श्रीस्वप्नविलासामृताष्टकम्

श्रीस्वप्नविलासामृताष्टकम्

प्रिये ! स्वप्ने दृष्टा सरिदिनसुतेवात्र पुलिनं यथा वृन्दारण्ये नटनपटवस्तत्र बहवः । मृदङ्गाद्यं वाद्यं विविधमिह कश्चिद्द्विजमणिः स विद्युद्गौराङ्गः क्षिपति जगतीं प्रेमजलधौ ॥ १॥ कदाचित्कृष्णेति प्रलपति रुदन् कर्हिचिदसौ क्व राधे हा हेति श्वसिति पतति प्रोञ्झति धृतिम् । नटत्युल्लासेन क्वचिदपि गणैः स्वैः प्रणयिभि- स्तृणादिब्रह्मान्तं जगदतितरां रोदयति सः ॥ २॥ ततो बुद्धिर्भ्रान्ता मम समजनि प्रेक्ष्य किमहो भवेत्सोऽयं कान्तः किमयमहमेवास्मि न परः । अहं चेत्क्व प्रेयान्मम स किल चेत्क्वाहमिति मे भ्रमो भूयो भूयानभवदथ निद्रां गतवती ॥ ३॥ प्रिये ! दृष्ट्वा तास्ताः कुतुकिनि मया दर्शितचरी रमेशाद्या मूर्तीर्न खलु भवती विस्मयमगात् । कथं विप्रो विस्मापयितुमशकत्त्वां तव कथं तथा भ्रान्तिं धत्ते स हि भवति को हन्त किमिदम् ॥ ४॥ इति प्रोच्य प्रेष्ठां क्षणमथ परामृष्य रमणो हसन्नाकूतज्ञं व्यनुददथ तं कौस्तुभमणिम् । तथा दीप्तं तेने सपदि स यथा दृष्टमिव त- द्विलासानां लक्ष्मं स्थिरचरगणैः सर्वमभवत् ॥ ५॥ विभाव्याथ प्रोचे प्रियतम मया ज्ञातमखिलं तवाकूतं यत्त्वं स्मितमतनुथास्तत्त्वमसि सः । स्फुटं यन् नावदीर्यदभिमतिरत्राप्यहमिति स्फुरन्ती मे तस्मादहमपि स एवेत्यनुमिमे ॥ ६॥ यदप्यस्माकीनं रतिपदमिदं कौस्तुभमणिं प्रदीप्यात्रैवादीदृशदखिलजीवानपि भवान् । स्वशक्त्याविर्भूय स्वमखिलविलासं प्रतिजनं निगद्य प्रेमाब्धौ पुनरपि तदाधास्यसि जगत् ॥ ७॥ यदुक्तं गर्गेण व्रजपतिसमक्षं श्रुतिविदा भवेत्पीतो वर्णः क्वचिदपि तवैतन् न हि मृषा । अतः स्वप्नः सत्यो मम च न तदा भ्रान्तिरभवत् त्वमेवासौ साक्षादिह यदनुभूतोऽसि तदृतम् ॥ ८॥ पिबेद्यस्य स्वप्नामृतमिदमहो चित्तमधुपः स सन्देहस्वप्नात्त्वरितमिह जागर्ति सुमतिः । अवाप्तश्चैतन्यं प्रणयजलधौ खेलति यतो भृशं धत्ते तस्मिन्नतुलकरुणां कुञ्जनृपतिः ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीस्वप्नविलासामृताष्टकं सम्पूर्णम् ।
% Text title            : svapnavilAsAmRRitAShTakam
% File name             : svapnavilAsAmRRitAShTakam.itx
% itxtitle              : svapnavilAsAmRitAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : svapnavilAsAmRRitAShTakam by vishvanAthachakravartin
% Category              : devii, rAdhA, aShTaka, vishvanAthachakravartin, stavAmRRitalaharI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org