श्रीरङ्गनायिकास्तोत्रम्

श्रीरङ्गनायिकास्तोत्रम्

ईशानां वरदां समस्तजगतां पद्मासनस्थां श्रियं पद्मालङ्कृतपाणिपल्लवयुगां श्रीरङ्गिणः प्रेयसीम् । वात्सल्यादिगुणोज्ज्वलां मणिमयर्भूषागणैर्भूषितां अस्मन्मातरमब्जकान्तवदनां वन्दे जगन्मातरम् ॥ १॥ स्वस्ति श्रीर्दिश मे शशाङ्कवदने कल्याणदे वत्सले सर्वेषां किल रङ्गनाथदयिते तत्क्षान्तिसंवर्धके । सन्त्यक्ते निवहैः सतामशरणे तापत्रयीबाधिते पापिष्ठे मयि दुर्मतौ तव कृपा कार्येत्यहं प्रार्थये ॥ २॥ अरमन्मातः श्रुतीनां शिरसि विलसिते वत्सले सिन्धुकन्ये कान्ते श्रीरङ्गराजः कुवलयनयने सर्वलोकाधिराजः । ईशाने लोकमातः सरसिजवदने दीप्रगात्रे सुशीले पद्मे त्वं पाहि दीनं भवजलधिगतं दुर्मतिं दुर्दशं माम् ॥ ३॥ दुर्वृत्तं दुर्मनीषं भवजलधिगतं विष्णुभक्तापराधै- र्वाग्गात्रस्वान्तजन्यैर्भरितमशरणं गर्हितं सर्वलोकैः । नित्यं मूर्ख नृशंसं मदनपरवशं मोहवश्यप्रवश्यं दुःखाब्धौ मज्जितं मां सपदि हि कमले पाहि मातः प्रसीद ॥ ४॥ श्रीरङ्गनाथदयितेऽखिललोकमातः कार्या कृपा ह्यशरणे मयि सिन्धकन्ये । वात्सल्यतस्तु कमले मम दिव्यबोधं देहि त्वमेव शरणं भव दिव्यसौख्यम् ॥ ५॥ सौख्यं प्रदेहि सुभगे दयिते मुरारेः श्रीरङ्गिणः खलु रमे सुलभे सुशीले । कान्तस्मिते शशिलसद्वदने दयां ते नित्यं कुरुष्व मयि मां परिपाहि पझे ॥ ६॥ कमले कमलारुणदिव्यमुखे सुखदे जगतां खलु कल्पलते । अयि मामवलोकय सिन्धुसुते कृपया तव केवलमजपदे ॥ ७॥ पतितं भववारिधिमभ्यगतं सततं विमतं जनताभिमते । अयि मामवलोकय पद्मकरे दयिते जगदीश्वरि रङ्गपतेः ॥ ८॥ पदयोः शरणागतमब्धिसुते तव दीनमकिञ्चनमार्तियुतम् । अयि मामवलोकय रङ्गपते दयिते विधिशङ्करमुख्यपतेः ॥ ९॥ अपि दुःसहपापशतैर्भरितं जगतां जननि क्षमया कमले । परिपालय मां दयनीयमिमं परिदीनहृदं तव रङ्गपतेः ॥ १०॥ युवयोरपि दुःसहपापशतै- र्भुवनेश्वरि रङ्गपतेर्दयिते । अपि मां भरितं परिपालय ते दयया शरणागतिकं पदयोः ॥ ११॥ मातः प्रसीद कमले जगतां सुशीले तापत्रयीजनितदुःखसहस्रसङ्घैः । पापैरनन्यगतिकं भरितं च दीनं मां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ १२॥ युष्मत्पदाम्बुजयुगं शरणं गतस्य मातः प्रयच्छ वरदे जगतां प्रियं मे । श्रीरङ्गनायकि मनोहरदिव्यरूपे पाहि प्रसीद कमले सुभगे सुशीले ॥ १३॥ भवसिन्धुमग्नमरविन्दलोचने प्रणतप्रसन्नमुखचन्द्रमण्डले । परिपालयाद्य दयनीयदुर्दशं कृपया च मां च कमले दयानिधे ॥ १४॥ तव रङ्गिणश्च चरणाम्बुजे विना गतिरस्ति नो च मम रङ्गनायकि । इह मां कुरुष्व तव किङ्करं सदा जननी समस्त जगतां दयानिधे ॥ १५॥ विधिशङ्करेन्द्रमुखनिर्जरैः सदा वनितायुतश्च कमले समर्चिते । अखिलेष्टदे सकललोकवल्लभे सततं कुरुष्व तव किङ्करं तु माम् ॥ १६॥ जननी मम त्वमसि सिन्धुकन्यके शरणं त्वमेव कमले दयानिधे । इह निस्तरेयमहमब्जलोचने कृपया तवैव भवघोरसागरम् ॥ १७॥ मातः श्रीः सिन्धुकन्ये कुवलयशफरीपद्मसौगन्धिकादि- प्रस्पर्धिस्फारनेत्रे सरसिजवदने दिव्यलावण्यगात्रे । बिम्बश्रीविद्रुमाभाधररुचिलसिते दिव्यवक्षोजदीप्रे पद्मे (रक्ष) श्रीरङ्गहर्म्याङ्गणकनकलते त्वत्कटाक्षैः शुभैर्माम् ॥ १८॥ मां रक्ष रङ्गिदयिते मधुरैः कटाक्षैः राभोगतुङ्गरुचिरस्तनभासमाने । सर्वेश्वरस्तव सुदर्शनलोलदृष्टि- स्त्वां वीक्षते तव पतिः सततं सुशीले ॥ १९॥ समज्जति स्तनतटे तव रङ्गनाथो व्यामुग्धवांस्त्वयि शुभे झषमुग्धनेत्रे । वश्यः सदा भवति ते कमले ततस्त्वं मां रक्ष रङ्गिदयिते करुणाकटाक्षैः ॥ २०॥ ईषत्प्रफुल्लकमलोत्पलकान्तनेत्रे मुग्धस्मितप्रविलसद्वदनारविन्दे । श्रीरङ्गनायकि मनोहरदिव्यगात्रे नित्यं प्रसीद मम वृत्तमचिन्तयित्वा ॥ २१॥ श्रीरङ्गराजसयुजे श्रियै कनकभूषणैः । माणिक्यभूषणैर्दीप्रतन्वङ्गथै जयमङ्गलम् ॥ २२॥ इति श्रीरङ्गनायिकास्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Ranganayika Stotram 08 20
% File name             : ranganAyikAstotram.itx
% itxtitle              : raNganAyikAstotram
% engtitle              : ranganAyikAstotram
% Category              : devii, devI, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-20
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org