सरस्वतीस्तुतिः २

सरस्वतीस्तुतिः २

ओङ्कार आरिप्सितकार्यसिद्धेर्बुद्धेः प्रचाराय परः प्रकारः । निर्धूततत्तद्विषयप्रमादः श्रीशारदाया जयति प्रसादः ॥ १॥ ह्रीतेव यां वीक्ष्य मुखे मुरारेरुरःस्थिता श्रीर्भ्रमते जगत्सु । सरस्वती सा स्वत एव तुष्ट्या विचारहेतोश्चिरमाविरास्ताम् ॥ २॥ ऐश्वर्यबीजं परमेश्वरस्य विश्वैककर्तुस्तमसां विघाति । वाग्दैवतं वाङ्मनसातिगं तत् परं महो मे स्फुरतां पुरस्तात् ॥ ३॥ ह्रीते इवाऽस्तां विभवेन यस्या इच्छाक्रिये नित्यमनुप्रवृत्ते । तत्तत्स्वरूपप्रतिपत्तिहेतुः सा ज्ञानशक्तिर्मयि सन्निधत्ताम् ॥ ४॥ ओङ्कार एवाभित आत्तशक्तिर्यद्बीजमन्तर्धृतिवद्विभाति । उद्भिद्य चित्ते स्वरसेन सिक्ता सा वाग्लता मे फलतादऽभीष्टम् ॥ ५॥ सर्वः प्रपञ्चस्त्रिजगद्विधातुर्विना यदाभासमऽसन्निवाऽस्ते । सारस्वतं तत्परमं महो मे हृद्व्योमगं सन्तमसं हिनस्तु ॥ ६॥ रक्षातिरूक्षा भ्रमराक्षसेभ्यः शिक्षाधिगन्तुं परमार्थतत्त्वम् । भिक्षापरानन्दमयीह साक्षात्सा ख्यातिमायातु सरस्वती मे ॥ ७॥ स्वच्छीकृते यच्चरणाब्जरेणुविमर्शनैर्हृन्मुकुरे विभाति । सत्सम्मुखीनं खलु सर्वतत्त्वं सरस्वती शाश्वतमाविरास्ताम् ॥ ८॥ तैस्तैरनेकैः कविता सखेलमऽनेलमूकैरपि यत्प्रपद्ये । तद्वैभवं यत्सुरसस्य सैषा वाग्देवता दर्शयताद्विमर्शान् ॥ ९॥ नश्यन्ति यद्ध्यानवशादविद्या विद्याऽनवद्या प्रतिभाति सद्यः । उद्द्योतयन्ती हृदयं मदीयं सरस्वती शाश्वतमाविरास्ताम् ॥ १०॥ (१)मस्तूपमा वस्तुस्वधा किमस्तु सचेतसां चर्वितयद्रसानाम् । सरस्वती सा स्वरसार्पणेन स्वतश्चिरं तर्पयतां गिरं मे ॥ ११॥ ओङ्कारयुग्मं वृतिवद्बहिस्तद्यस्या हि मायाद्वितयं तथान्तः । वाग्देवता सा फलतादभीष्टं संसेविता कल्पलता बुधानाम् ॥ १२॥ सन्मानसाब्जस्थितिरऽक्षमालाविद्यासुधाकुम्भविपञ्चिपाणिः । चन्द्रावतंसाऽवतु हंसयाना मूर्ताप्यमूर्ता च सरस्वती नः ॥ १३॥ वाच्यानि साक्षादिह वाचकेषु सङ्केतयन्तीमभिधानवृत्तिम् । बिभर्ति या पुस्तकसत्स्वरूपां पुनातु सा वाङ्मयदेवताऽस्मान् ॥ १४॥ प्रयोजनाद्रूढिवशाच्च लोके द्विस्तत्त्वताराः परिवर्तयन्ती । या लक्षणां धारयतेऽक्षमालामिपाद(२)हं नौमि सरस्वतीं ताम् ॥ १५॥ पदैरसङ्केतमऽलक्ष्यमेवं संव्यञ्जयन्तीं किमपि स्वरेण । Footnote १ मण्डं दधिभवं मस्त्वित्यमरः । २ दऽसौ पातु सरस्वती नः इत्यपि पाठः । या व्यञ्जनामेव विपञ्चिरूपां बिभर्ति तां नौमि गिरामधीशीम् ॥ १६॥ शतैः श्रुतीनां पथिभिर्ध्वनन्तीं गीतार्थसारोपनिषद्रहस्यम् । अध्यात्मविद्यामिव वादयन्तीं वीणां भवेन्मे शरणाय वाणी ॥ १७॥ या सच्चिदानन्दरसैकसारं करे सुधाकुम्भनिभाद्वहन्ती । विश्वेश्वरं सिञ्चति सप्रपञ्चं सरस्वती साऽञ्चतु मे हृदब्जम् ॥ १८॥ हंसः सदाऽनाहतनादरूपादुद्गत्वरो यां वहति स्वपक्षैः । वाग्वादिनी सा निजपादपद्मधूलीभरैर्भूषयतां मनो मे ॥ १९॥ ब्रह्मोदयस्थानमनादिसिद्धं पद्मं लसत्केसरसौरभाढ्यम् । यस्या निवासोस्ति सरस्वती सा स्वतः स्रुतैः सिञ्चतु चिद्रसैर्माम् ॥ २०॥ मेधादयो यत्परिवारभूता ब्रह्मादिसेव्या निजकार्यसिद्ध्यै । विश्वेश्वरी सा स्वरसप्रवाहैः सरस्वती सिञ्चतु हृत्सरोजम् ॥ २१॥ सञ्जीवनार्थं जगतां सुधांशुकलां किरीटे कलया बिभर्ति । हृतान्धकारा करुणाकटाक्षैः प्रत्यक्षलक्ष्याऽस्तु सरस्वती सा ॥ २२॥ इति श्रीमदाराध्यतमराजानकाऽऽनन्दकृतं सरस्वतीस्तोत्रम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Sarasvati Stuti 2
% File name             : sarasvatIstutiH2.itx
% itxtitle              : sarasvatIstutiH 2 (rAjAnakA.a.anandakRitam oNkAra AripsitakArya)
% engtitle              : sarasvatIstutiH 2
% Category              : devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Indexextra            : (Scan)
% Latest update         : September 29, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org