श्रीसीतालक्ष्मीपञ्चकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सीतालक्ष्म्यै च विद्महे । रामसत्यै च धीमहि । तन्नो भूजा प्रचोदयात् ॥ सीतां श्रीरामपत्नीं च श्रीलक्ष्मीं जनकात्मजाम् । गङ्गीभूतसुपावित्र्यां श्रीमातरं नमाम्यहम् ॥ १॥ कारुण्यवीक्षितां सत्त्वां माधुर्यतमभाषिणीम् । सङ्गीतसुस्वरां सीतां श्रीमातरं नमाम्यहम् ॥ २॥ तप्तजाम्बूनदाभां तां तपनोभूततापसीम् । तापत्रयाग्रिशाम्यां सां श्रीमातरं नमाम्यहम् ॥ ३॥ तेजोजितक्षपानाथां क्षितिजां क्षान्तिविग्रहाम् । त्यागराजनुतां श्रेष्ठां वन्दे रामसतीं वराम् ॥ ४॥ सर्वमङ्गलसम्पन्नां सर्वभव्यगुणाश्रयाम् । सर्वमङ्गलधात्रीं च श्रीमातरं नमाम्यहम् ॥ ५॥ मङ्गलं भूमिपुत्र्यै च रामपत्न्यै सुमङ्गलम् । पुष्पार्चितातिभद्रायै सीतालक्ष्म्यै सुमङ्गलम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीसीतालक्ष्मीपञ्चकं गुरौ समर्पितं । ॐ शुभमस्तु । Copyright Pushpa Srivatsan
% Text title            : Sitalakshmi Panchakam
% File name             : sItAlakShmIpanchakam.itx
% itxtitle              : sItAlakShmIpanchakam (puShpA shrIvatsena virachitaM)
% engtitle              : sItAlakShmI panchakam
% Category              : devii, puShpAshrIvatsan, sItA, raama, devI, panchaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video, Collection)
% Latest update         : April 30, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP