हनुमत्प्रसादस्तोत्रम्

हनुमत्प्रसादस्तोत्रम्

विलासो वैदेहीहृदयकमलोन्मीलनकला- विदग्धो वाचां यः समभवदशोकावनितले । प्रमाद्यल्लङ्केशस्मयविदलनोद्दाममहिमा स दद्यादस्माकं सुरभिरिह वाचां मधुरताम् ॥ १॥ त्विषामीशं देवं वियति समुदञ्चत्स्वकिरणं सुरद्रोर्मन्वानः फलमिति परीपाकमधुरम् । ग्रहीतुं तं मातुर्बहिरवतरन्नेव जठरात् समुद्युक्तो योऽभूत् स वितरतु घाटीं मम गिराम् ॥ २॥ तुरासाहि स्तोकं रचितवति यस्मिन्नविनयं वितन्वन्तं स्तब्धं बधिरमवशं लोकमखिलम् । समाधातुं कॢप्तं कति कति समीरं स्तुतिगिरः समन्ताद्वैधात्र्यो दिवि समुदिता नः स शरणम् ॥ ३॥ तपस्तप्त्वा तीव्रं जगति शरदां यच्छतमहो सुराणां सर्वेषां समभिलषितं चाप्यसुलभम् । तदस्मिन् ब्रह्मास्त्रं समजनि यया कुण्ठितबलं नमस्तस्यै शक्त्यै प्रणतजनगत्यै भवतु मे ॥ ४॥ पुरस्तादुल्लोलोच्चलदलघुवीचीतरलितं पयोधिं संवीक्ष्य द्रुतगलितधैर्ये कपिकुले । जजृम्भे गम्भीरा तनुरधिमहेन्द्रक्षितिधरं यदीया दिव्या सा भवतु मम भव्याय महते ॥ ५॥ महावेगे तस्मिन् तरति जलधिं साह्यविधये समायाताः केचिन्न परिगणिताः कार्यवशतः । विनश्यद्विश्वासे मरणशरणे दुर्गतजने सुखं वा दुःखं वा किमु कलयते कार्यपरता ॥ ६॥ गभीरप्रोन्मीलन्नतवलितनाभीविलसितं मदोद्यल्लोलम्बद्युतिरुचिररोमावलियुतम् । समुन्मीलत्सान्द्रत्रिवलिजितगङ्गाम्बुललितं नताङ्गीवृन्दं को भवति विमुखो वीक्ष्य यदृते ॥ ७॥ स्फुटन्मल्लीमालाकलितकबरीभाररुचिराः समञ्चद्वक्षोजद्वयविहतकोकीमदभराः । समृध्यत्तारुण्या निशि विवसना वीक्ष्य युवती- र्विना तं धीराग्र्यं जगति गणयेत् तुच्छमिह कः ॥ ८॥ त्रिलोकीकल्याणी त्रिषवणपराणामभिमता त्रयीवेद्या स्तुत्या त्रिदशपतिसन्त्राणनिपुणा । दिदीपे शाखेव क्षितिनिपतिता प्रोन्नततरो- रशोकोद्याने यन्नयनसुभगा दीप्तिकलिका ॥ ९॥ दयासारद्रोणी दरदलितपङ्केरुहरुचिः शरज्ज्योत्स्नाधारा शमधनजनानन्दजननी । अशोकोद्यानेऽर्चिःकलितकरुणी कापि रुरुचे यदग्रे कल्याणी कलयतु स नः कामितमिह ॥ १०॥ विलुप्ते विश्वासे विगतवति धैर्ये द्रुमतले निरूपाभिर्हंहो विनयरहिताभिः परिवृतौ । निदेशे यो भावः समजनि रहो भूषणवरे चिराद् दृष्टे देव्या तमनुगदितुं को नु चतुरः ॥ ११॥ पटीयान् पाथोधेः सलिलमखिलं शोषकलिलं विधातुं लङ्कां वा भसितकलुषां मारुतसखः । यदीयं वालाग्रं स्वयमधिगतो नादहदहो स मे देवो हार्दं व्यपनयतु गाढान्धतमसम् ॥ १२॥ समुत्साहं ब्रूमः कथमिव कपीनां यदुदिते समुत्कण्ठा सर्वङ्कषपटुनि गम्भीरवचसि । अहो दृष्टा सीतेत्यमृतरसनिष्यन्दमधुरे निषोदद्बालानामिव स जयतान्मातृवचने ॥ १३॥ यदानीते सान्द्रस्फुरदनुपमानन्दलहरी यथा धेनोर्वत्सेऽस्रवदिव जगन्मूर्तिहृदये । स देवीमूर्धालङ्करणमहिते दृष्टिविषये मणौ स्यान्मे भूत्यै प्रणतजनचिन्तामणिवरे ॥ १४॥ जयतु जयतु रम्यं ब्रह्मचर्यस्य भाग्यं जयतु जयतु देव्या अञ्जनायाश्च भाग्यम् । जयतु च रघुवीरे भक्तिमद्भागधेयं जयतु विशरणानां पक्त्रिमं भागधेयम् ॥ १५॥ भैरोजीरङ्गनाथेन कृतं स्तोत्रं हनूमतः । भूयाद् भूत्यै रसविदां भक्तिभाजां हनूमति ॥ १६॥ इति (भैरोजी) रङ्गनाथकृतं श्रीहनुमत्प्रसादस्तोत्रं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (९९) Proofread by Rajesh Thyagarajan
% Text title            : Hanumatprasada Stotram
% File name             : hanumatprasAdastotram.itx
% itxtitle              : hanumatprasAdastotram ((bhairojI) raNganAthakRitaM)
% engtitle              : hanumatprasAdastotram
% Category              : hanumaana, stotra
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Author                : (bhairojI) raNganAtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org