एकदन्तस्तुतिः मदासुरेण प्रोक्ता

एकदन्तस्तुतिः मदासुरेण प्रोक्ता

गृत्समद उवाच - मदासुरः प्रणम्यादौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥ १॥ मदासुर उवाच - नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुञ्जमयायैव कालकालाय ते नमः ॥ २॥ एकदन्तस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र सन्देहो रक्ष मां शरणागतम् ॥ ३॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः । कः समर्थश्च ते वेगसहने देहधारकः ॥ ८॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागतवत्सल! ॥ ५ नमस्ते एकदन्ताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥ ९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बन्धहीनाय ते नमः ॥ १०॥ चतुर्बाहुधरायैव लम्बोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरम्बाय नमो नमः ॥ ११॥ चिन्तामणिधरायैव चित्तस्थाय गजानन ! । नानाभूषणयुक्ताय गणाधिपतये नमः ॥ १२॥ अनन्तविभवायैवानन्तमायाप्रचालक! । भक्तानन्दप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदन्तप्रधारिणे ॥ १४॥ मायाकारं शरीरं ते एकशब्दः प्रकथ्यते । दन्तः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५॥ मायासत्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥ १७॥ रक्ष मामेकदन्तस्त्वं शरणागतमञ्जसा । भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥ १८॥ इति मदासुरेण प्रोक्ता एकदन्तस्तुतिः समाप्ता । २.५४ Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran
% Text title            : Ekadanta Stuti by Madasura
% File name             : ekadantastutiHmadAsureNaproktA.itx
% itxtitle              : ekadantastutiH madAsureNa proktA (mudgalapurANAntargatA)
% engtitle              : ekadantastutiH madAsureNa proktA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ajit Krishnan
% Proofread by          : Ajit Krishnan, PSA Easwaran
% Description/comments  : Mudgalapurana, Khanda 2, Adhyaya 54
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org