वक्रतुण्डस्तुतिः देवर्षिभी कृता

वक्रतुण्डस्तुतिः देवर्षिभी कृता

श्रीगणेशाय नमः । देवर्षय ऊचुः । नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः । एकदन्ताय देवाय सर्वाधिपतये नमः ॥ ३०॥ निर्गुणाय निरूपाय चतुर्बाहुधराय ते । सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ ३१॥ अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः । पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ ३२॥ वरदाभयहस्ताय सिद्धिबुद्धिवराय च । ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ ३३॥ नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः । सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ ३४॥ दैत्यदानवरूपाय देवरूपधराय च । नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ ३५॥ ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे । पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ ३६॥ जलजन्तुस्वरूपाय सर्परूपाय ते नमः । वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते । स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ ३९॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते । मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४०॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१॥ भेदाभेदमयायैवानन्तपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२॥ नमो नमः परेशायाव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः । नं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ ४४॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५॥ माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् । योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६॥ मायादहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम । उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ ४७॥ तं वक्रतुण्डं पश्यामः साक्षाद् योगमयं परम् । धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८॥ धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च । ज्ञानं धन्यं तपश्चैव यन दृष्टो गजाननः ॥ ४९॥ प्रमन्नो यदि देवेश यदि देयो वरः शुभः । तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ ५०॥ प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः । मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ ५१॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप । सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः । तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ ५३॥ वक्रतुण्ड उवाच । भवेत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५॥ पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ ५६॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । नथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८॥ इति देवर्षिभी कृता वक्रतुण्डस्तुतिः समाप्ता । १.३२
% Text title            : Vakratunda Stuti by Devarshi
% File name             : vakratuNDastutiHdevarShibhIkRRitA.itx
% itxtitle              : vakratuNDastutiH devarShibhIkRitA (mudgalapurANAntargatA)
% engtitle              : vakratuNDastutiH devarShibhIkRitA
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description/comments  : Mudgalapurana, Khanda 1, Adhyaya 32
% Indexextra            : (mudgalapurANa)
% Latest update         : April 23, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org