श्रीसरस्वतीदशश्लोकीस्तोत्रम्

श्रीसरस्वतीदशश्लोकीस्तोत्रम्

ऋषय ऊचुः- कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत । महासरस्वती येन तुष्टा भवति तद्वद ॥ १॥ आश्वलायन उवाच- श‍ृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् । दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ २॥ अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् । मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ ३॥ सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् । सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ ४॥ जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् । त्रिलोचनीं महादेवीं स्वर्णनूपुरधारिणीम् ॥ ५॥ कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् । कम्बुकण्ठीं सुताम्रोष्टीं सर्वाभरणभूषिताम् ॥ ६॥ केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् । शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ ७॥ वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् । लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ ८॥ परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् । प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ ९॥ या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः । नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ १०॥ या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते । अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ११॥ या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते । अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ १२॥ अध्यात्ममधिदेवं च देवानां सम्यगीश्वरी । प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ १३॥ अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति । रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ १४॥ या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते । व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ १५॥ नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता । निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ १६॥ व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम् । सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ १७॥ यां विदित्वाखिलं बन्धं निर्मथ्यामलवर्मना । योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १८॥ नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः । ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती ? ॥ १९॥ यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति । सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तौतु सरस्वतीम् ॥ २०॥ तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् । भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ २१॥ ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा । गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ २२॥ अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः । श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ २३॥ प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः । अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ २४॥ अयोध्यैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति । अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ २५॥ एवं भावयता तेन बृहस्पतिरपि स्वयम् । न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥ २६॥ न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान । अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥ २७॥ सर्वत्रैव प्रियं ब्रूयात् (यथेच्छालब्ध) मात्मनः । श्लोकैरेव तिरस्कृत्य द्विषन्द प्रतिवादिनम् ॥ २८॥ प्रतिवादिगजानां तु सिंहो भवति तद्वचः । यद्वागितिदव्यृचेनैव देवीं योऽर्चति सुव्रतः ॥ २९॥ तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् । प्रथमं भारती नाम द्वितीयं च सरस्वती । तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ ३०॥ पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती । सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥ ३१॥ नवमं चैव वाराही दशमं ब्रह्मपुत्रिका । एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥ ३२॥ द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥ ३३॥ यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते । सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥ ३४॥ इत्याश्वलायनमुनिर्निजगाद देव्याः स्तोत्रं समस्तफलभोगनिधानभूतम् । एतत् पठन् द्विजवरः शुचितामुपैति सन्ध्यासु वाञ्छितमुपैतिन संशयोऽत्र ॥ ३५॥ इति श्रीसरस्वतीदशश्लोकीस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Sarasvati Dashashloki Stotram 08 25
% File name             : sarasvatIdashashlokIstotram.itx
% itxtitle              : sarasvatIdashashlokIstotram
% engtitle              : sarasvatIdashashlokIstotram
% Category              : devii, devI, stotra, sarasvatI, dashaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-25
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org