सुवर्णमुक्तावलीस्तुतिः

सुवर्णमुक्तावलीस्तुतिः

अद्वैतमक्षरमनन्तमभक्तलोकै- रज्ञेयतत्त्वमनुमेयमतीन्द्रियज्ञैः । अव्यक्तमर्चयदनुग्रहणात्तरूप- मन्तःपुरं पुररिपोररुणं भजामः ॥ १॥ आताम्रमात्तधनुरङ्कुशपाशबाण- मादर्शनिर्मलकपोलकमायताक्षम् । आनन्दचिन्मयमहः स्तुतमागमान्तै- रार्याख्यमार्तिहरमाशु ममान्तरास्ताम् ॥ २॥ इन्द्रादिदिव्यपददामियतीत्यमेया- मिन्दीवराक्षियुगलीमितिहासवेद्याम् । इन्दुप्रकाशवदनामिभराजयाता- मिष्टार्थदां भगवतीमिह चिन्तयामि ॥ ३॥ ईशित्वमुख्यफलदां जगदीश्वरीं ता- मीशानवामनिलयामियतीदृशीति । ईक्षावतामविषयं महदीहिताङ्घ्रि- मीडे परां सुरगवीमहमीप्सितानाम् ॥ ४॥ उन्निद्रपङ्कजमुखीमुदितारुणाभा- मुद्वृत्तपीवरकुचामुपगीयमानाम् । उच्चैस्तरामुपनिषद्भिरूपासकाना- मुच्चावचेष्टफलहेतुमुमामुपासे ॥ ५॥ ऊरीकृतात्मचरणार्पितचित्तवृत्ति- मूर्धस्थितां निगममौलिभिरूह्यमानाम् । ऊनेतरार्थफलदां परमेश्वरोढा- मूढत्रिलोकभरणां जननीं प्रपद्ये ॥ ६॥ ऋग्भिर्यजुर्भिरपि सामभिरर्चकाना- मृद्धिप्रदाननिरतामृतुहूयमानाम् । ऋत्विग्भिरध्वरमयीमृतसत्यनेत्रा- मृज्वीमृभुक्षमहितामनुसन्दधामि ॥ ७॥ एकान्तभक्तिसुलभामतिमात्ररम्या- मेकात पत्रफलदां सकृदर्चकानाम् । एतादृशीत्यविदितां निगमावलीभि- रेकामनेकजननीं वयमाश्रयामः ॥ ८॥ ऐक्यं त्वया सह महेश्वरि ! लब्धुकामा नैकाधिपत्यमवनेरपि कामयन्ते । ऐश्वर्यसिद्धिमतुलामपि याचमानो जिह्रेमि केवलमहं सुखमैहिकं त्वाम् ॥ ९॥ ओतं समस्तभुवनं यदमेयशक्ता- वोजस्वि भाति कलयन्ति तपांसि यस्याम् । ओकोऽप्ययातुमनसः समुपास्महे ता- मोङ्कारदिव्यकमलाकरराजहंसीम् ॥ १०॥ औदार्यमाश्रितजनेषु तवातिमातृ औपम्यहीनमिति सर्वजगत्यसिद्धम् । (सर्वजगत्प्रसिद्धम्) औचित्यमम्ब ! किमिदं यदुपेक्षसे मा- मौर्वाग्निदुर्विषहदैन्यविदूयमानम् ॥ ११॥ कल्याणमावहतु मे कमलाविरिश्च- कान्ताकरान्तधृतचामरशोभिपार्श्वम् । कल्याणशैलनिलयं किमपि स्वरूपं कोदण्डबाणसृणिपाशकरारविन्दम् ॥ १२॥ खेलन्तु मे मनसि खेचरमौलिमाला- लोलन्मणीकिरणरञ्जितपादुकायाः । पादाब्जरेणुकणिकाः परदेवताया वोढुं शिवः शिरसि या हि भिनत्ति गोत्रम् ॥ १३॥ गङ्गाधरप्रणयिनी चरणारविन्दे श‍ृङ्गारकन्दलितकान्तिझरीमरन्दे । भृङ्गायतां मम मनः पुरुषार्थकन्दे तुङ्गानुभाविनि मिलन्मुनिहंसवृन्दे ॥ १४॥ घर्मान्तकालजलमुक्पटलीधुरीणे घोरामयानिलदवानलतापभाजाम् । घस्रागमे प्रणतमोहतमस्ततीना- मङ्घ्रिद्वये लगतु मे हृदयं शिवायाः ॥ १५॥ ङ्यावन्तवाच्यमितरच्च समस्तमेतद् यस्था विभाति कलया समनुप्रविष्टम् । तस्यामनन्तसुखचिन्मयविग्रहायां लीये गिरीशगुरुभाग्यपरम्परायाम् ॥ १६॥ चन्द्रार्धशेखरमिनेन्दुहुताशनेत्रं चारुस्मितास्यमरुणं परमाणुमध्यम् । चामीकराभरणमुच्चकुचं मनोज्ञं चित्ते चकास्तु तरुणं शिवकामि तेजः ॥ १७॥ छायामहीरुहि भवोषरमार्गभाजां (भवोपरमार्ग?) छायाविधूतकुरुविन्द मणिप्रभायाम् । छायेव सज्जतु मणौ मम चेतनेयं त्रैलोक्यमातरि महेश्वरवल्लभायाम् ॥ १८॥ जन्तोर्ललाटलिखितापि लिपिर्विधात्रा जन्मान्तराचरितपातकसूचयित्री । जायेत दिव्यसुखदा यदपाङ्गदृष्ट्या जायामुमां पुरभिदो हृदि मन्महे ताम् ॥ १९॥ झञ्झामरुद्भिरिव दुस्सहमेघमेलाः शीर्यन्ति सर्वविपदः करुणाकटाक्षैः । यस्याः सकृत् प्रणतमातृपदाम्बुजाया(?) - स्तां सर्वलोकजननीं शरणं प्रपद्ये ॥ २०॥ ञिद्यष्फङीष्षु विहितासु कतप्रकृत्या यद्रूपमुल्लसति तत् खलु नाम यस्याः । ज्ञानप्रदं सकलरोगहरं पवित्रं तां भावयामि मनसा हिमशैलकन्याम् ॥ २१॥ टङ्कायते विपुलपापमहोपलानां यस्याः सकृच्चरणयोर्विहितः प्रणामः । तामाश्रये सुखकरीं जगतां त्रयाणां निश्शेषदुःखशमनाथ सतीं भवानीम् ॥ २२॥ ठङ्कारकल्पमणिमध्यविराजमान- ताटङ्करत्नयुगलायितपुष्पवद्भ्याम् । देदीप्यमान माणदर्पणतुल्यगण्डां कामेश्वराङ्कनिलयां प्रणमामि गौरीम् ॥ २३॥ डोलायमानमनसां बहुचिन्तयालं दारिद्र्यदुःखभवया भविनां यदीये । पादाम्बुजन्मनि रतिः सुरशाखिशाखा सा पार्वती शरणमद्य ममास्तु देवी ॥ २४॥ ढक्काधरस्य नटतो नटनायकस्य नृत्तानुकारचतुरां चतुरास्यनूताम् । आपन्नभक्तजनरक्षणजागरूका- मम्बां भजे नतमनोरथकल्पवल्लीम् ॥ २५॥ णिङ्प्रत्ययोऽनुवदति प्रकृतेरिवार्थं सृष्टिस्थितिक्षयकृतो मिलनेन यस्याः । सृष्टिस्थितिक्षयविधीन् विदधाति शम्भु- स्तस्यै नमः प्रकृतये भुवनैकगत्यै ॥ २६॥ तन्वी तटित्तनुलता तरुणेन्दुवक्त्रा तारुण्ययोगललिता तरलायताक्षी । ताम्राधरा तरलहारकुचान्तराला तापापहा भगवती भवतात् पुरस्तात् ॥ २७॥ थुट् सस्य सन्निव परस्य परोपकाराद् यत्सेवकस्य निटिलोपरि चन्द्रखण्डः । आगच्छति प्रणतवाञ्छित कल्पवल्ली- माराध्महे मनसि हैमवती कुमारीम् ॥ २८॥ दीनावनैक निरतां भुवनाधिपत्य- दानप्रवीणचरणाम्बुरुहोपहाराम् । देवीं दयार्द्रनयनां दधतीमुपासे पाशेक्षुचापसुमबाणसृणीन् कराब्जैः ॥ २९॥ धन्यां यशस्यमतिपावनमामयघ्नं (कुन्यं यशस्य) धैर्यावहं सुखकरं भवरोगहारि । धामप्रदं भयहरं चरितं यदीयं धात्री धराधरसुता मम सा प्रसीदेत् ॥ ३०॥ नामावली नयति कीर्तयतो यदीया नाकं नरानधिकदुष्कृतकारिणोऽपि । नारायणस्य सहजां सहजार्द्रभावां नाथामि तां शुभगतिं नगराजपुत्रीम् ॥ ३१॥ पञ्चास्यमञ्चनिलयां परमात्मरूपां पञ्चोपचारसरसां परिपूर्णकामाम् । पञ्चायुधाभयकरीं परचित्प्रकाशां पञ्चापहारिचरितां गिरिजामुपासे ॥ ३२॥ फुल्लारविन्दवदने ! फलदे ! क्रियाणां फालेक्षणार्जितसुकर्मफलस्वरूपे ! । कल्हारगन्धचिकुरे ! कुरुविन्दशोभे ! कारुण्यशालिनि ! विलोकय मामपाङ्गैः ॥ ३३॥ बालामृतांशुकलिकापरिशोभिफाले ! बालारुणारुणशरीरमरीचिमाले ! । त्रैलोक्यपालिनि ! विलोकयितुं शिवे ! मां कालोऽयमेव करुणाशिशिरैः कटाक्षैः ॥ ३४॥ भद्राणि पश्यति भवत्यपिको जगत्यां (भवत्यधिपो) भग्नो न जातु न बिभेति कुतश्चनायम् । भाग्येन योऽत्र भजते तव पादपद्मं भक्तिर्दृढा भवतु मे त्वयि भक्तवश्ये ! ॥ ३५॥ मातङ्गमञ्जुलगते ! महनीयमूर्ते ! मन्दारवल्लि ! भजतां मनसाधिगम्ये ! । माये ! महेश्वरविलासिनि ! मा तनिष्ठा ! मायामहासरिति मज्जति मय्युपेक्षाम् ॥ ३६॥ या विश्वमात्ममहसा समनुप्रविष्टा यामेव सर्वमनुयाति यया विभाति । यस्यै करोति समुदेति यतश्च रूपं यस्या लयं व्रजति यत्रचसा त्वमेव ॥ ३७॥ राजा विभासति भवानि ! कटाक्षति श्री (राजापि दासति) राजानति श्रितजनोरधनायि वाणी । (रसनाति वाणी) रामा रमान्ति खलु देवति देवि गेहं त्वत्सेवकस्य नहि किं मयि वस्तु किं वा ॥ ३८॥ लक्ष्यीकुरुष्व ललिते ! ललितैः कटाक्षै- लक्ष्मीकरैर्झटिति मां लघयातु दैन्यम् । (लघयाशु) लोकप्रसिद्धमहिमावलिलाघवं ते मा भूदयं तव जनो भुवि सीदतीति ॥ ३९॥ वाचस्पतिर्भवति मृकतमोऽपि पङ्गु- र्वारान्निधींस्तरन्ति दर्शयतेऽह्नि तारम् । अन्तेऽपि नाकमघवानतियाति देही यत्पात्रमम्ब ! तव तं दिश मय्यपाङ्गम् ॥ ४०॥ शंसन्ति शङ्करि ! शशाङ्ककलावतं से ! शास्त्राणि सर्वजगतां भवतीं सवित्रीम् । शङ्कां विनायमघवानतिभक्तवन्मा- मालोकयाम्ब ! समधीर्हि सुतेषु माता ॥ ४१॥ षड्गोऽपि साधुविमुखोऽपि षडास्यमातः ! षड्वैरिवर्गपरिभूतषडिन्द्रियोऽपि । षट्पङ्कजोपरिगते ! भवतीं प्रपन्नः षट्कर्मगम्यपदमाश्रयते जनुष्मान् ॥ ४२॥ सत्त्वं रजस्तम इति प्रकृतेर्गुणैस्ते सर्गस्थितिप्रमवसंस्थितहेतुभूतैः । (सर्गस्थितिप्रलय) स्रष्टाविभुप्रभृतयो न विदुः स्वरूपं सत्यं तवाम्ब ! नुतये भुवि कोऽलमन्यः ॥ ४३॥ हालामदारुणिमहारिहनुप्रदेशे ! हालाहलाशनसुखावहदिव्यमूर्ते ! । हर्यश्वमुख्यहरिदीशनुतेऽम्ब ! मास्मान् हासीस्त्वदेकशरणानतिदीनभावान् ॥ ४४॥ क्षित्यादिभूतमयि ! किञ्चिदपि त्वदिच्छां क्षेत्रज्ञरूपिणि ! विना चलितुं न शक्तम् । क्षन्तव्यमेव कृतमम्ब ! शुभाशुभं मे क्ष्माभृत्सुते ! पतिनिदेशकरा हि भृत्याः ॥ ४५॥ एतां मया विरचितां वरदे ! ``सुवर्ण- मुक्तावली'' तव मुदे जगदेकमातः ! । प्रत्यर्पयामि कृपया परिगृह्य कुर्या वक्षोजकुङ्कुमरसैः सरसां समग्र्याम् ॥ ४६॥ (स्तुतिरियं आदिक्षान्तवर्णावल्या समारब्धत्वाच्चारुवर्ण- कलितत्वाच्च द्वेधा सार्थनाम्नी ।) (This stotra is in praise of goddess Durga and is similar to the kumArastavaH in that here too the stanzas are arranged in alphabetical order.) इति सुवर्णमुक्तावलीस्तुतिः समाप्ता । Proofread by Mohan Chettoor
% Text title            : Suvarnamuktavali Stuti
% File name             : suvarNamuktAvalIstutiH.itx
% itxtitle              : suvarNamuktAvalIstutiH AdikShAntavarNAvalyA durgAdevIstutiH
% engtitle              : suvarNamuktAvalIstutiH
% Category              : devii, devI, stuti, durgA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org