८॥ ते धन्यं सर्वलोकेषु पूनर्जन्म न लभ्यते । तरन्ति तारयन्ति च निर्भयो यत्रकुत्रचित् ॥ ९॥ रूपयौवन लावण्यां षोडशाब्दन्तु सुन्दरी । रजोदृष्ट्वा भगन्दृष्ट्वा नमस्कृत्वा च चन्द्रवत् ॥ १०॥ संसिद्धी संपुजित्वा च ध्यात्वा नत्वा पूनःपूनः । तरन्ति तारयन्ति च नौकावनं नवकार्णवात् ॥ ११॥ एककालं द्विकालं वा त्रिकालं मध्यरात्रिके । एकान्ते निश्चलस्थानेः पूजित्वा वा पठन्ति च ॥ १२॥ अनेककोटीविघ्नानां नाशयेत् नात्र संशयः । अनन्तफलमवाप्नोति ममवाक्ये च पार्वती ॥ १३॥ गुरूदेवात्मनानेक्यं भावित्वा वा जपन्ति च । तत्सर्वं फलं (लब्ध्वा) अन्यथा न च सिध्यते ॥ १४॥ सप्तकोटीमहामन्त्रे सावर्णान्सगुणान्विता । सर्वेप्रश्नमायान्ति क्रोधद्रोहादिकं त्यजेत् ॥ १५॥ रजस्वलामहास्तोत्रं पठ्यते प्रत्यहं सदा । जपार्चनादिहोमेन प्रयोगेन च सिद्धिदम् ॥ १६॥ जपहोमार्चन कृत्वा विधियुक्तं वरानने । रजस्वला विनास्तोत्रं न च सिध्यन्ति भूतले ॥ १७॥ सर्वेशाक्तमहामन्त्रं शक्तिउत्कीलनं तथा । एतत्परमं श्रेष्ठं च शाक्तानां नास्ति सुन्दरि ॥ १८॥ महाबीजन्त्रयं देवी राध्यते च रजस्वला । प्रणवादि जपं मात्र त्रिबीजं सर्वसिद्धिदा ॥ १९॥ एषां रजस्वलाविद्या पितापुत्रं न कथ्यते । दाम्भिकाय कृतघ्नाय गुरुद्रोहरताय च ॥ २०॥ घातकाय च दुष्टाय रजस्वला न दीयते । दद्याय शान्ताय शिष्याय गुरुभक्ताय विशेषतः ॥ २१॥ दुर्जनञ्चापि दुष्टाश्च आयुर्भाग्यञ्च नश्यति । इदं यः पठ्यते देवि आयुर्भाग्यं च तिष्ठति ॥ २२॥ इदं स्तोत्रं न दृष्यते रजस्वलां कदाचन । इदं स्तोत्रप्रभावेन त्रैलोक्यदर्शनं भवेत् ॥ २३॥ ॥ इति रजस्वलामहास्तोत्रं सम्पूर्णम् ॥ ॥ श्री ललिताम्बार्पणमस्तु । Proofread by rajesh thyagarajan
% Text title            : Rajasvala Mahastotram
% File name             : rajasvalAmahAstotram.itx
% itxtitle              : rajasvalAmahAstotram
% engtitle              : rajasvalAmahAstotram
% Category              : devii, stavarAja, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Indexextra            : (Scan)
% Latest update         : March 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org