शिवप्रोक्तं त्रिपुराकवचम्

शिवप्रोक्तं त्रिपुराकवचम्

कवचं त्रिपुरायास्तु श‍ृणु वेताल भैरव । यज्ज्ञात्वा मन्त्रवित् सम्यक् फलमाप्नोति पूजने ॥ ५०॥ उपचाराः पुरा प्रोक्ता येन एवात्र पूजने । प्रतिपत्तिस्तु सैवात्र कीर्तिता नित्यपूजने ॥ ५१॥ कवचस्य च माहात्म्यमहं ब्रह्मा न केशवः । वक्तुं क्षमस्त्वनन्तोऽपि बहुजिह्वः कदाचन ॥ ५२॥ क्रव्यादाद्भयं न लभते तथा तोयपरिप्लवे । कवचस्मरणादेव सर्वं कल्याणमाप्नुयात् ॥ ५३॥ अथ कवचं - ॐ त्रिपुराकवचस्यास्य ऋषिर्दक्षिण उच्यते । छन्दश्चित्राह्वयं प्रोक्तं देवी त्रिपुरभैरवी । धर्मार्थकाममोक्षाणां विनियोगस्तु साधने ॥ ५४॥ यथाद्यात्रिपुराख्याया बीजानि क्रमतः सुत । नामतो वाग्भवादीनि कीर्तितानि मया पुरा ॥ ५५॥ तथा त्रिपुरभैरव्या बीजानामपि नामतः । वाग्भवः कामराजश्च तथा त्रैलोक्यमोहनः ॥ ५६॥ अवतु सकलशीर्षं वाग्भवे वाचमुग्रां निखिलरचितकामान् कामराजोऽवतान्मे । सकलकरणवर्गमीश्वरः पातु नित्यं तनुगतबहुतेजो वर्धयन् बुद्धिहेतुः ॥ ५७॥ कूटैस्तु पञ्चभिरिदं गदितं हि यन्त्रं मन्त्रं ततोऽनु सततं मम तेज उग्रम् । तेजोमयं महति नित्यपरायणस्थं तन्त्रो हृदि प्रविततां तनुतां सुबुद्धिम् ॥ ५८॥ आधारे वाग्भवः पातु कामराजस्तथा हृदि । भ्रुवोर्मध्ये च शीर्षे च पातु त्रैलोक्यमोहनः ॥ ५९॥ विततकुलकलाज्ञा कामिनी भैरवी या त्रिपुरपुरदहाख्या सर्वलोकस्य माता । वितरतु मम नित्यं नाभिपद्मे सकुक्षौ गणपतिवनिता मां रोगहानिं सुखं च ॥ ६०॥ योगैर्जगन्ति परिमोहयतीव नित्यं जागर्ति या त्रिपुरभैरवभामिनीति । सायं च भावकलिता मम पञ्चभागे नासाक्षिकर्णरसनात्वचि पातु नित्यम् ॥ ६१॥ आद्या तु त्रिपुरेयं या मध्या या कामदायिनी । त्रिधा तु ह्यवतां नित्यं देवी त्रिपुरभैरवी ॥ ६२॥ उदयदिशि सदा मां पातु बाला तु माता यमदिशि मम मध्याभद्रमुग्रं विदध्यात् । वरुणपवनकाष्ठामध्यतो भैरवी मा- मवतु सकलरक्षां कुर्वती सुन्दरी मे ॥ ६३॥ महामाया महायोनिर्विश्वयोनिः सदैव तु । सा पातु त्रिपुरा नित्यं सुन्दरी भैरवी च या ॥ ६४॥ ललाटे सुभगा देवी पूर्वस्यां दिशि कामदा । नित्यं तिष्ठतु रक्षन्ती सदा त्रिपुरसुन्दरी ॥ ६५॥ भ्रुवोर्मध्ये तथाग्नेय्यां दिशि मां त्रिपुरा च या । वर्धयन्ती भगगणान् पातु त्रिपुरभैरवी ॥ ६६॥ वदने दक्षिणस्यां च दिशि मां भगसर्पिणी । त्रिपुरा यमदूतादीन् वारयन्ती सदाऽवतु ॥ ६७॥ कर्णयोः पश्चिमायां च दिशि मां भगमालिनी । अयोनिजा जगद्योनिर्बाला मां त्रिपुराऽवतु ॥ ६८॥ अनङ्गकुसुमा कण्ठे प्रतीच्यां दिशि सुन्दरी । त्रिपुराभैरवी माता नित्यं पातु महेश्वरी ॥ ६९॥ हृदि मारुतकाष्ठायां देवी चानङ्गमेखला । नाभावुदीच्यां दिशि मां मातङ्गी त्रिपुरापरा ॥ ७०॥ अनङ्गमदना देवी पातु त्रिपुरभैरवी । ऐशान्यां दिशि लिङ्गे च मदविभ्रममन्थरा ॥ ७१॥ वाग्वादिनी रक्षतु मां सदा त्रिपुरभैरवी । गुदमेढ्रान्तरे पातु रतिस्त्रिपुरभैरवी ॥ ७२॥ हृदयाभ्यन्तरे प्रीतिः पातु त्रिपुरभैरवी । भ्रूनासयोर्मध्यदेशे नित्यं पातु मनोभवः ॥ ७३॥ द्रावणी मां ग्रहात् पातु वाणी मां दुर्गमूर्धनि । क्षोभणा मां सदा पातु क्रव्याद्भ्योऽनिष्टभीतितः ॥ ७४॥ वशीकरणवाणी मामग्नितः पातु राजतः । आकर्षणाह्वया वाणी मां पातु शस्त्रघाततः ॥ ७५॥ मोहनः सर्वभूतेभ्यः पिशाचेभ्यो जलात्तथा । नित्यं पातु महाबाणस्तन्वानः काममुत्तमम् ॥ ७६॥ माला मां शास्त्रबोधाय शास्त्रवादे सदाऽवतु । पुस्तकं पातु मनसि सङ्कल्पं वर्धयन् मम ॥ ७७॥ वरः पातु सदा धाम्नि धामतेजो विवर्धयन् । अभयं ह्यभयं धत्तां सर्वेभ्यो भूतिभावनम् ॥ ७८॥ ऊर्ध्वाधोभावभूतस्थिततरकरणै रक्तकीर्णा सुचक्रा कालाग्निप्रख्यरोचिः सकलसुरगणैरर्चिता मुण्डमाला । ज्ञानध्यानैकतानप्रबलबलकरं तत्त्वभूतप्रतिष्ठं पातादूर्ध्वं तथाधः सकलभयभृतो भोगभीरोस्तु विद्या ॥ ७९॥ हः पातु हृदि मां नित्यं सः शीर्षे पातु नित्यशः । रः पातु गुह्यदेशे मां सौः पातु कण्ठपार्श्वयोः ॥ ८०॥ रकारो मम नाडीषु शिरः सौः पातु सर्वदा । शक्रः पातु सदाकाशे ब्रह्मा रक्षतु सर्वतः ॥ ८१॥ विद्या विद्याभाविनी कामरूपा स्थूला सूक्ष्मा मायया याऽऽदिमाया । ब्रह्मेन्द्राद्यैरर्चिता भूतिदात्री रक्षां कुर्यात् सर्वतो भैरवी माम् ॥ ८२॥ आद्या मध्या भाविनी नीतियुक्ता सम्यग्ज्ञानज्ञेयरूपापरा या । आदावन्ते मध्यभागे च तारा पायाद्देवी त्रैपुरी भैरवी या ॥ ८३॥ यन्मन्त्रभागतन्त्राणां यन्त्राणामपि केशवः । ब्रह्मा रुद्रश्च जानाति तत्त्वं नान्यो नमोऽस्तु तान् ॥ ८४॥ त्वं ब्रह्माणि भवानि विश्वभवितुर्लक्ष्मीरतिर्योगिनी त्वं वाग्मी सुभगा भवायुतयुतं मन्त्राक्षरं निष्कलम् । वर्णास्ते निखिला स्तनावचलितस्त्वं कामिनीकामदा त्वं देवि त्रिपुरे कवित्वममलं सौभाग्यमुच्चैः कुरु ॥ ८५॥ इदं तु कवचं देव्या यो जानाति स मन्त्रवित् । नाधयो व्याधयस्तस्य न भयं च सदा क्वचित् ॥ ८६॥ इति ते परमं गुह्यमाख्यातं कवचं परम् । तद्भजस्व महाभाग ततः सिद्धिमवाप्स्यसि ॥ ८७॥ इदं पवित्रं परमं पुण्यं कीर्तिविवर्धनम् । त्रिपुरायास्त्रिमूर्तेस्तु कवचं मयकोदितम् ॥ ८८॥ यः पठेत् प्रातरुत्थाय स प्राप्नोति मनोगतम् । लिखितं कवचं यस्तु कण्ठे गृह्वाति मन्त्रवित् ॥ ८९॥ न तस्य गात्रं कृन्तन्ति रणे शस्त्राणि भैरव । सङ्ग्रामे शास्त्रवादे च विजयस्तस्य जायते ॥ ९०॥ इदं कवचमज्ञात्वा यो जपेत् त्रिपुरां नरः । स शस्त्रघातमाप्नोति भैरवीं सुन्दरीमपि ॥ ९१॥ बीजमुच्चारयेत् स्वस्थो गतवाग्दोषनिश्चितः । संयोगबोधः प्रत्येकभेद-श्रवणगोचरः ॥ ९२॥ इति कालिकापुराणे पञ्चसप्ततितमाध्यायान्तर्गतं शिवप्रोक्तं त्रिपुराकवचं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shivaproktam Tripura Kavacham
% File name             : tripurAkavachamshivaproktaM.itx
% itxtitle              : tripurAkavacham shivaproktaM (kAlikApurANAntargatam)
% engtitle              : tripurAkavacham shivaproktaM
% Category              : devii, kavacha, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 75 shloka 50-92
% Indexextra            : (Parts 1, 2) 
% Latest update         : January 15, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org