५ श्रीमद्देवीभागवतमहापुराणे पञ्चमः स्कन्धः

५ श्रीमद्देवीभागवतमहापुराणे पञ्चमः स्कन्धः

५.१ प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।

ऋषय ऊचुः । भवता कथितं सूत महदाख्यानमुत्तमम् । कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ १॥ सन्देहोऽत्र महाभाग वासुदेवकथानके । जायते नः प्रोच्यमाने विस्तरेण महामते ॥ २॥ वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् । विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥ ३॥ वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः । जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया ॥ ४॥ ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ । न्यूनता वा किमस्त्वस्य तदेवं संशयो मम ॥ ५॥ सूत उवाच । श‍ृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् । प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम् ॥ ६॥ वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा । पुनः पप्रच्छ मेधावी सन्देहं परमं गतः ॥ ७॥ जनमेजय उवाच । सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् । तथापि मनसो वृत्तिः संशयं न विमुञ्चति ॥ ८॥ कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् । विस्मयोऽयं महाभाग देवदेवेन विष्णुना ॥ ९॥ यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः । स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः ॥ १०॥ जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः । संहर्तुमपि कस्मात्स दारुणं तप आचरत् ॥ ११॥ व्यास उवाच । सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः । क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः ॥ १२॥ तथापि मानुषं देहमाश्रितः परमेश्वरः । कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान् ॥ १३॥ वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् । ब्राह्मणानां तथा सेवा देवताराधनं तथा ॥ १४॥ शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः । दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम् ॥ १५॥ कामः क्रोधस्तथा लोभः काले काले भवन्ति हि । तथा गुणमये देहे निर्गुणत्वं कथं भवेत् ॥ १६॥ सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् । निधनं यादवानां तु कृष्णदेहस्य मोचनम् ॥ १७॥ हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप । अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च ॥ १८॥ अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः । एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम् ॥ १९॥ विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा । अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने ॥ २०॥ स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् । सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः ॥ २१॥ तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते । अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ २२॥ मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी । उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः ॥ २३॥ अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता । अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥ २४॥ विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः । तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने ॥ २५॥ इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्बभौ । मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः ॥ २६॥ सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा । देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे ॥ २७॥ अवतारा हरेरेवं प्रभवन्ति युगे युगे । योगमायाप्रभावेण नात्र कार्या विचारणा ॥ २८॥ या नेत्रपक्ष्मपरिसञ्चलनेन सम्य- ग्विश्वं सृजत्यवति हन्ति निगूढभावा । सैषा करोति सततं द्रुहिणाच्युतेशान् नानावतारकलने परिभूयमानान् ॥ २९॥ सूतीगृहाद्व्रजनमप्यनया नियुक्तं सङ्गोपितश्च भवने पशुपालराज्ञः । सम्प्रापितश्च मधुरां विनियोजितश्च श्रीद्वारकाप्रणयने ननु भीतचित्तः ॥ ३०॥ निर्माय षोडशसहस्रशतार्धकास्ता नार्योऽष्टसम्मततराः स्वकलासमुत्थाः । तासां विलासवशगं तु विधाय कामं दासीकृतो हि भगवाननयाप्यनन्तः ॥ ३१॥ एकापि बन्धनविधौ युवती समर्था पुंसो यथा सुदृढलोहमयं तु दाम । किं नाम षोडशसहस्रशतार्धकाश्च तं स्वीकृतं शुकमिवातिनिबन्धयन्ति ॥ ३२॥ सात्राजितीवशगतेन मुदान्वितेन प्राप्तं सुरेन्द्रभवनं हरिणा तदानीम् । कृत्वा मृधं मघवता विहृतस्तरूणा- मीशः प्रियासदनभूषणतां य आप ॥ ३३॥ यो भीमजां हि हृतवाञ्छिशुपालकादी- ञ्जित्वा विधिं निखिलधर्मकृतो विधित्सुः । जग्राह तां निजबलेन च धर्मपत्नीं कोऽसौ विधिः परकलत्रहृतौ विजातः ॥ ३४॥ अहङ्कारवशः प्राणी करोति च शुभाशुभम् । विमूढो मोहजालेन तत्कृतेनातिपातिना ॥ ३५॥ अहङ्काराद्धि सञ्जातमिदं स्थावरजङ्गमम् । मूलाद्धरिहरादीनामुग्रात्प्रकृतिसम्भवात् ॥ ३६॥ अहङ्कारपरित्यक्तो यदा भवति पद्मजः । तदा विमुक्तो भवति नोचेत्संसारकर्मकृत् ॥ ३७॥ तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः । न नारी न धनं गेहं न पुत्रा न सहोदराः ॥ ३८॥ बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः । अहं कर्ता मया चेदं कृतं कार्यं बलीयसा ॥ ३९॥ करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् । कारणेन विना कार्यं न सम्भवति कर्हिचित् ॥ ४०॥ यथा न दृश्यते जातो मृत्पिण्डेन विना घटः । विष्णुः पालयिता विश्वस्याहङ्कारसमन्वितः ॥ ४१॥ अन्यथा सर्वदा चिन्ताम्बुधौ मग्नः कथं भवेत् । अहङ्कारविमुक्तस्तु यदा भवति मानवः ॥ ४२॥ अवतारप्रवाहेषु कथं मज्जेच्छुभाशयः । मोहमूलमहङ्कारः संसारस्तत्समुद्भवः ॥ ४३॥ अहङ्कारविहीनानां न मोहो न च संसृतिः । त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा ॥ ४४॥ तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु । त्रिविधस्त्रिषु राजेन्द्र काजेशादिषु सर्वदा ॥ ४५॥ अहङ्कारः सदा प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः । अहङ्कारेण तेनैव बद्धा एते न संशयः ॥ ४६॥ मायाविमोहिता मन्दाः प्रवदन्ति मनीषिणः । करोति स्वेच्छया विष्णुरवताराननेकशः ॥ ४७॥ मन्दोऽपि दुःखगहने गर्भवासेऽतिसङ्कटे । न करोति मतिं विद्वान्कथं कुर्यात्स चक्रभृत् ॥ ४८॥ कौसल्यादेवकीगर्भे विष्ठामलसमाकुले । स्वेच्छया प्रवदन्त्यद्धा गतो हि मधुसूदनः ॥ ४९॥ वैकुण्ठसदनं त्यक्त्वा गर्भवासे सुखं नु किम् । चिन्ताकोटिसमुत्थाने दुःखदे विषसम्मिते ॥ ५०॥ तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः । न वाञ्छन्ति यतो लोका गर्भवासं सुदुःखदम् ॥ ५१॥ स कथं भगवान्विष्णुः स्ववशश्चेज्जनार्दनः । गर्भवासरुचिर्भूयाद्भवेत्स्ववशता यदि ॥ ५२॥ जानीहि त्वं महाराज योगमायावशे जगत् । ब्रह्मादिस्तम्बपर्यन्तं देवमानुषतिर्यगम् ॥ ५३॥ मायातन्त्रीनिबद्धा ये ब्रह्मविष्णुहरादयः । भ्रमन्ति बन्धमायान्ति लीलया चोर्णनाभवत् ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे योगमायाप्रभाववर्णनं नाम प्रथमोऽध्यायः ॥ ५.१॥

५.२ द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।

राजोवाच । योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् । ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम ॥ १॥ महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति । यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम् ॥ २॥ व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि विस्तरेण महामते । श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः ॥ ३॥ पुरा युद्धमभूद् घोरं देवदानवसेनयोः । पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ ॥ ४॥ महिषो नाम राजेन्द्र चकार तप उत्तमम् । गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम् ॥ ५॥ वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् । तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः ॥ ६॥ तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः । वरं वरय धर्मात्मन्ददामि तव वाच्छितम् ॥ ७॥ महिष उवाच । अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो । यथा मृत्यु भयं न स्यात्तथा कुरु पितामह ॥ ८॥ ब्रह्मोवाच । उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल ॥ ९॥ नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव । महामहीधराणां च समुद्राणां च सर्वथा ॥ १०॥ एकं स्थानं परित्यज्य मरणस्य महीपते । प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते ॥ ११॥ महिष उवाच । न देवान्मानुषाद्दैत्यान्मरणं मे पितामह । पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति ॥ १२॥ तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज । अबला हन्त मां हन्तुं कथं शक्ता भविष्यति ॥ १३॥ ब्रह्मोवाच । यदा कदापि दैत्येन्द्र नार्यास्ते मरणं ध्रुवम् । न नरेभ्यो महाभाग मृतिस्ते महिषासुर ॥ १४॥ व्यास उवाच । एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् । सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः ॥ १५॥ राजोवाच । महिषः कस्य पुत्रोऽसौ कथं जातो महाबली । कथं च माहिषं रूपं प्राप्तं तेन महात्मना ॥ १६॥ व्यास उवाच । दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले । रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ ॥ १७॥ तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः । बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले ॥ १८॥ करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत ॥ १९॥ पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ २०॥ गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह । वासवस्तु करम्भं तं तदा जग्राह पादयोः ॥ २१॥ निजघान च तं दुष्टं करम्भं वृत्रसूदनः । भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः ॥ २२॥ स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह । केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः ॥ २३॥ दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् । छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः ॥ २४॥ उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि । आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः ॥ २५॥ वरं वरय भद्रं ते यस्ते मनसि वर्तते । मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति ॥ २६॥ व्यास उवाच । तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् । ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम् ॥ २७॥ यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् । त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः ॥ २८॥ अजेयः सर्वथा स स्याद्देवदानवमानवैः । कामरूपी महावीर्यः सर्वलोकाभिवन्दितः ॥ २९॥ पावकस्तं तथेत्याह भविष्यति तवेप्सितम् । पुत्रस्तव महाभाग मरणाद्विरमाधुना ॥ ३०॥ यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि । तस्यां पुत्रो महाभाग भविष्यति बलाधिकः ॥ ३१॥ व्यास उवाच । इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् । श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ ३२॥ यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् । दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ ३३॥ मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् । सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ ३४॥ रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः । सा तु गर्भवती जाता महिषी तस्य वीर्यतः ॥ ३५॥ तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् । महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल ॥ ३६॥ कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् । स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ ३७॥ स्वरक्षार्थं समागत्य महिषं समताडयत् । सोऽपि तं निजघानाशु श‍ृङ्गाभ्यां काममोहितः ॥ ३८॥ ताडितस्तेन तीक्ष्णाभ्यां श‍ृङ्गाभ्यां हृदये भृशम् । भूमौ पपात तरसा ममार च विमूर्च्छितः ॥ ३९॥ मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् । सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥ ४०॥ पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः । कामयानस्तु तां कामी बलवीर्यमदोद्धतः ॥ ४१॥ रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा । धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥ ४२॥ युद्धं समभवद् घोरं यक्षाणां च हयारिणा । शरेण ताडितस्तूर्णं पपात धरणीतले ॥ ४३॥ मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् । चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ ४४॥ महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा । प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ ४५॥ वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् । ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ ४६॥ महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः । रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः ॥ ४७॥ रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ ४८॥ एवं स महिषो जातो रक्तबीजश्च वीर्यवान् । अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम ॥ ४९॥ इत्येतत्कथितं राजन् जन्म तस्य महात्मनः । वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम् ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ ५.२॥

५.३ तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।

व्यास उवाच । एवं स महिषो नाम दानवो वरदर्पितः । प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः ॥ १॥ पृथिवीं पालयामास सागरान्तां भुजार्जिताम् । एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम् ॥ २॥ सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः । धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः ॥ ३॥ असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः । त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः ॥ ४॥ एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा । आवृत्य संस्थिताः काममृद्धां सागरमेखलाम् ॥ ५॥ करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः । निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः ॥ ६॥ ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः । महिषस्य महाराज निखिले क्षितिमण्डले ॥ ७॥ एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः । स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः ॥ ८॥ प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् । स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट् ॥ ९॥ गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ । ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥ १०॥ मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् । सेवां वा कुरु देवेश महिषस्य महात्मनः ॥ ११॥ स त्वां संरक्षयेन्नूनं राजा शरणमागतम् । तस्मात्त्वं शरणं याहि महिषस्य शचीपते ॥ १२॥ नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन । पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम् ॥ १३॥ अहल्याजार विज्ञातं बलं ते सुरसङ्घप । युध्यस्व व्रज वा कामं यत्र ते रमते मनः ॥ १४॥ व्यास उवाच । तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः । उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा ॥ १५॥ न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः । चिकित्सां सङ्करिष्यामि रोगस्यास्य प्रभोस्तव ॥ १६॥ अतः परं करिष्यामि मूलस्यास्य निमूलनम् । गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम् ॥ १७॥ शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् । युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत ॥ १८॥ हयारे त्वद्बलं ज्ञातं तृणादस्त्वं जडाकृतिः । श‍ृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम् ॥ १९॥ दर्पः श‍ृङ्गबलात्तेऽस्ति विदितं कारणं मया । विषाणे ते परिच्छिद्य संहरिष्यामि तद् बलम् ॥ २०॥ यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः । कुशलस्त्वं तदाघाते न युद्धे महिषाधम ॥ २१॥ व्यास उवाच । इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः । जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह ॥ २२॥ दूत उवाच । राजन्देवाधिपः कामं न त्वां विगणयत्यसौ । मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः ॥ २३॥ यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् । प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः ॥ २४॥ प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना । इति नीतिर्महाराज जागर्ति शुभकारिणी ॥ २५॥ केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति । परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥ २६ यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः । तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः ॥ २७॥ यादृशानीह वाक्यानि तेनोक्तानि महीपते । तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित् ॥ २८॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः । भृशं कोपपरीतात्मा बभूव महिषासुरः ॥ २९॥ समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः । लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन् ॥ ३०॥ भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा । बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः ॥ ३१॥ मदग्रे को भवेच्छूरः कोटिशश्चेत्तथाविधाः । न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा ॥ ३२॥ शरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः । बलकर्ता हि कुहको लम्पटः परदारहृत् ॥ ३३॥ अप्सरोबलसम्मत्तस्तपोविघ्नकरः खलः । छिद्रप्रहरणः पापो नित्यं विश्वासघातकः ॥ ३४॥ नमुचिर्निहतो येन कृत्वा सन्धिं दुरात्मना । शपथान्विविधानादौ कृत्वा भीतेन छद्मना ॥ ३५॥ विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः । नानारूपधरः कामं बलकृद्दम्भपण्डितः ॥ ३६॥ कृत्वा कोलाकृतिं येन हिरण्याक्षो निपातितः । हिरण्यकशिपुर्येन नृसिंहेन च घातितः ॥ ३७॥ नाहं तद्वशगो नूनं भवेयं दनुनन्दनाः । विश्वासं नैव गच्छामि देवानां कुत्र कर्हिचित् ॥ ३८॥ किं करिष्यति मे विष्णुरिन्द्रो वा बलवत्तरः । रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणाङ्गणे ॥ ३९॥ त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च ॥ ४०॥ यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः । जित्वा देवसमूहञ्च विहरिष्यामि दानवैः ॥ ४१॥ न मे भयं सुरेभ्यश्च वरदानेन दानवाः । मरणं न नरेभ्यश्च नारी किं मे करिष्यति ॥ ४२॥ पातालपर्वतेभ्यश्च समाहूय वरान्वरान् । दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः ॥ ४३॥ एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः । शोभार्थं वः समाहूय नयामि सुरसङ्गमे ॥ ४४॥ श‍ृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल । न मे भयं सुरेभ्यश्च वरदानप्रभावतः ॥ ४५॥ अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा । तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै ॥ ४६॥ जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने । मन्दारकुसुमापीडा देवयोषित्समन्विताः ॥ ४७॥ कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः । देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः ॥ ४८॥ उर्वशी मेनका रम्भा घृताची च तिलोत्तमा । प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा ॥ ४९॥ विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः । रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः ॥ ५०॥ सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि । सङ्ग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम् ॥ ५१॥ रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम् । समाहूय च सम्पूज्य स्थाप्य यज्ञे गुरुं परम् ॥ ५२॥ व्यास उवाच । इति सन्दिश्य दैत्येन्द्रान्महिषः पापधीस्तदा । जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवतीमाहाम्ये दैत्यसैन्योद्योगो नाम तृतीयोऽध्यायः ॥ ५.३॥

५.४ चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।

व्यास उवाच । गते दूते सुरेन्द्रोऽपि समाहूय सुरानथ । यमवायुधनाध्यक्षवरुणानिदमूचिवान् ॥ १॥ महिषो नाम दैत्येन्द्रो रम्भपुत्रो महाबलः । वरदर्पमदोन्मत्तो मायाशतविचक्षणः ॥ २॥ तस्य दूतोऽद्य सम्प्राप्तः प्रेषितस्तेन भोः सुराः । स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः ॥ ३॥ त्यज देवालयं शक्र यथेच्छं व्रज वासव । सेवां वा कुरु दैत्यस्य महिषस्य महात्मनः ॥ ४॥ दयावान्दानवेन्द्रोऽसौ स ते वृत्तिं विधास्यति । नतेषु भृत्यभूतेषु न कुप्यति कदाचन ॥ ५॥ नोचेद्युद्धाय देवेश सेनोद्योगं कुरु स्वयम् । गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति ॥ ६॥ इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः । किं कर्तव्यमतः कार्यं चिन्तयध्वं सुरोत्तमाः ॥ ७॥ दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः । विशेषेण सदोद्योगी बलवान्बलदर्पितः ॥ ८॥ उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् । दैवाधीनो भवेन्नूनं जयो वाथ पराजयः ॥ ९॥ सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः । सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः ॥ १०॥ यानमप्यधुना नैव कर्तव्यं सहसा पुनः । प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः ॥ ११॥ इङ्गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः । सेनाभियोगं प्रस्थानं बलसङ्ख्यां यथार्थतः ॥ १२॥ वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः । ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम् ॥ १३॥ करिष्यामि ततस्तूर्णं यानं वा दुर्गसङ्ग्रहम् । विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा । सहसा विहितं कार्यं दुःखदं सर्वथा भवेत् ॥ १४॥ तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः । नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा ॥ १५॥ एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै । ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च ॥ १६॥ विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च । अन्यथा विहितं कार्यं विपरीतफलप्रदम् ॥ १७॥ सर्वथा तद्भवेन्नूनमज्ञातमौषधं यथा । व्यास उवाच । इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम् ॥ १८॥ प्रेषयामास देवेन्द्रः परिज्ञानाय पार्थिव । दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम् ॥ १९॥ निवेदयामास तदा सर्वसैन्यबलाबलम् । ज्ञात्वा तद्बलमुद्योगं तुराषाडतिविस्मितः ॥ २०॥ देवानचोदयत्तूर्णं समाहूय पुरोहितम् । मन्त्रं मन्त्रविदां श्रेष्ठं चकार त्रिदशेश्वरः ॥ २१॥ उवाचाङ्गिरसश्रेष्ठं समासीनं वरासने । इन्द्र उवाच । भो भो देवगुरो विद्वन्किं कर्तव्यं वदस्व नः ॥ २२॥ सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः । दानवो महिषो नाम महावीर्यो मदान्वितः ॥ २३॥ योद्धुकामः समायाति बहुभिर्दानवैर्वृतः । तत्र प्रतिक्रिया कार्या त्वया मन्त्रविदाधुना ॥ २४॥ तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुसंयतः । व्यास उवाच । तच्छ्रुत्वा वचनं प्राह तुरासाहं बृहस्पतिः ॥ २५॥ विचिन्त्य मनसा कामं कार्यसाधनतत्परः । गुरुरुवाच । स्वस्थो भव सुरेन्द्र त्वं धैर्यमालम्ब्य मारिष ॥ २६॥ व्यसने च समुत्पन्ने न त्याज्यं धैर्यमाशु वै । जयाजयौ सुराध्यक्ष दैवाधीनौ सदैव हि ॥ २७॥ स्थातव्यं धैर्यमालम्ब्य तस्माद् बुद्धिमता सदा । भवितव्यं भवत्येव जानन्नेव शतक्रतो ॥ २८॥ उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः । मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा ॥ २९॥ दैवाधीनं च जानन्तो योगध्यानपरायणाः । तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः ॥ ३०॥ सुखं भवतु वा मा वा दैवे का परिदेवना । विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात् ॥ ३१॥ अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् । कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते ॥ ३२॥ न तत्र दूषणं तस्य दैवाधीने शरीरिणि । कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे ॥ ३३॥ न रथे नायुधे नूनं दैवाधीना सुराधिप । बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते ॥ ३४॥ बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् । कातरो जयमाप्नोति शूरो याति पराजयम् ॥ ३५॥ दैवाधीने तु संसारे कामं का परिदेवना । उद्यमे योजयेन्नूनं भवितव्यं सुराधिप ॥ ३६॥ दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् । दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ॥ ३७॥ आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् । धैर्यमेवावगन्तव्यं हर्षशोकोद्भवे बुधैः ॥ ३८॥ अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् । दुर्लभं सहनत्वं वै समये सुखदुःखयोः ॥ ३९॥ हर्षशोकोद्भवो यत्र न भवेद् बुद्धिनिश्चयात् । किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः ॥ ४०॥ चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् । प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने ॥ ४१॥ जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः । शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने ॥ ४२॥ शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् । सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी ॥ ४३॥ प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः । इति मत्वा सुरेश त्वं मनसा भव निर्ममः ॥ ४४॥ उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो । ममता परमं दुःखं निर्ममत्वं परं सुखम् ॥ ४५॥ सन्तोषादपरं नास्ति सुखस्थानं शचीपते । अथवा यदि न ज्ञानं ममत्वनाशने किल ॥ ४६॥ ततो विवेकः कर्तव्यो भवितव्ये सुराधिप । प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल ॥ ४७॥ यद्भावि तद्भवत्येव का चिन्ता सुखदुःखयोः । सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम ॥ ४८॥ सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष । तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः ॥ ४९॥ अथवा मन्त्रयित्वाद्य कुरु यत्नं यथाविधि । कृते यत्ने महाराज भवितव्यं भविष्यति ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनं नाम चतुर्थोऽध्यायः ॥ ५.४॥

५.५ पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।

व्यास उवाच । इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् । युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै ॥ १॥ नोद्यमेन विना राज्यं न सुखं न च वै यशः । निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः ॥ २॥ यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् । उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम् ॥ ३॥ उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च । तथैनं निहनिष्यामि महिषं मुनिसत्तम ॥ ४॥ बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् । सहायस्तु हरिर्नूनं तथोमापतिरव्ययः ॥ ५॥ रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् । स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद ॥ ६॥ व्यास उवाच । इत्युक्तो देवराजेन वाचस्पतिरुवाच ह । सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा ॥ ७॥ बृहस्पतिरुवाच । प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् । सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये ॥ ८॥ न तेऽत्र दूषणं किञ्चिद्भवितव्ये शचीपते । सुखं वा यदि वा दुःखं विहितं च भविष्यति ॥ ९॥ न मया तत्परिज्ञातं भावि दुःखं सुखं तथा । यद्भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि ॥ १०॥ शशिना मे हृता भार्या मित्रेणामित्रकर्शन । स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम् ॥ ११॥ बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप । क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात् ॥ १२॥ तस्मादुपायः कर्तव्यो बुद्धिमद्भिः सदा नरैः । कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप ॥ १३॥ व्यास उवाच । तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः । ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत् ॥ १४॥ पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः । ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम् ॥ १५॥ अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः । योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः ॥ १६॥ तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः । सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि ॥ १७॥ ब्रह्मोवाच । गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् । शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम् ॥ १८॥ ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह । मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च ॥ १९॥ बलाबलमविज्ञाय विवेकमपहाय च । साहसं तु प्रकुर्वाणो नरः पतनमृच्छति ॥ २०॥ व्यास उवाच । तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह । ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः ॥ २१॥ तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् । प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति ॥ २२॥ स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः । महिषात्तद्भयं चोग्रं वरदानमदोद्धतात् ॥ २३॥ तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह । करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम् ॥ २४॥ व्यास उवाच । इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः । स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः ॥ २५॥ ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः । शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः ॥ २६॥ मयूरवाहनः स्कन्दो यमो महिषवाहनः । कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः ॥ २७॥ तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् । तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥ २८॥ बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः । गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥ २९॥ मुद्गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः । अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम् ॥ ३०॥ सेनानीश्चिक्षुरस्तस्य गजारूढो महाबलः । मघवन्तं पञ्चभिस्तैः सायकैः समताडयत् ॥ ३१॥ तुराषाडपि तांश्छित्त्वा बाणैर्बाणांस्त्वरान्वितः । हृदये चार्धचन्द्रेण ताडयामास तं कृती ॥ ३२॥ बाणाहतस्तु सेनानीः प्राप मूर्च्छां गजोपरि । करिणं वज्रघातेन स जघान करे ततः ॥ ३३॥ तद्वज्राभिहतो नागो भग्नः सैन्यं जगाम ह । दृष्ट्वा तं दैत्यराट् कुद्धो बिडालाख्यमथाब्रवीत् ॥ ३४॥ गच्छ वीर महाबाहो जहीन्द्रं मदगर्वितम् । वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममान्तिकम् ॥ ३५॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्य बिडालाख्यो महाबलः । आरुह्य वारणं मत्तं जगाम त्रिदशाधिपम् ॥ ३६॥ वासवस्तं समायान्तं दृष्ट्वा क्रोधसमन्वितः । जघान विशिखैस्तीक्षौराशीविषसमप्रभैः ॥ ३७॥ स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । पञ्चाशद्भिर्जघानाशु वासवञ्च शिलीमुखैः ॥ ३८॥ तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः । जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ ३९॥ स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः । गदया ताडयामास गजं तस्य करोपरि ॥ ४०॥ स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः । परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम् ॥ ४१॥ दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् । समाविश्य रथे रम्ये जगामाशु सुरान् रणे ॥ ४२॥ तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् । अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ ४३॥ सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः । बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः ॥ ४४॥ इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः । जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः ॥ ४५॥ जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे । पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम् ॥ ४६॥ स बाणाभिहतस्तावन्निपपात रथोपरि । अतिवाह्य रथं सूतो निर्जगाम रणाजिरात् ॥ ४७॥ तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते । जयशब्दो महानासीदुन्दुभीनां च निःस्वनः ॥ ४८॥ सुराः प्रमुदिताः सर्वे तुष्टुवुस्तं शचीपतिम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४९॥ चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम् । प्रेषयामास तत्रैव ताम्रं परमदापहम् ॥ ५०॥ ताम्रस्तु बहुभिः सार्धं समागम्य रणाजिरे । शरवृष्टिं चकाराशु तडित्वानिव सागरे ॥ ५१॥ वरुणः पाशमुद्यम्य जगाम त्वरितस्तदा । यमश्च महिषारूढो दण्डमादाय निर्ययौ ॥ ५२॥ तत्र युद्धमभूद् घोरं देवदानवयोर्मिथः । बाणैः खड्गैश्च मुसलैः शक्तिभिश्च परश्वधैः ॥ ५३॥ दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च । न चचाल महाबाहुः सङ्ग्रामाङ्गणतस्तदा ॥ ५४॥ चापमाकृष्य वेगेन मुक्त्वा तीव्राञ्छिलीमुखान् । इन्द्रादीनहनत्तूर्णं ताम्रस्तस्मिन् रणाजिरे ॥ ५५॥ तेऽपि देवाः शरैर्दिव्यैर्निशितैश्च शिलाशितैः । निजघ्नुर्दानवान्क्रुद्धास्तिष्ठ तिष्ठेति चुकुशुः ॥ ५६॥ निहतस्तैः सुरैर्दैत्यो मूर्च्छामाप रणाङ्गणे । हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे ॥ ५७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे दैत्यसैन्यपराजयो नाम पञ्चमोऽध्यायः ॥ ५.५॥

५.६ षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।

व्यास उवाच । ताम्रेऽथ मूर्च्छिते दैत्ये महिषः क्रोधसंयुतः । समुद्यम्य गदां गुर्वीं देवानुपजगाम ह ॥ १॥ तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल । सर्वे बलिभुजः कामं बलहीनाः सदैव हि ॥ २॥ इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः । जघान गदया तूर्णं बाहुमूले महाभुजः ॥ ३॥ सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् । प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति ॥ ४॥ हयारिरपि कोपेन खड्गमादाय सुप्रभम् । ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम् ॥ ५॥ बभूव च तयोर्युद्धं सर्वलोकभयावहम् । आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम् ॥ ६॥ चकाराशु तदा दैत्यो मायां मोहकरीं किल । शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम् ॥ ७॥ कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः । ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम् ॥ ८॥ मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् । बभूवातिभयोद्विग्नो मायां मोहकरीं किल ॥ ९॥ वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः । यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः ॥ १०॥ पलायनपरा सर्वे बभूवुर्मोहिताः सुराः । ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः ॥ ११॥ तत्राजग्मुश्च काजेशाः स्मृतमात्राः सुरोत्तमाः । हंसतार्क्ष्यवृषारूढास्त्रातुकामा वरायुधाः ॥ १२॥ शौरिस्तां मोहिनीं दृष्ट्वा सुदर्शनमथोज्ज्वलम् । मुमोच तत्तेजसैव माया सा विलयं गता ॥ १३॥ वीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यन्तकारिणः । योद्धुकामः समादाय परिघं समुपाद्रवत् ॥ १४॥ महिषाख्यो महावीरः सेनानीश्चिक्षुरस्तथा । उग्रास्यश्चोग्रवीर्यश्च दुद्रुवुर्युद्धकामुकाः ॥ १५॥ असिलोमात्रिनेत्रश्च बाष्कलोऽन्धक एव च । एते चान्ये च बहवो युद्धकामा विनिर्ययुः ॥ १६॥ सन्नद्धा धृतचापास्ते रथारूढा मदोद्धताः । परिवव्रुः सुरान्सर्वान्वृका इव सुवत्सकान् ॥ १७॥ बाणवृष्टिं ततश्चक्रुर्दानवा मदगर्विताः । सुराश्चापि तथा चक्रुः परस्परजिघांसवः ॥ १८॥ अन्धको हरिमासाद्य पञ्चबाणाञ्छिलाशितान् । मुमोच विषसन्दिग्धान्कर्णाकृष्टान्महाबलान् ॥ १९॥ वासुदेवोऽप्यसम्प्राप्तान्विशिखानाशुगैस्तदा । चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः ॥ २०॥ तयोः परस्परं युद्धं बभूव हरिदैत्ययोः । बाणासिचक्रमुसलैर्गदाशक्तिपरश्वधैः ॥ २१॥ महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् । पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम् ॥ २२॥ इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः । यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः ॥ २३॥ असिलोमवरुणयोर्युद्धं परमदारुणम् । गरुडं गदया दैत्यो जघान हरिवाहनम् ॥ २४॥ स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत । शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन् ॥ २५॥ स्थिरं चकार देवेशो वैनतेयं महाबलम् । समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून् ॥ २६॥ अन्धकोपरि कोपेन हन्तुकामो जनार्दनः । दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः ॥ २७॥ पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः । वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान् ॥ २८॥ चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् । त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत् ॥ २९॥ ननाद च महाराज देवान्सम्मोहयन्निव । दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः ॥ ३०॥ जग्मुः शोकं सुराः सर्वे जहर्षुर्दानवास्तथा । वासुदेवोऽपि तरसा दृष्ट्वा देवाञ्छुचावृतान् ॥ ३१॥ गदां कौमोदकीं धृत्वा दानवं समुपाद्रवत् । तं जघानातिवेगेन मूर्ध्नि मायाविनं हरिः ॥ ३२॥ स गदाभिहतो भूमौ निपपातातिमूर्च्छितः । तं तथा पतितं वीक्ष्य हयारिरतिकोपनः ॥ ३३॥ आजगाम रमानाथं त्रासयन्नतिगर्जितैः । वासुदेवोऽपि तं दृष्ट्वा समायान्तं क्रुधान्वितम् ॥ ३४॥ चापज्यानिनदं चोग्रं चकार नन्दयन्सुरान् । शरवृष्टिं चकाराशु भगवान्महिषोपरि ॥ ३५॥ सोऽपि चिच्छेद बाणौघैस्ताञ्छरान्गगनेरितान् । तयोर्युद्धमभूद्राजन् परस्परभयावहम् ॥ ३६॥ गदया ताडयामास केशवो मस्तकोपरि । स गदाभिहतो मूर्ध्नि पपातोर्व्यां सुमूर्च्छितः ॥ ३७॥ हाहाकारो महानासीत्सैन्ये तस्य सुदारुणः । स विहाय व्यथां दैत्यो मुहूर्तादुत्थितः पुनः ॥ ३८॥ गृहीत्वा परिघं शीर्षे जघान मधुसूदनम् । परिघेणाहतस्तेन मूर्च्छामाप जनार्दनः ॥ ३९॥ मूर्च्छितं तमुवाहाशु जगाम गरुडो रणात् । परावृत्ते जगन्नाथे देवा इन्द्रपुरोगमाः ॥ ४०॥ भयं प्रापुः सुदुःखार्ताश्चुक्रुशुश्च रणाजिरे । क्रन्दमानान्सुरान्वीक्ष्य शङ्करः शूलभृत्तदा ॥ ४१॥ महिषं तरसाभ्येत्य प्राहरद्रोषसंयुतः । सोऽपि शक्तिं मुमोचाथ शङ्करस्योरसि स्फुटम् ॥ ४२॥ जगर्ज स च दुष्टात्मा वञ्चयित्वा त्रिशूलकम् । शङ्करोऽपि तदा पीडां न प्रापोरसि ताडितः ॥ ४३॥ तं जघान त्रिशूलेन कोपादरुणलोचनः । संलग्नं शङ्करं दृष्ट्वा महिषेण दुरात्मना ॥ ४४॥ आजगाम हरिस्तावत्त्यक्त्वा मूर्च्छां प्रहारजाम् । महिषस्तु तदा वीक्ष्य सम्प्राप्तौ हरिशङ्करौ ॥ ४५॥ युद्धकामौ महावीर्यो चक्रशूलधरौ वरौ । कोपयुक्तो बभूवासौ दृष्ट्वा तौ समुपागतौ ॥ ४६॥ जगाम सम्मुखस्तावत्सङ्ग्रामार्थं महाभुजः । माहिषं वपुरास्थाय धुन्वन्पुच्छं समुत्कटम् ॥ ४७॥ चकार भैरवं नादं त्रासयन्नमरानपि । धुन्वञ्छृङ्गे महाकायो दारुणो जलदो यथा ॥ ४८॥ श‍ृङ्गाभ्यां पर्वताज्छृङ्गांश्चिक्षेप भृशमुत्कटान् । दृष्ट्वा तौ तु महावीर्यौ दानवं देवसत्तमौ ॥ ४९॥ चक्रतुर्बाणवृष्टिं च दानवोपरि दारुणाम् । कुर्वाणौ बाणवृष्टिं तौ दृष्ट्वा हरिहरौ हरिः ॥ ५०॥ चिक्षेप गिरिश‍ृङ्गं तु पुच्छेनावृत्य दारुणम् । आपतन्तं गिरिं वीक्ष्य भगवान्सात्वतां पतिः ॥ ५१॥ विशिखैः शतधा चक्रे चक्रेणाशु जघान तम् । हरिचक्राहतः सङ्ख्ये मूर्च्छामाप स दैत्यराट् ॥ ५२॥ उत्तस्थौ च क्षणान्नूनं मानुषं वपुरास्थितः । गदापाणिर्महाघोरो दानवः पर्वतोपमः ॥ ५३॥ मेघनादं ननादोच्चैर्भीषयन्नमरानपि । तच्छ्रुत्वा भगवान्विष्णुः पाञ्चजन्यं समुज्ज्वलम् ॥ ५४॥ पूरयामास तरसा शब्दं कर्तुं खरस्वरम् । तेन शब्देन शङ्खस्य भयत्रस्ताश्च दानवाः । बभूवुर्मुदिता देवा ऋषयश्च तपोधनाः ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ५.६॥

५.७ सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।

व्यास उवाच । असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा । त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥ १॥ कृत्वा नादं महाघोरं विस्तार्य च महासटाम् । पपात सुरसेनायां त्रासयन्नखदर्शनैः ॥ २॥ गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् । जघान च भुजे विष्णुं नखाघातेन केसरी ॥ ३॥ वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् । हन्तुकामो हरिः काममवापाशु क्रुधान्वितः ॥ ४॥ यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् । तावत्सोऽतिबलः श‍ृङ्गी श‍ृङ्गाभ्यां न्यहनद्धरिम् ॥ ५॥ वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः । पलायनपरो वेगाज्जगाम भुवनं निजम् ॥ ६॥ गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः । अवध्यं तं परं मत्वा ययौ कैलासपर्वतम् ॥ ७॥ ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् । मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः ॥ ८॥ वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः । यमोऽपि दण्डमादाय यत्तः समरतत्परः ॥ ९॥ ततो यक्षाधिपः कामं बभूव रणतत्परः । पावकः शक्तिमादाय तत्राभूद्युद्धमानसः ॥ १०॥ नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ । वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ ॥ ११॥ एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् । विसृजन्बाणजालानि क्रूराहिसदृशानि च ॥ १२॥ कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा । देवदानवयोधानां निनादस्तुमुलोऽभवत् ॥ १३॥ ज्याघातश्च तलाघातो मेघनादसमोऽभवत् । सङ्ग्रामे सुमहाघोरे देवदानवसेनयोः ॥ १४॥ श‍ृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः । जघान सुरसङ्घांश्च दानवो मदगर्वितः ॥ १५॥ खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च । स जघान रुषाविष्टो महिषः परमाद्भुतः ॥ १६॥ ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः । मघवा महिषं दृष्ट्वा पलायनपरोऽभवत् ॥ १७॥ सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ । यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः ॥ १८॥ महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः । ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता ॥ १९॥ तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् । स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे ॥ २०॥ तरसा देवसदनं गत्वा स महिषासुरः । जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः ॥ २१॥ इन्द्रासने तथा रम्ये दानवः समुपाविशत् । दानवान्स्थापयामास देवानां स्थानकेषु सः ॥ २२॥ एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् । अवापैन्द्रपदं कामं दानवो मदगर्वितः ॥ २३॥ निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः । एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे ॥ २४॥ श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः । प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम् ॥ २५॥ पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः । मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः ॥ २६॥ किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः । तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम् ॥ २७॥ देवा ऊचुः । धातः किमेतदखिलार्तिहराम्बुजन्म जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् । सम्पीडितान् रणजितानसुराधिपेन स्थानच्युतान् गिरिगुहाकृतसन्निवासान् ॥ २८॥ पुत्रान्पिता किमपराधशतैः समेता- न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् । यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता- न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य ॥ २९॥ अमरभुवनराज्यं तेन भुक्तं नितान्तं मखहविरपि योग्यं ब्राह्मणैराददाति । सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा जलनिधिनिधिभूतां गामसौ सेवते ताम् ॥ ३०॥ किं वा गृणीमः सुरकार्यमद्भुतं जानासि देवेश सुरारिचेष्टितम् । ज्ञानेन सर्वं त्वमशेषकार्यवि- त्तस्मात्प्रभो ते प्रणताः स्म पादयोः ॥ ३१॥ यत्रापि कुत्रापि गतान्सुरानसौ नानाचरित्रः खलु पापमानसः । पीडां करोत्येव स दुष्टचेष्टित- स्त्रातासि देवेश विधेहि शं विभो ॥ ३२॥ नो चेद्वयं दावमहाग्निपीडिताः कं शान्तिकर्तारमनन्ततेजसम् । यामः प्रजेशं शरणं सुरेष्टं धातारमाद्यं परिमुच्य कं शिवम् ॥ ३३॥ व्यास उवाच । इति स्तुत्वा सुराः सर्वे प्रणेमुस्तं प्रजापतिम् । बद्धाञ्जलिपुटाः सर्वे विषण्णवदना भृशम् ॥ ३४॥ तांस्तथा पीडितान्दृष्ट्वा तदा लोकपितामहः । उवाच श्लक्ष्णया वाचा सुखं सञ्जनयन्निव ॥ ३५॥ ब्रह्मोवाच । किं करोमि सुराः कामं दानवो वरदर्पितः । स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र किं पुनः ॥ ३६॥ व्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम् । शङ्करं पुरतः कृत्वा सर्वकार्यविशारदम् ॥ ३७॥ ततो व्रजाम वैकुण्ठं यत्र देवो जनार्दनः । मिलित्वा देवकार्यञ्च विमृशामो विशेषतः ॥ ३८॥ इत्युक्त्वा हंसमारुह्य ब्रह्मा कार्यसमुच्चये । देवांश्च पृष्ठतः कृत्वा कैलासाभिमुखो ययौ ॥ ३९॥ तावच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् । आगच्छन्तं सुरैः सार्धं निर्गतः स्वगृहाद्बहिः ॥ ४०॥ दृष्ट्वा परस्परं तौ तु कृताभिवादनौ भृशम् । प्रणतौ च सुरैः सर्वैः सन्तुष्टौ सम्बभूवतुः ॥ ४१॥ आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः । उपविष्टेषु तेष्वेव निषसादासने स्वके ॥ ४२॥ कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः । पप्रच्छ कारणं देवान्कैलासागमने विभुः ॥ ४३॥ शिव उवाच । किमत्रागमनं ब्रह्मन् कृतं देवैः सवासवैः । भवता च महाभाग ब्रूहि तत्कारणं किल ॥ ४४॥ ब्रह्मोवाच । महिषेण सुरेशान पीडिताः स्वर्निवासिनः । भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः ॥ ४५॥ यज्ञभुग्महिषो जातस्तथान्ये सुरशत्रवः । पीडिता लोकपालाश्च त्वामद्य शरणं गताः ॥ ४६॥ मया ते भवनं शम्भो प्रापिताः कार्यगौरवात् । यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर ॥ ४७॥ त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन । व्यास उवाच । इति तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव ॥ ४८॥ वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति । शिव उवाच । भवतैव कृतं कार्यं वरदानात्पुरा विभो ॥ ४९॥ अनर्थदञ्च देवानां किं कर्तव्यमतः परम् । ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः ॥ ५०॥ का समर्था वरा नारी तं हन्तुं मददर्पितम् । न मे भार्या न ते भार्या सङ्ग्रामं गन्तुमर्हति ॥ ५१॥ गत्वैव ते महाभागे युयुधाते कथं पुनः । इन्द्राणी च महाभागा न युद्धकुशलास्ति हि ॥ ५२॥ कान्या हन्तुं समर्थास्ति तं पापं मददर्पितम् । ममेदं मतमद्यैव गत्वा देवं जनार्दनम् ॥ ५३॥ स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् । सोऽतिबुद्धिमतां श्रेष्ठो विष्णुः सर्वार्थसाधने ॥ ५४॥ मिलित्वा वासुदेवं वै कर्तव्यं कार्यचिन्तनम् । प्रपञ्चेन च बुद्ध्या स संविधास्यति साधनम् ॥ ५५॥ व्यास उवाच । इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः । उत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः ॥ ५६॥ स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति । मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान् ॥ ५७॥ ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः । पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः ॥ ५८॥ निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा । गमने तत्र देवानां सर्वं शुभमिवाभवत् ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे पराजितदेवतानां शङ्करशरणगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ५.७॥

५.८ अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।

व्यास उवाच । तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् । ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ १॥ सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् । हंससारसचक्राह्वैः कूजद्भिश्च विराजितम् ॥ २॥ चम्पकाशोककह्लारमन्दारबकुलावृतैः । मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः ॥ ३॥ कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः । भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम् ॥ ४॥ सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः । संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः ॥ ५॥ प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः । अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः ॥ ६॥ गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः । रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः ॥ ७॥ मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः । स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः ॥ ८॥ ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती । वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥ ९॥ गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् । द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥ १०॥ व्यास उवाच । विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ । सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥ ११॥ विजय उवाच । देवदेव महाराज रमाकान्त सुरारिहन् । समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो ॥ १२॥ ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः । स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥ १३॥ व्यास उवाच । तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः । निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥ १४॥ गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् । प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान् ॥ १५॥ प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् । तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥ १६॥ देवा ऊचुः । देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक । दयासिन्धो महाराज त्राहि नः शरणागतान् ॥ १७॥ विष्णुरुवाच । विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः । आसनेषु किमर्थं वै मिलिताः समुपागताः ॥ १८॥ चिन्तातुराः कथं जाता विषण्णा दीनमानसाः । ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम् ॥ १९॥ देवा ऊचुः । महिषेण महाराज पीडिताः पापकर्मणा । असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥ २०॥ यज्ञभागानसौ भुङ्क्ते ब्राह्मणैः प्रतिपादितान् । अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥ २१॥ वरदानेन धातुः स दुर्जयो मधुसूदन । तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ २२॥ समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद । कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥ २३॥ धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल । का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे ॥ २४॥ उमा मा वा शची विद्या का समर्थास्य घातने । महिषस्यातिदुष्टस्य वरदानबलादपि ॥ २५॥ विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् । कुरु कार्यं च देवानां भक्तवत्सल भूधर ॥ २६॥ व्यास उवाच । श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव । युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ ॥ २७॥ अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा । उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ॥ २८॥ हयारिं वरदृप्तञ्च मायाशतविशारदम् । हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः ॥ २९॥ प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः । उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा ॥ ३०॥ आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः । तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च ॥ ३१॥ सर्वायुधधरा नारी सर्वतेजःसमन्विता । हनिष्यति दुरात्मानं तं पापं मदगर्वितम् ॥ ३२॥ व्यास उवाच । इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः । स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः ॥ ३३॥ रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् । किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम् ॥ ३४॥ निःसृतं हरिणा दृष्टं हरेण च महात्मना । विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ ॥ ३५॥ शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् । रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् ॥ ३६॥ भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् । घोररूपं गिरिप्रख्यं तमोगुणमिवापरम् ॥ ३७॥ ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् । नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥ ३८॥ ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् । आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम् ॥ ३९॥ कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः । निश्चक्राम महत्तेजो वरुणस्य तथैव च ॥ ४०॥ अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् । निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः ॥ ४१॥ तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशिं महादिव्यं हिमाचलमिवापरम् ॥ ४२॥ पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा । बभूवातिवरा नारी सुन्दरी विस्मयप्रदा ॥ ४३॥ त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा । अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी ॥ ४४॥ श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा । ताम्रपाणितला कान्ता दिव्यभूषणभूषिता ॥ ४५॥ अष्टादशभुजा देवी सहस्रभुजमण्डिता । सम्भूतासुरनाशाय तेजोराशिसमुद्भवा ॥ ४६॥ जनमेजय उवाच । कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम । विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम् ॥ ४७॥ एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् । अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा ॥ ४८॥ भिन्नभागविभागेन जातान्यङ्गानि यानि तु । मुखनासाक्षिभेदेन सर्वत्रैकभवानि च ॥ ४९॥ ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् । बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम् ॥ ५०॥ आयुधाभरणादीनि दत्तानि यैर्यथा यथा । तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम् ॥ ५१॥ न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् । चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम् ॥ ५२॥ सूत उवाच । इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः । उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम् ॥ ५३॥ व्यास उवाच । श‍ृणु राजन्महाभाग विस्तरेण ब्रवीमि ते । यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम् ॥ ५४॥ न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः । याथातथ्येन तद्रूपं वक्तुमीशः कदाचन ॥ ५५॥ कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः । वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत् ॥ ५६॥ सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये । नानारूपा त्वेकरूपा जायते कार्यगौरवात् ॥ ५७॥ यथा नटो रङ्गगतो नानारूपो भवत्यसौ । एकरूपस्वभावोऽपि लोकरञ्जनहेतवे ॥ ५८॥ तथैषा देवकार्यार्थमरूपापि स्वलीलया । करोति बहुरूपाणि निर्गुणा सगुणानि च ॥ ५९॥ कार्यकर्मानुसारेण नामानि प्रभवन्ति हि । धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि ॥ ६०॥ तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप । यथा तेजःसमुद्भूतं रूपं तस्या मनोहरम् ॥ ६१॥ शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् । श्वेतवर्णं शुभाकारमजायत महत्तरम् ॥ ६२॥ केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् । वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः ॥ ६३॥ नयनत्रितयं तस्या जज्ञे पावकतेजसा । कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम् ॥ ६४॥ वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ । जाते देव्याः सुतेजस्के कामस्य धनुषीव ते ॥ ६५॥ वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः । नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः ॥ ६६॥ तिलपुष्पसमाकारा नासिका सुमनोहरा । सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा ॥ ६७॥ दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः । सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा ॥ ६८॥ अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा । उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा ॥ ६९॥ अष्टादशभुजाकारा बाहवो विष्णुतेजसा । वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन् ॥ ७०॥ सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् । ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम् ॥ ७१॥ जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः । नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः ॥ ७२॥ एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् । समुत्पन्ना तथा राजंस्तेजोराशिसमुद्भवा ॥ ७३॥ तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् । मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः ॥ ७४॥ विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च । प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम् ॥ ७५॥ स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः । समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै ॥ ७६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्याः स्वरूपोद्भववर्णनं नामाष्टमोऽध्यायः ॥ ५.८॥

५.९ नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।

व्यास उवाच । देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा । ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ १॥ क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे । निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम् ॥ २॥ ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् । कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥ ३॥ केयूरान्कङ्कणान्दिव्यान्नानारत्नविराजितान् । ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः ॥ ४॥ नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्नभूषितौ । ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः ॥ ५॥ तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः । अङ्गुलीयकरत्नानि तेजोवन्ति च सर्वशः ॥ ६॥ अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् । तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत ॥ ७॥ हिमवानथ सन्तुष्टो रत्नानि विविधानि च । ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥ ८॥ भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा । सिंहारूढा वरारोहा सर्वलक्षणसंयुता ॥ ९॥ विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् । सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम् ॥ १०॥ स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् । ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम् ॥ ११॥ वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् । घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम् ॥ १२॥ हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् । प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ॥ १३॥ इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् । मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम् ॥ १४॥ स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् । घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम् ॥ १५॥ ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् । येनान्तं सर्वभूतानामकरोत्काल आगते ॥ १६॥ ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् । ददावस्यै मुदा युक्तो वरुणः पाशमेव च ॥ १७॥ कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप । परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ ॥ १८॥ धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् । पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम् ॥ १९॥ गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् । अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥ २०॥ अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् । ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥ २१॥ सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः । तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम् ॥ २२॥ देवा ऊचुः । नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः । भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः ॥ २३॥ कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः । सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः ॥ २४॥ पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या । अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम् ॥ २५॥ मायायां या स्थिता ज्ञाता मायया न च तामजाम् । अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥ २६॥ कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् । जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥ २७॥ खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् । दुःखदं सर्वदेवानां नानारूपधरं शतम् ॥ २८॥ त्वमेका सर्वदेवानां शरणं भक्तवत्सले । पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ॥ २९॥ व्यास उवाच । एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा । तानुवाच महादेवी स्मितपूर्वं शुभं वचः ॥ ३०॥ देव्युवाच । भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः । हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम् ॥ ३१॥ व्यास उवाच । इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् । चित्रमेतच्च संसारे भ्रममोहयुतं जगत् ॥ ३२॥ ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा । कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल ॥ ३३॥ अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः । कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः ॥ ३४॥ सृष्टिपालनसंहारे समर्था अपि ते यदा । मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः ॥ ३५॥ इति कृत्वा स्मितं देवी साट्टहासं चकार ह । उच्चैः शब्दं महाघोरं दानवानां भयप्रदम् ॥ ३६॥ चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्भुतम् । चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् ॥ ३७॥ मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः । भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत् ॥ ३८॥ जय पाहीति देवास्तामूचुः परमहर्षिताः । महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः ॥ ३९॥ किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्कितः । गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्भवम् ॥ ४०॥ कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः । देवो वा दानवो वापि यो भवेत्स्वनकारकः ॥ ४१॥ गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह । हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम् ॥ ४२॥ क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् । पराजिताः सुराः कामं न गर्जन्ति भयातुराः ॥ ४३॥ नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् । त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम् ॥ ४४॥ अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् । व्यास उवाच । इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम् ॥ ४५॥ अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् । सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम् ॥ ४६॥ दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु । संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्किताः ॥ ४७॥ सकाशे महिषस्याशु तमूचुः स्वनकारणम् । दूता ऊचुः । देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना ॥ ४८॥ सर्वाङ्गभूषणा नारी सर्वरत्नोपशोभिता । न मानुषी नासुरी सा दिव्यरूपा मनोहरा ॥ ४९॥ सिंहारूढायुधधरा चाष्टादशकरा वरा । सा नादं कुरुते नारी लक्ष्यते मदगर्विता ॥ ५०॥ सुरापानरता कामं जानीमो न सभर्तृका । अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः ॥ ५१॥ जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो । न जाने का वरारोहा कस्य वा सा परिग्रहः ॥ ५२॥ किमर्थमागता चात्र किं चिकीर्षति सुन्दरी । द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः ॥ ५३॥ श‍ृङ्गारवीरहासाढ्या रौद्राद्भुतरसान्विता । दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः ॥ ५४॥ वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् । महिष उवाच । गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः ॥ ५५॥ सामादिभिरुपायैस्त्वं समानय शुभाननाम् । नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह ॥ ५६॥ अहत्वा तां वरारोहां त्वमानय ममान्तिकम् । करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा ॥ ५७॥ प्रीतियुक्ता समायाति यदि सा मृगलोचना । रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम् ॥ ५८॥ श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा । व्यास उवाच । महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ॥ ५९॥ जगाम तरसा कामं गजाश्वरथसंयुतः । गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम् ॥ ६०॥ विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा । प्रधान उवाच । कासि त्वं मधुरालापे किमत्रागमनं कृतम् ॥ ६१॥ पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः । स जेता सर्वदेवानामवध्यस्तु नरैः किल ॥ ६२॥ ब्रह्मणो वरदानेन गर्वितश्चारुलोचने । दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा ॥ ६३॥ श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् । द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः ॥ ६४॥ मानुषं रूपमादाय त्वत्समीपं समेष्यति । यथा रुच्येत चार्वङ्गि तथा मन्यामहे वयम् ॥ ६५॥ तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः । नो चेदिहानयाम्येनं राजानं भक्तितत्परम् ॥ ६६॥ तथा करोमि देवेशि यथा ते मनसेप्सितम् । वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव ॥ ६७॥ करभोरु वदाशु त्वं संविधेयं मया तथा ॥ ६८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषमन्त्रिणा देवीवार्तावर्णनं नाम नवमोऽध्यायः ॥ ५.९॥

५.१० दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।

व्यास उवाच । इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा । तमुवाच महाराज मेघगम्भीरया गिरा ॥ १॥ देव्युवाच । मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल । महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम् ॥ २॥ प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च । पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः ॥ ३॥ तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा । एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम ॥ ४॥ यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् । उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ ॥ ५॥ नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल । कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु ॥ ६॥ गच्छ तं महिषं पापं वद मद्वचनादिदम् । गच्छ पातालमधुना जीवितेच्छा यदस्ति ते ॥ ७॥ नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे । मद्बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम् ॥ ८॥ दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् । हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम् ॥ ९॥ तस्माद् गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् । पातालं तरसा मन्द यावद् बाणा न मेऽपतन् ॥ १०॥ युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर । वीरैर्महाबलैः सर्वैर्नयामि यमसादनम् ॥ ११॥ युगे युगे महामूढ हतास्त्वत्सदृशाः किल । असङ्ख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे ॥ १२॥ साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा । तद्युध्यस्व मया सार्धं समरे स्मरपीडितः ॥ १३॥ मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः । स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः ॥ १४॥ कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता । स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम् ॥ १५॥ यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् । हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते ॥ १६॥ व्यास उवाच । इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः । प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम् ॥ १७॥ देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता । क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल ॥ १८॥ एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः । महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम् ॥ १९॥ सैन्यं बहुविधं तस्य हस्त्यश्वरथसङ्कुलम् । पदातिगणसंविद्धं नानायुधविराजितम् ॥ २०॥ कः श्रमः करिराजस्य मालतीपुष्पमर्दने । मारणे तव वामोरु महिषस्य तथा रणे ॥ २१॥ यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् । श‍ृङ्गारे तद्विरुद्धं हि रसभङ्गाद्बिभेम्यहम् ॥ २२॥ राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् । साममेव मया वाच्यं दानयुक्तं तथा वचः ॥ २३॥ नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् । मिथ्याभिमानचतुरां रूपयौवनगर्विताम् ॥ २४॥ स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् । तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया ॥ २५॥ राज्यं तव धनं सर्वं दासस्ते महिषः किल । कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम् ॥ २६॥ पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि । पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते ॥ २७॥ त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् । सुखं संसारजं सर्वं महिषस्य परिग्रहात् ॥ २८॥ देव्युवाच । श‍ृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् । शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च ॥ २९॥ महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल । पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम् ॥ ३०॥ मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् । उभयोः सदृशो योगः कृतोऽयं विधिना किल ॥ ३१॥ यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् । पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी ॥ ३२॥ याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा । तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः ॥ ३३॥ कामिन्या मरणं क्लीबरतिदं शूरदुःखदम् । प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना ॥ ३४॥ तस्मात्स्त्रीरूपमाधाय कार्यं कर्तुमुपागता । कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः ॥ ३५॥ विपरीतं यदा दैवं तृणं वज्रसमं भवेत् । विधिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा ॥ ३६॥ किं सैन्यैरायुधैः किं वा प्रपञ्चैर्दुर्गसेवनैः । मरणं साम्प्रतं यस्य तस्य सैन्यैस्तु किं फलम् ॥ ३७॥ यदायं देहसम्बन्धो जीवस्य कालयोगतः । तदैव लिखितं सर्वं सुखं दुःखं तथा मृतिः ॥ ३८॥ यस्य येन प्रकारेण मरणं दैवनिर्मितम् । तस्य तेनैव जायेत नान्यथेति विनिश्चयः ॥ ३९॥ ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिर्मिते । तथैव भवतः कामं किमन्येषां विचार्यते ॥ ४०॥ ये मृत्युधर्मिणस्तेषां वरदानेन दर्पिताः । मरिष्यामो न मन्यन्ते ते मूढा मन्दचेतसः ॥ ४१॥ तस्माद् गच्छ नृपं ब्रूहि वचनं मम सत्वरम् । यदाज्ञापयते भूपस्तत्कर्तव्यं त्वया किल ॥ ४२॥ मघवा स्वर्गमाप्नोतु देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ४३॥ अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः । तद्युध्यस्व मया सार्धं मरणाय कृतादरः ॥ ४४॥ मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः । दैवं हि कारणं तत्र वरदानं प्रजापतेः ॥ ४५॥ व्यास उवाच । इति देव्या वचः श्रुत्वा चिन्तयामास दानवः । किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति ॥ ४६॥ विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै । तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ ॥ ४७॥ इयं बुद्धिः समीचीना यद् व्रजामि कलिं विना । यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम् ॥ ४८॥ स प्रमाणं पुनः कार्ये राजा मतिमतां वरः । करिष्यति विचार्यैव सचिवैर्निपुणैः सह ॥ ४९॥ सहसा न मया युद्धं कर्तव्यमनया सह । जये पराजये वापि भूपतेरप्रियं भवेत् ॥ ५०॥ यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः । येन केनाप्युपायेन स कुप्येत्पार्थिवः किल ॥ ५१॥ तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् । यथाद्याभिहितं देव्या यथारुचि करोतु सः ॥ ५२॥ व्यास उवाच । इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ । प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः ॥ ५३॥ मन्त्र्युवाच । राजन् देवी वरारोहा सिंहस्योपरि संस्थिता । अष्टादशभुजा रम्या वरायुधधरा परा ॥ ५४॥ सा मयोक्ता महाराज महिषं भज भामिनि । महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया ॥ ५५॥ पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः । स तवाज्ञाकरो जातो वशवर्ती भविष्यति ॥ ५६॥ त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने । महिषं पतिमासाद्य योषितां सुभगा भव ॥ ५७॥ इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता । मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः ॥ ५८॥ महिषीगर्भसम्भूतं पशूनामधमं किल । बलिं दास्याम्यहं देव्यै सुराणां हितकाम्यया ॥ ५९॥ का मूढा कामिनी लोके महिषं वै पतिं भजेत् । मादृशी मन्दबुद्धे किं पशुभावं भजेदिह ॥ ६०॥ महिषी महिषं नाथं सश‍ृङ्गा श‍ृङ्गसंयुतम् । कुरुते क्रन्दमाना वै नाहं तत्सदृशी शठा ॥ ६१॥ करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् । गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते ॥ ६२॥ परुषं तु तया वाक्यमित्युक्तं नृप मत्तया । तच्छ्रुत्वाहं समायातः प्रविचिन्त्य पुनः पुनः ॥ ६३॥ रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् । आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम् ॥ ६४॥ सातीव च बलोन्मत्ता वर्तते भूप भामिनी । भवितव्यं न जानामि किं वा भावि भविष्यति ॥ ६५॥ कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः । युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम् ॥ ६६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावो नाम दशमोऽध्यायः ॥ ५.१०॥

५.११ एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।

व्यास उवाच । इति तस्य वचः श्रुत्वा महिषो मदविह्वलः । मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत् ॥ १॥ राजोवाच । मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् । आगता देवविहिता मायेयं शाम्बरीव किम् ॥ २॥ कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः । सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च ॥ ३॥ मन्त्रिण ऊचुः । सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम । कार्यं हितकरं नूनं विचार्य विबुधैः किल ॥ ४॥ सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् । यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम् ॥ ५॥ सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते । वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः ॥ ६॥ कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह । शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये ॥ ७॥ राजोवाच । स्वस्वमत्यनुसारेण ब्रुवन्त्वद्य पृथक्पृथक् । येषां हि यादृशो भावस्तच्छ्रुत्वा चिन्तयाम्यहम् ॥ ८॥ बहूनां मतमाज्ञाय विचार्य च पुनः पुनः । यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः ॥ ९॥ व्यास उवाच । तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः । उवाच तरसा वाक्यं रञ्जयन्पृथिवीपतिम् ॥ १०॥ विरूपाक्ष उवाच । राजन्नारी वराकीयं सा ब्रूते मदगर्विता । विभीषिकामात्रमिदं ज्ञातव्यं वचनं त्वया ॥ ११॥ को बिभेति स्त्रियो वाक्यैर्दुरुक्तै रणदुर्मदैः । अनृतं साहसं चेति जानन्नारीविचेष्टितम् ॥ १२॥ जित्वा त्रिभुवनं राजन्नद्य कान्ताभयेन वै । दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत् ॥ १३॥ तस्माद्याम्यहमेकाकी युद्धाय चण्डिकां प्रति । हनिष्ये तां महाराज निर्भयो भव साम्प्रतम् ॥ १४॥ सेनावृतोऽहं गत्वा तां शस्त्रास्त्रैर्विविधैः किल । निषूदयामि दुर्मर्षां चण्डिकां चण्डविक्रमाम् ॥ १५॥ बद्ध्वा सर्पमयैः पाशैरानयिष्ये तवान्तिकम् । वशगा तु सदा ते स्यात्पश्य राजन् बलं मम ॥ १६॥ व्यास उवाच । विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमब्रवीत् । सत्यमुक्तं वचो राजन् विरूपाक्षेण धीमता ॥ १७॥ ममापि वचनं श्लक्ष्णं श्रोतव्यं धीमता त्वया । कामातुरैषा सुदती लक्ष्यतेऽप्यनुमानतः ॥ १८॥ भवत्येवंविधा कामं नायिका रूपगर्विता । भीषयित्वा वरारोहा त्वां वशे कर्तुमिच्छति ॥ १९॥ हावोऽयं मानिनीनां वै तं वेत्ति रसवित्तमः । वक्रोक्तिरेषा कामिन्याः प्रियं प्रति परायणम् ॥ २०॥ वेत्ति कोऽपि नरः कामं कामशास्त्रविचक्षणः । यदुक्तं नाम बाणैस्त्वा वधिष्ये रणमूर्धनि ॥ २१॥ हेतुगर्भमिदं वाक्यं ज्ञातव्यं हेतुवित्तमैः । बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः ॥ २२॥ पुष्पाञ्जलिमयाश्चान्ये व्यङ्ग्यानि वचनानि च । का शक्तिरन्यबाणानां प्रेरणे त्वयि पार्थिव ॥ २३॥ तादृशीनां न सा शक्तिर्ब्रह्मविष्णुहरादिषु । ययोक्तं नेत्रबाणैस्त्वां हनिष्ये मन्द पार्थिवम् ॥ २४॥ विपरीतं परिज्ञातं तेनारसविदा किल । पातयिष्यामि शय्यायां रणमय्यां पतिं तव ॥ २५॥ विपरीतरतिकीडाभाषणं ज्ञेयमेव तत् । करिष्ये विगतप्राणं यदुक्तं वचनं तया ॥ २६॥ वीर्यं प्राणा इति प्रोक्तं तद्विहीनं न चान्यथा । व्यङ्ग्याधिक्येन वाक्येन वरयत्युत्तमा नृप ॥ २७॥ तद्वै विचारतो ज्ञेयं रसग्रन्थविचक्षणैः । इति ज्ञात्वा महाराज कर्तव्यं रससंयुतम् ॥ २८॥ सामदानद्वयं तस्या नान्योपायोऽस्ति भूपते । रुष्टा वा गर्विता वापि वशगा मानिनी भवेत् ॥ २९॥ तादृशैर्मधुरैर्वाक्यैरानयिष्ये तवान्तिकम् । किं बहूक्तेन मे राजन् कर्तव्या वशवर्तिनी ॥ ३०॥ गत्वा मयाधुनैवेयं किङ्करीव सदैव ते । व्यास उवाव इत्थं निशम्य तद्वाक्यं ताम्रस्तत्त्वविचक्षणः ॥ ३१॥ उवाच वचनं राजन्निशामय मयोदितम् । हेतुमद्धर्मसहितं रसयुक्तं नयान्वितम् ॥ ३२॥ नैषा कामातुरा बाला नानुरक्ता विचक्षणा । व्यङ्ग्यानि नैव वाक्यानि तयोक्तानि तु मानद ॥ ३३॥ चित्रमत्र महाबाहो यदेका वरवर्णिनी । निरालम्बा समायाति चित्ररूपा मनोहरा ॥ ३४॥ अष्टादशभुजा नारी न श्रुता न च वीक्षिता । केनापि त्रिषु लोकेषु पराक्रमवती शुभा ॥ ३५॥ आयुधान्यपि तावन्ति धृतानि बलवन्ति च । विपरीतमिदं मन्ये सर्वं कालकृतं नृप ॥ ३६॥ स्वप्नानि दुर्निमित्तानि मया दृष्टानि वै निशि । तेन जानाम्यहं नूनं वैशसं समुपागतम् ॥ ३७॥ कृष्णाम्बरधरा नारी रुदती च गृहाङ्गणे । दृष्टा स्वप्नेऽप्युषःकाले चिन्तितव्यस्तदत्ययः ॥ ३८॥ विकृताः पक्षिणो रात्रौ रोरुवन्ति गृहे गृहे । उत्पाता विविधा राजन् प्रभवन्ति गृहे गृहे ॥ ३९॥ तेन जानाम्यहं नूनं कारणं किञ्चिदेव हि । यत्त्वां प्रार्थयते बाला युद्धाय कृतनिश्चया ॥ ४०॥ नैषास्ति मानुषी नो वा गान्धर्वी न तथासुरी । देवैः कृतेयं ज्ञातव्या माया मोहकरी विभो ॥ ४१॥ कातरत्वं न कर्तव्यं ममैतन्मतमित्यलम् । कर्तव्यं सर्वथा युद्धं यद्भाव्यं तद्भविष्यति ॥ ४२॥ को वेद दैवकर्तव्यं शुभं वाप्यशुभं तथा । अवलम्ब्य धिया धैर्यं स्थातव्यं वै विचक्षणैः ॥ ४३॥ जीवितं मरणं पुंसां दैवाधीनं नराधिप । कोऽपि नैवान्यथा कर्तुं समर्थो भुवनत्रये ॥ ४४॥ महिष उवाच । गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः । तामानय वरारोहां जित्वा धर्मेण मानिनीम् ॥ ४५॥ न भवेद्वशगा नारी सङ्ग्रामे यदि सा तव । हन्तव्या नान्यथा कामं माननीया प्रयत्नतः ॥ ४६॥ वीरस्त्वमसि सर्वज्ञ कामशास्त्रविशारदः । येन केनाप्युपायेन जेतव्या वरवर्णिनी ॥ ४७॥ त्वरन्वीर महाबाहो सैन्येन महता वृतः । तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः ॥ ४८॥ किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम् । कामाद्वा वैरभावाच्च माया कस्येयमित्युत ॥ ४९॥ आदौ तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीर्षितम् । पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम् ॥ ५०॥ कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च । यादृशं हि मनस्तस्याः कर्तव्यं तादृशं त्वया ॥ ५१॥ व्यास उवाच । इति तद्भाषितं श्रुत्वा ताम्रः कालवशं गतः । निर्गतः सैन्यसंयुक्तः प्रणम्य महिषं नृपम् ॥ ५२॥ गच्छन्मार्गे दुरात्मासौ शकुनान्वीक्ष्य दारुणान् । विस्मयञ्च भयं प्राप यममार्गप्रदर्शकान् ॥ ५३॥ सगत्वा तां समालोक्य देवीं सिंहोपरिस्थिताम् । स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषिताम् ॥ ५४॥ तामुवाच विनीतः सन् वाक्यं मधुरया गिरा । सामभावं समाश्रित्य विनयावनतः स्थितः ॥ ५५॥ देवि दैत्येश्वरः श‍ृङ्गी त्वद्रूपगुणमोहितः । स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च ॥ ५६॥ भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये । पतिं तं प्राप्य मृद्वङ्गि नन्दने विहराद्भुते ॥ ५७॥ सर्वाङ्गसुन्दरं देहं प्राप्य सर्वसुखास्पदम् । सुखं सर्वात्मना ग्राह्यं दुःखं हेयमिति स्थितिः ॥ ५८॥ करभोरु किमर्थं ते गृहीतान्यायुधान्यलम् । पुष्पकन्दुकयोग्यास्ते कराः कमलकोमलाः ॥ ५९॥ भ्रूचापे विद्यमानेऽपि धनुषा किं प्रयोजनम् । कटाक्षा विशिखाः सन्ति किं बाणैर्निष्प्रयोजनैः ॥ ६०॥ संसारे दुःखदं युद्धं न कर्तव्यं विजानता । लोभासक्ताः प्रकुर्वन्ति सङ्ग्रामञ्च परस्परम् ॥ ६१॥ पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भेदनं निजगात्राणां कस्य तज्जायते मुदे ॥ ६२॥ तस्मात्त्वमपि तन्वङ्गि प्रसादं कर्तुमर्हसि । भर्तारं भज मे नाथं देवदानवपूजितम् ॥ ६३॥ स तेऽत्र वाञ्छितं सर्वं करिष्यति मनोरथम् । त्वं पट्टमहिषी राज्ञः सर्वथा नात्र संशयः ॥ ६४॥ वचनं कुरु मे देवि प्राप्स्यसे सुखमुत्तमम् । सङ्ग्रामे जयसन्देहः कष्टं प्राप्य न संशयः ॥ ६५॥ जानासि राजनीतिं त्वं यथावद्वरवर्णिनि । भुङ्क्ष्व राज्यसुखं पूर्णं वर्षाणामयुतायुतम् ॥ ६६॥ पुत्रस्ते भविता कान्तः सोऽपि राजा भविष्यति । यौवने क्रीडयित्वान्ते वार्धक्ये सुखमाप्स्यसि ॥ ६७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनं नामैकादशोऽध्यायः ॥ ५.११॥

५.१२ द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।

व्यास उवाच । तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका । मेघगम्भीरया वाचा हसन्ती तमुवाच ह ॥ १॥ देव्युवाच । गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् । महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम् ॥ २॥ यथा ते महिषी माता प्रौढा यवसभक्षिणी । नाहं तथा श‍ृङ्गवती लम्बपुच्छा महोदरी ॥ ३॥ न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् । धनदं वरुणं नैव ब्रह्माणं न च पावकम् ॥ ४॥ एतान्देवगणान्हित्वा पशुं केन गुणेन वै । वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति ॥ ५॥ नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः । सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः ॥ ६॥ निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः । सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः ॥ ७॥ सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः । तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे ॥ ८॥ प्रबुध्य युध्यतां कामं करोमि यमवाहनम् । अथवा मनुजानां वै करिष्ये जलवाहकम् ॥ ९॥ जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै । समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे ॥ १०॥ कामं सदृशयोर्योगः संसारे सुखदो भवेत् । अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः ॥ ११॥ मूर्खस्त्वमसि यद् ब्रूषे पतिं मे भज भामिनि । क्वाहं क्व महिषः श‍ृङ्गी सम्बन्धः कीदृशो द्वयोः ॥ १२॥ गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् । यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव ॥ १३॥ व्यास उवाच । इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्भुतम् । कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम् ॥ १४॥ चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः । गर्भाश्च दैत्यपत्नीनां सस्रंसुर्गर्जितस्वनात् ॥ १५॥ ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा । पलायनं ततः कृत्वा जगाम महिषान्तिकम् ॥ १६॥ नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् । बधिरीकृतकर्णाश्च पलायनपरा नृप ॥ १७॥ तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः । तेन नादेन दैतेया भयं जग्मुरपि स्फुटम् ॥ १८॥ ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः । चिन्तयामास सचिवैः किं कर्तव्यमतः परम् ॥ १९॥ दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः । पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः ॥ २०॥ बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः । मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये ॥ २१॥ मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः । मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः ॥ २२॥ मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा । तस्माद्भेदभयाद् गुप्तः कर्तव्यो भूतिमिच्छता ॥ २३॥ तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् । कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम् ॥ २४॥ या योषात्र समायाता प्रबला देवनिर्मिता । एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम् ॥ २५॥ युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् । श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये ॥ २६॥ न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः । दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ ॥ २७॥ उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् । अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः ॥ २८॥ तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् । न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते ॥ २९॥ उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् । विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात् ॥ ३०॥ व्यास उवाच । इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायशाः । बिडालाख्यो महाराजमित्युवाच कृताञ्जलिः ॥ ३१॥ राजन्नेषा विशालाक्षी ज्ञातव्या यत्नतः पुनः । किमर्थमिह सम्प्राप्ता कुतः कस्य परिग्रहः ॥ ३२॥ मरणं ते परिज्ञाय स्त्रिया सर्वात्मना सुरैः । प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा ॥ ३३॥ तेऽपि छन्नाः स्थिताः खेऽत्र सर्वे युद्धदिदृक्षवः । समयेऽस्याः सहायास्ते भविष्यन्ति युयुत्सवः ॥ ३४॥ पुरतः कामिनीं कृत्वा ते वै विष्णुपुरोगमाः । वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति ॥ ३५॥ एतच्चिकीर्षितं तेषां मया ज्ञातं नराधिप । भवितव्यस्य न ज्ञानं वर्तते मम सर्वथा ॥ ३६॥ योद्धव्यं न त्वयाद्येति नाहं वक्तुं क्षमः प्रभो । प्रमाणं त्वं महाराज कार्येऽत्र देवनिर्मिते ॥ ३७॥ तदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात् । विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम् ॥ ३८॥ विचारोऽत्र महानस्ति यदेका कामिनी नृप । युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः ॥ ३९॥ दुर्मुख उवाच । राजन् युद्धे जयो नोऽद्य भविता वेद्म्यहं किल । पलायनं न कर्तव्यं यशोहानिकरं नृणाम् ॥ ४०॥ इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम् । एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम् ॥ ४१॥ तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः । यद्भावि तद्भवत्येव कात्र चिन्ता विपश्यतः ॥ ४२॥ मरणेऽत्र यशःप्राप्तिर्जीवने च तथा सुखम् । उभयं मनसा कृत्वा कर्तव्यं युद्धमद्य वै ॥ ४३॥ पलायने यशोहानिर्मरणं चायुषः क्षये । तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा ॥ ४४॥ व्यास उवाच । दुर्मुखस्य वचः श्रुत्वा बाष्कलो वाक्यमब्रवीत् । प्रणतः प्राञ्जलिर्भूत्वा राजानं वाक्यकोविदः ॥ ४५॥ बाष्कल उवाच । राजंश्चिन्ता न कर्तव्या कार्येऽस्मिन्कातरप्रिये । अहमेको हनिष्यामि चण्डीं चञ्चललोचनाम् ॥ ४६॥ उत्साहस्तु प्रकर्तव्यः स्थायीभावो रसस्य च । भयानको भवेद्वैरी वीरस्य नृपसत्तम ॥ ४७॥ तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्धमद्भुतम् । नयिष्यामि नरेन्द्राहं चण्डिकां यमसादनम् ॥ ४८॥ न बिभेमि यमादिन्द्रात्कुबेराद्वरुणादपि । वायोर्वह्नेस्तथा विष्णोः शङ्कराच्छशिनो रवेः ॥ ४९॥ एकाकिनी तथा नारी किं पुनर्मदगर्विता । अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः ॥ ५०॥ पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् । भवतात्र न गन्तव्यं सङ्ग्रामेऽप्यनया समम् ॥ ५१॥ व्यास उवाच । एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते । प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत् ॥ ५२॥ दुर्धर उवाच । महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् । अष्टादशभुजां रम्यां कारणाच्च समागताम् ॥ ५३॥ राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः । विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम् ॥ ५४॥ राजनीतिरियं राजन् मन्त्रिकृत्यं तथा श‍ृणु । सात्त्विका राजसाः केचित्तामसाश्च तथापरे ॥ ५५॥ मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप । सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः ॥ ५६॥ आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः । एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः ॥ ५७॥ राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा । कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया ॥ ५८॥ तामसा लोभनिरताः स्वकार्यनिरताः सदा । प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते ॥ ५९॥ समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः । स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः ॥ ६०॥ कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा । सङ्ग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा ॥ ६१॥ विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन । विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि ॥ ६२॥ खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः । तामसाः पापनिरता बुद्धिहीनाः शठास्तथा ॥ ६३॥ तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके । चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम ॥ ६४॥ गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः । पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीपराजयकरणाय दुर्धरप्रबोधवचनं नाम द्वादशोऽध्यायः ॥ ५.१२॥

५.१३ त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।

व्यास उवाच । इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ । जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ ॥ १॥ तौ गत्वा समरे देवीमूचतुर्वचनं तदा । दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा ॥ २॥ देवि देवा जिता येन महिषेण महात्मना । वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम् ॥ ३॥ स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् । भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल ॥ ४॥ त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते । महिषे परमं भावं कुरु कान्ते मनोगतम् ॥ ५॥ कृत्वा पतिं महावीरं संसारसुखमद्भुतम् । त्वं प्राप्स्यसि पिकालापे योषितां खलु वाञ्छितम् ॥ ६॥ देव्युवाच । जाल्म त्वं किं विजानासि नारीयं काममोहिता । मन्दबुद्धिबलात्यर्थं भजेयं महिषं शठम् ॥ ७॥ कुलशीलगुणैस्तुल्यं तं भजन्ति कुलस्त्रियः । अधिकं रूपचातुर्यबुद्धिशीलक्षमादिभिः ॥ ८॥ का नु कामातुरा नारी भजेच्च पशुरूपिणम् । पशूनामधमं नूनं महिषं देवरूपिणी ॥ ९॥ गच्छतं महिषं तूर्णं भूपं बाष्कलदुर्मुखौ । वदतं मद्वचो दैत्यं गजतुल्यं विषाणिनम् ॥ १०॥ पातालं गच्छ वाभ्येत्य सङ्ग्रामं कुरु वा मया । रणे जाते सहस्राक्षो निर्भयः स्यादिति धुवम् ॥ ११॥ हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम । इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु ॥ १२॥ मामनिर्जित्य भूभागे न स्थानं ते कदाचन । भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे ॥ १३॥ व्यास उवाच । इत्युक्तौ तौ तया दैत्यौ कोपाकुलितलोचनौ । धनुर्बाणधरौ वीरौ युद्धकामौ बभूवतुः ॥ १४॥ कृत्वा सुविपुलं नादं देवी सा निर्भया स्थिता । उभौ च चक्रतुस्तीव्रा बाणवृष्टिं कुरूद्वह ॥ १५॥ भगवत्यपि बाणौघान्मुमोच दानवौ प्रति । कृत्वातिमधुरं नादं देवकार्यार्थसिद्धये ॥ १६॥ तयोस्तु बाष्कलस्तूर्णं सम्मुखोऽभूद् रणाङ्गणे । दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः ॥ १७॥ तयोर्युद्धमभूद् घोरं देवीबाष्कलयोस्तदा । बाणासिपरिघाघातैर्भयदं मन्दचेतसाम् ॥ १८॥ ततः क्रुद्धा जगन्माता दृष्ट्वा तं युद्धदुर्मदम् । जघान पञ्चभिर्बाणैः कर्णाकृष्टैः शिलाशितैः ॥ १९॥ दानवोऽपि शरान्देव्याश्चिच्छेद निशितैः शरैः । सप्तभिस्ताडयामास देवीं सिंहोपरिस्थिताम् ॥ २०॥ सापि तं दशभिस्तीक्ष्णैः सुपीतैः सायकैः खलम् । जघान तच्छरांश्छित्त्वा जहास च मुहुर्मुहुः ॥ २१॥ अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् । बाष्कलोऽपि गदां गृह्य देवीं हन्तुमुपाययौ ॥ २२॥ आगच्छन्तं गदापाणिं दानवं मदगर्वितम् । चण्डिका स्वगदापातैः पातयामास भूतले ॥ २३॥ बाष्कलः पतितो भूमौ मुहूर्तादुत्थितः पुनः । चिक्षेप च गदां सोऽपि चण्डिकां चण्डविक्रमः ॥ २४॥ तमागच्छन्तमालोक्य देवी शूलेन वक्षसि । जघान बाष्कलं क्रुद्धा पपात च ममार सः ॥ २५॥ पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः । जयेति च मुदा देवाश्चुक्रुशुर्गगने स्थिताः ॥ २६॥ तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिबलान्वितः । आजगाम रणे देवीं क्रोधसंरक्तलोचनः ॥ २७॥ तिष्ठ तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः । धनुर्बाणधरः श्रीमान्रथस्थः कवचावृतः ॥ २८॥ तमागच्छन्तमालोक्य देवी शङ्खमवादयत् । कोपयन्ती दानवं तं ज्याघोषञ्च चकार ह ॥ २९॥ सोऽपि बाणान्मुमोचाशु तीक्ष्णानाशीविषोपमान् । स्वबाणैस्तान्महामाया चिच्छेद च ननाद च ॥ ३०॥ तयोः परस्परं युद्धं बभूव तुमुलं नृप । बाणशक्तिगदाघातैर्मुसलैस्तोमरैस्तथा ॥ ३१॥ रणभूमौ तदा जाता रुधिरौघवहा नदी । पतितानि तदा तीरे शिरांसि प्रबभुस्तदा ॥ ३२॥ यथा सन्तरणार्थाय यमकिङ्करनायकैः । तुम्बीफलानि नीतानि नवशिक्षापरैर्मुदा ॥ ३३॥ रणभूमिस्तदा घोरा बभूवातीव दुर्गमा । शरीरैः पतितैर्भूमौ खाद्यमानैर्वृकादिभिः ॥ ३४॥ गोमायुसारमेयाश्च काकाः कङ्का अयोमुखाः । गृध्रा श्येनाश्च खादन्ति शरीराणि दुरात्मनाम् ॥ ३५॥ ववौ वायुश्च दुर्गन्धो मृतानां देहसङ्गतः । अभूत्किलकिलाशब्दः खगानां पलभक्षिणाम् ॥ ३६॥ तदा चुकोप दुष्टात्मा दुर्मुखः कालमोहितः । देवीमुवाच गर्वेण कृत्वा चोर्ध्वकरं शुभम् ॥ ३७॥ गच्छ चण्डि हनिष्यामि त्वामद्यैव सुबालिशे । दैत्यं वा भज वामोरु महिषं मदगर्वितम् ॥ ३८॥ देव्युवाच । आसन्नमरणः कामं प्रलपस्यद्य मोहितः । अद्यैव त्वां हनिष्यामि यथायं बाष्कलो हतः ॥ ३९॥ गच्छ वा तिष्ठ वा मन्द मरणं यदि रोचते । हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम् ॥ ४०॥ तच्छ्रुत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः । मुमोच बाणवृष्टिं तु चण्डिकां प्रति दारुणाम् ॥ ४१॥ सापि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः । जघान दानवं कृद्धा वृत्रं वज्रधरो यथा ॥ ४२॥ तयोः परस्परं युद्धं सञ्जातं चातिकर्कशम् । भयदं कातराणाञ्च शूराणां बलवर्धनम् ॥ ४३॥ देवी चिच्छेद तरसा धनुस्तस्य करे स्थितम् । तथैव पञ्चभिर्बाणैर्बभञ्ज रथमुत्तमम् ॥ ४४॥ रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा । गदां गहीत्वा दुर्धर्षां जगाम चण्डिकां प्रति ॥ ४५॥ चकार स गदाघातं सिंहमौलौ महाबलः । न चचाल हरिः स्थानात्ताडितोऽपि महाबलः ॥ ४६॥ अम्बिका तं समालोक्य गदापाणिं पुरःस्थितम् । खड्गेन शितधारेण शिरश्चिच्छेद मौलिमत् ॥ ४७॥ छिन्ने च मस्तके भूमौ पपात दुर्मुखो मृतः । जयशब्दं तदा चक्रुर्मुदिता निर्जरा भृशम् ॥ ४८॥ तुष्टुवुस्तां तदा देवीं दुर्मुखे निहतेऽमराः । पुष्पवृष्टिं तथा चक्रुर्जयशब्दं नभःस्थिताः ॥ ४९॥ ऋषयः सिद्धगन्धर्वाः सविद्याधरकिन्नराः । जहृषुस्तं हतं दृष्ट्वा दानवं रणमस्तके ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषसेनाधिप- बाष्कलदुर्मुखनिपातनवर्णनं नाम त्रयोदशोऽध्यायः ॥ ५.१३॥

५.१४ चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।

व्यास उवाच । दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः । उवाच दानवान्सर्वान्किं जातमिति चासकृत् ॥ १॥ निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कलौ । तन्व्या तत्परमाश्चर्यं पश्यन्तु दैवचेष्टितम् ॥ २॥ कालो हि बलवान्कर्ता सततं सुखदुःखयोः । नराणां परतन्त्राणां पुण्यपापानुयोगतः ॥ ३॥ निहतौ दानवश्रेष्ठौ किं कर्तव्यमतः परम् । ब्रुवन्तु मिलिताः सर्वे यद्युक्तं कार्यसङ्कटे ॥ ४॥ व्यास उवाच । एवं ब्रुवति राजेन्द्र महिषेऽतिबलान्विते । चिक्षुराख्यस्तु सेनानीस्तमुवाच महारथः ॥ ५॥ राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने । इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः ॥ ६॥ द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् । महता सैन्यघोषेण पूरयन्गगनं दिशः ॥ ७॥ तमागच्छन्तमालोक्य देवी भगवती शिवा । चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम् ॥ ८॥ तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः । किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः ॥ ९॥ चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् । उवाचातीव सङ्कुद्धः किं भयं वः समागतम् ॥ १०॥ अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् । तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि ॥ ११॥ इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः । आगत्य सङ्गरे देवीमित्युवाच गतव्यथः ॥ १२॥ किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् । नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम् ॥ १३॥ स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् । उपेक्षां कुरुते चित्तं मदीयं वामलोचने ॥ १४॥ स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि । न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन ॥ १५॥ पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । भवादृशीनां देहेषु दुनोति मालतीदलम् ॥ १६॥ धिग्जन्म मानुषे लोके क्षात्रधर्मानुजीविनाम् । लालितोऽयं प्रियो देहः कृन्तनीयः शितैः शरैः ॥ १७॥ तैलाभ्यङ्गैः पुष्पवातैस्तथा मिष्टान्नभोजनैः । पोषितोऽयं प्रियो देहो घातनीयः परेषुभिः ॥ १८॥ देहं छित्त्वासिधाराभिर्धनभृज्जायते नरः । धिग्धनं दुःखदं पूर्वं पश्चात्किं सुखदं भवेत् ॥ १९॥ त्वमप्यज्ञैव वामोरु युद्धमाकाङ्क्षसे यतः । सुखं सम्भोगजं त्यक्त्वा कं गुणं वेत्सि सङ्गरे ॥ २०॥ खड्गपातं गदाघातं भेदनञ्ज शिलीमुखैः । मरणान्ते तु संस्कारो गोमायुमुखकर्षणम् ॥ २१॥ तस्यैव कविभिर्धूर्तैः कृतं चातीव शंसनम् । रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः ॥ २२॥ तस्माद् गच्छ वरारोहे यत्र ते रमते मनः । भज वा भूपतिं नाथं हयारिं सुरमर्दनम् ॥ २३॥ व्यास उवाच । एवं ब्रुवाणं तं दैत्यं प्रोवाच जगदम्बिका । किं मृषा भाषसे मूढ बुद्धिमानिव पण्डितः ॥ २४॥ नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा । न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते ॥ २५॥ मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि । राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः ॥ २६॥ सङ्ग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् । यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम् ॥ २७॥ देवानां दुःखदातारं दानवं मदगर्वितम् । हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव ॥ २८॥ जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव । तदा गच्छन्तु पातालं दानवाः सर्व एव ते ॥ २९॥ मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः । सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना ॥ ३०॥ व्यास उवाच । तच्छ्रुत्वा वचनं तस्या दानवो बलदर्पितः । मुमोच बाणवृष्टिं तां घनवृष्टिमिवापराम् ॥ ३१॥ चिच्छेद तस्य सा बाणान्स्वबाणैर्निशितैस्तदा । जघान तं तथा घोरैराशीविषसमैः शरैः ॥ ३२॥ युद्धं परस्परं तत्र बभूव विस्मयप्रदम् । गदया घातयामास तं रथाज्जगदम्बिका ॥ ३३॥ मूर्च्छां प्राप स दुष्टात्मा गदयाभिहतो भृशम् । मुहूर्तद्वयमात्रं तु रथोपस्थ इवाचलः ॥ ३४॥ तं तथा मूर्च्छितं दृष्ट्वा ताम्रः परबलार्दनः । आजगाम रणे योद्धुं चण्डिकां प्रति चापलात् ॥ ३५॥ आगच्छन्तं तु तं वीक्ष्य हसन्ती प्राह चण्डिका । एह्येहि दानवश्रेष्ठ यमलोकं नयाम्यहम् ॥ ३६॥ किं भवद्भिः समायातैरबलैश्च गतायुषैः । महिषः किं गृहे मूढः करोति जीवनोद्यमम् ॥ ३७॥ किं भवद्भिर्हतैर्मन्दैर्ममापि विफलः श्रमः । अहते महिषे पापे सुरशत्रौ दुरात्मनि ॥ ३८॥ तस्माद्यूयं गृहं गत्वा महिषं प्रेषयन्त्विह । पश्येन्मां सोऽपि मन्दात्मा यादृशीं तादृशीं स्थिताम् ॥ ३९॥ ताम्रस्तद्वचनं श्रुत्वा बाणवृष्टिं चकार ह । चण्डिकां प्रति कोपेन कर्णाकृष्टशरासनः ॥ ४०॥ भगवत्यपि ताम्राक्षी समाकृष्य शरासनम् । बाणान्मुमोच तरसा हन्तुकामा सुराहितम् ॥ ४१॥ चिक्षुराख्योऽपिबलवान्मूर्च्छां त्यक्त्वोत्थितः पुनः । गृहीत्वा सशरं चापं तस्थौ तत्सम्मुखः क्षणात् ॥ ४२॥ चिक्षुराख्यश्च ताम्रश्च द्वावप्यतिबलोत्कटौ । युयुधाते महावीरौ सह देव्या रणाङ्गणे ॥ ४३॥ कुपिता च महामाया ववर्ष शरसन्ततिम् । चकार दानवान् सर्वान् बाणक्षततनुच्छदान् ॥ ४४॥ असुराः क्रोधसम्मूढा बभूवुः शरताडिताः । चिक्षिपुः शरजालानि देवीं प्रति रुषान्विताः ॥ ४५॥ बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः । शिलीमुखक्षताः सर्वे वसन्ते च वने रणे ॥ ४६॥ बभूव तुमुलं युद्धं ताम्रेण सह संयुगे । विस्मयं परमं जग्मुर्देवा ये प्रेक्षकाः स्थिताः ॥ ४७॥ ताम्रो मुसलमादाय लोहजं दारुणं दृढम् । जघान मस्तके सिंहं जहास च ननर्द च ॥ ४८॥ नर्दमानं तदा तं तु दृष्ट्वा देवी रुषान्विता । खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा ॥ ४९॥ छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली । बभ्राम क्षणमात्रं तु पपात रणमस्तके ॥ ५०॥ पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः । खड्गमादाय तरसा दुद्राव चण्डिकां प्रति ॥ ५१॥ भगवत्यपि तं दृष्ट्वा खड्गपाणिमुपागतम् । दानवं पञ्चभिर्बाणैर्जघान तरसा रणे ॥ ५२॥ एकेन पातितं खड्गं द्वितीयेन तु तत्करः । कण्ठाच्च मस्तकं तस्य कृन्तितं चापरैः शरैः ॥ ५३॥ एवं तौ निहतौ कूरौ राक्षसौ रणदुर्मदौ । भग्नं सैन्यं तयोस्तूर्णं दिक्षु सन्त्रस्तमानसम् ॥ ५४॥ देवाश्च मुदिताः सर्वे दृष्ट्वा तौ निहतौ रणे । पुष्पवृष्टिं मुदा चक्रुर्जयशब्दं नभःस्थिताः ॥ ५५॥ ऋषयो देवगन्धर्वा वेतालाः सिद्धचारणाः । ऊचुस्ते जय देवीति चाम्बिकेति पुनः पुनः ॥ ५६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे ताम्रचिक्षुराख्यवधवर्णनं नाम चतुर्दशोऽध्यायः ॥ ५.१४॥

५.१५ पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।

व्यास उवाच । तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः । प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥ १॥ असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् । सैन्येन महता युक्तान्सायुधान्सपरिच्छदान् ॥ २॥ ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् । अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम् ॥ ३॥ असिलोमाग्रतो गत्वा तामुवाच हसन्निव । विनयावनतः शान्तो देवीं दैत्यवधोद्यताम् ॥ ४॥ असिलोमोवाच । देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि । आगतासि किमर्थं वा हंसि दैत्यान्निरागसः ॥ ५॥ कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् । काञ्चनं मणिरत्नानि भाजनानि वराणि च ॥ ६॥ यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् । किमर्थं युद्धकामासि दुःखसन्तापवर्धनम् ॥ ७॥ कथयन्ति महात्मानो युद्धं सर्वसुखापहम् । कोमलेऽतीव ते देहे पुष्पघातासहे भृशम् ॥ ८॥ किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये । चातुर्यस्य फलं शान्तिः सततं सुखसेवनम् ॥ ९॥ तत्किमर्थं दुःखहेतुं सङ्ग्रामं कर्तुमिच्छसि । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ १०॥ तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः । आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम् ॥ ११॥ नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः । सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने ॥ १२॥ तथापि यौवनं प्राप्य भुङ्क्ष्व भोगाननुत्तमान् । परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि ॥ १३॥ स्वर्गभोगपरा नित्यं भव भामिनि भूतले । अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत् ॥ १४॥ परोपतापनं कार्यं वर्जनीयं सदा बुधैः । अविरोधेन कर्तव्यं धर्मार्थकामसेवनम् ॥ १५॥ तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु । अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके ॥ १६॥ दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः । तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः ॥ १७॥ कारणं वद सुश्रोणि दानवानां वधे तव । देव्युवाच । त्वया पृष्टं महाबाहो किमर्थमिह चागता ॥ १८॥ तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् । विचरामि सदा दैत्य सर्वलोकेषु सर्वदा ॥ १९॥ न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी । न मे कदापि भोगेच्छा न लोभो न च वैरिता ॥ २०॥ धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् । व्रतमेतत्तु नियतं पालयामि निजं सदा ॥ २१॥ साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः । वेदसंरक्षणं कार्यमवतारैरनेकशः ॥ २२॥ युगे युगे तानेवाहमवतारान्बिभर्मि च । महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः ॥ २३॥ ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना । तं हनिष्ये दुराचारं सुरशत्रुं महाबलम् ॥ २४॥ गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् । ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम् ॥ २५॥ किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह । सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह ॥ २६॥ सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् । देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् । तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति ॥ २७॥ व्यास उवाच । तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः । बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम् ॥ २८॥ असिलोमोवाच । श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् । एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा ॥ २९॥ बिडालाख्य उवाच । न सन्धिकामोऽस्ति नृपोऽभिमानी युद्धे च मृत्युं नियतं हि जानन् । दृष्ट्वा हतान् प्रेरयते तथास्मा- न्दैव हि कोऽतिक्रमितुं समर्थः ॥ ३०॥ (दुःसाध्य एवास्त्विह सेवकानां धर्मः सदा मानविवर्जितानाम् । आज्ञापराणां वशवर्तिकानां पाञ्चालिकानामिव सूत्रभेदात् ॥) गत्वा कथं तस्य पुरस्त्वया च मयापि वक्तव्यमिदं कठोरम् । गच्छन्तु पातालमितश्च सर्वे दत्त्वाथ रत्नानि धनं सुराणाम् ॥ ३१॥ (प्रियं हि वक्तव्यमसत्यमेव न च प्रियं स्याद्धितकृत्तु भाषितम् । सत्यं प्रियं नो भवतीह कामं मौनं ततो बुद्धिमतां प्रतिष्ठितम् ॥) न फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति नीतिशास्त्रम् ॥ ३२॥ न नूनं तत्र गन्तव्यं हितं वा वक्तुमादरात् । प्रष्टुं वापि गते राजा कोपयुक्तो भविष्यति ॥ ३३॥ इति सञ्चिन्त्य कर्तव्यं युद्धं प्राणस्य संशये । स्वामिकार्यं परं मत्वा मरणं तृणवत्तथा ॥ ३४॥ व्यास उवाच । इति सञ्चिन्त्य तौ वीरौ संस्थितौ युद्धतत्परौ । धनुर्बाणधरौ तत्र सन्नद्धौ रथसङ्गतौ ॥ ३५॥ प्रथमं तु बिडालाख्यः सप्तबाणान्मुमोच ह । असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित् ॥ ३६॥ चिच्छेद तांस्तथाप्राप्तानम्बिका स्वशरैः शरान् । बिडालाख्यं त्रिभिर्बाणैर्जघान च शिलाशितैः ॥ ३७॥ प्राप्य बाणव्यथां दैत्यः पपात समराङ्गणे । मूर्च्छितोऽथ ममाराशु दानवो दैवयोगतः ॥ ३८॥ बिडालाख्यं हतं दृष्ट्वा रणे शक्तिशरोत्करैः । असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः ॥ ३९॥ ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः । देवि जानामि मरणं दानवानां दुरात्मनाम् ॥ ४०॥ तथापि युद्धं कर्तव्यं पराधीनेन वै मया । महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये ॥ ४१॥ तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया । मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत् ॥ ४२॥ दैवमेव परं मन्ये धिपौरुषमनर्थकम् । पतन्ति दानवास्तूर्णं तव बाणहता भुवि ॥ ४३॥ इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः । देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके ॥ ४४॥ अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः । वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा ॥ ४५॥ शुशुभे दानवः कामं बाणैर्विद्धतनुः किल । स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा ॥ ४६॥ असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः । दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह ॥ ४७॥ सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे । अगणय्य गदाघातं कृतं तेन बलीयसा ॥ ४८॥ उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः । सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम् ॥ ४९॥ कृतं तेन प्रहारं तु वञ्चयित्वा विशाम्पते । खड्गेन शितधारेण शिरश्चिच्छेद कण्ठतः ॥ ५०॥ छिन्ने शिरसि दैत्येन्द्रः पपात तरसा क्षितौ । हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः ॥ ५१॥ जय देवीति देवास्ता तुष्टुवुर्जगदम्बिकाम् । देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः ॥ ५२॥ निहतौ दानवौ वीक्ष्य पतितौ च रणाङ्गणे । निहताः सैनिकाः सर्वे तत्र केसरिणा बलात् ॥ ५३॥ भक्षिताश्च तथा केचिन्निःशेषं तद्रणं कृतम् । भग्नाः केचिद् गता मन्दा महिषं प्रति दुःखिताः ॥ ५४॥ चुक्रुशू रुरुदुश्चैव त्राहि त्राहीति भाषणैः । असिलोमबिडालाख्यौ निहतौ नृपसत्तम ॥ ५५॥ अन्ये ये सैनिका राजन् सिंहेन भक्षिताश्च ते । एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम् ॥ ५६॥ तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा । बभूव चिन्ताकुलितो विमना दुःखसंयुतः ॥ ५७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे असिलोम- बिडालाख्यवधवर्णनं नाम पञ्चदशोऽध्यायः ॥ ५.१५॥

५.१६ षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।

व्यास उवाच । तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः । दारुकं प्राह तरसा रथमानय मेऽद्भुतम् ॥ १॥ सहस्रखरसंयुक्तं पताकाध्वजभूषितम् । आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम् ॥ २॥ सूतोऽपि रथमानीय तमुवाच त्वरान्वितः । राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः ॥ ३॥ सर्वायुधसमायुक्तो वरास्तरणसंयुतः । आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः ॥ ४॥ मानुषं देहमास्थाय सङ्ग्रामे गन्तुमुद्यतः । विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम् ॥ ५॥ श‍ृङ्गिणं महिषं नूनं विमना सा भविष्यति । नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि ॥ ६॥ तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति । यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति ॥ ७॥ ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः । इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः ॥ ८॥ त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः । सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः ॥ ९॥ दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः । रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः ॥ १०॥ सेनापरिवृतो देवीं जगाम मदगर्वितः । मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम् ॥ ११॥ तमागतं समालोक्य दैत्यानामधिपं तदा । बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत् ॥ १२॥ स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् । समीपमेत्य देव्यास्तु तामुवाच हसन्निव ॥ १३॥ देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल । नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा ॥ १४॥ सुखं संयोगजं नॄणां नासंयोगे भवेदिह । संयोगो बहुधा भिन्नस्तान्ब्रवीमि श‍ृणुष्व ह ॥ १५॥ भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः । तत्र प्रीतिभवानादौ कथयामि यथामति ॥ १६॥ मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः । भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः ॥ १७॥ उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः । तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः ॥ १८॥ नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः । विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम् ॥ १९॥ अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः । अत्युत्तमस्तु संयोगः संसारे सुखदः सदा ॥ २०॥ नारीपुरुषयोः कान्ते समानवयसो सदा । संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः ॥ २१॥ अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः । चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा ॥ २२॥ परस्परसमुत्कर्षः कथ्यते हि परस्परम् । तं चेत्करोषि संयोगं वीरेण च मया सह ॥ २३॥ अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः । नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये ॥ २४॥ इन्द्रादयः सुराः सर्वे सङ्ग्रामे विजिता मया । रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना ॥ २५॥ भुङ्क्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा । पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि ॥ २६॥ वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः । यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै ॥ २७॥ आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ । चित्तं मे तव रूपेण मोहितं चारुभाषिणि ॥ २८॥ आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल । प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम् ॥ २९॥ धर्माणामुत्तमो धर्मः शरणागतरक्षणम् । त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि ॥ ३०॥ मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् । पादौ नतोऽस्मि तन्वङ्गि त्यक्त्वा नानायुधानि ते ॥ ३१॥ दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः । जन्मप्रभृति चार्वङ्गि दैन्यं नाचरितं मया ॥ ३२॥ ब्रह्मादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् । चरितं मम जानन्ति रणे ब्रह्मादयः सुराः ॥ ३३॥ सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि । व्यास उवाच । इति ब्रुवाणं तं दैत्यं देवी भगवती हि सा ॥ ३४॥ प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी । देव्युवाच । नाहं पुरुषमिच्छामि परमं पुरुषं विना ॥ ३५॥ तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् । स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा ॥ ३६॥ तत्सान्निध्यवशादेव चैतन्यं मयि शाश्वतम् । जडाहं तस्य संयोगात्प्रभवामि सचेतना ॥ ३७॥ अयस्कान्तस्य सान्निध्यादयसश्चेतना यथा । न ग्राम्यसुखवाञ्छा मे कदाचिदपि जायते ॥ ३८॥ मूर्खस्त्वमसि मन्दात्मन् यत्स्त्रीसङ्गं चिकीर्षसि । नरस्य बन्धनार्थाय श‍ृङ्खला स्त्री प्रकीर्तिता ॥ ३९॥ लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते । किमिच्छसि च मन्दात्मन् मूत्रागारस्य सेवनम् ॥ ४०॥ शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि । नारीसङ्गे महद्दुःखं जानन्किं त्वं विमुह्यसि ॥ ४१॥ त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ । पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते ॥ ४२॥ अथवा कुरु सङ्ग्रामं बलवत्यस्मि साम्प्रतम् । प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव ॥ ४३॥ सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम् । दर्शितं तेन तुष्टास्मि जीवन्गच्छ यथासुखम् ॥ ४४॥ सतां सप्तपदी मैत्री तेन मुञ्चामि जीवितम् । मरणेच्छास्ति चेद्युद्धं कुरु वीर यथासुखम् ॥ ४५॥ हनिष्यामि महाबाहो त्वामहं नात्र संशयः । व्यास उवाच । इति तस्या वचः श्रुत्वा दानवः काममोहितः ॥ ४६॥ उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः । बिभेम्यहं वरारोहे त्वां प्रहर्तुं वरानने ॥ ४७॥ कोमलां चारुसर्वाङ्गीं नारीं नरविमोहिनीम् । जित्वा हरिहरादींश्च लोकपालांश्च सर्वशः ॥ ४८॥ किं त्वया सह युद्धं मे युक्तं कमललोचने । रोचते यदि चार्वङ्गि विवाहं कुरु मां भज ॥ ४९॥ नोचेद् गच्छ यथेष्टं ते देशं यस्मात्समागता । नाहं त्वां प्रहरिष्यामि यतो मैत्री कृता त्वया ॥ ५०॥ हितमुक्तं शुभं वाक्यं तस्माद् गच्छ यथासुखम् । का शोभा मे भवेदन्ते हत्वा त्वां चारुलोचनाम् ॥ ५१॥ स्त्रीहत्या बालहत्या च ब्रह्महत्या दुरत्यया । गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने ॥ ५२॥ तथापि मे फलं न स्याद्बलाद्भोगसुखं कुतः । प्रब्रवीमि सुकेशि त्वां विनयावनतो यतः ॥ ५३॥ पुरुषस्य सुखं न स्यादृते कान्तामुखाम्बुजात् । तत्तथैव हि नारीणां न स्याच्च पुरुषं विना ॥ ५४॥ संयोगे सुखसम्भूतिर्वियोगे दुःखसम्भवः । कान्तासि रूपसम्पन्ना सर्वाभरणभूषिता ॥ ५५॥ चातुर्यं त्वयि किं नास्ति यतो मां न भजस्यहो । तवोपदिष्टं केनेदं भोगानां परिवर्जनम् ॥ ५६॥ वञ्चितासि प्रियालापे वैरिणा केनचित्त्विह । मुञ्चाग्रहमिमं कान्ते कुरु कार्यं सुशोभनम् ॥ ५७॥ सुखं तव ममापि स्याद्विवाहे विहिते किल । विष्णुर्लक्ष्या सहाभाति सावित्र्या च सहात्मभूः ॥ ५८॥ रुद्रो भाति च पार्वत्या शच्या शतमखस्तथा । का नारी पतिहीना च सुखं प्राप्नोति शाश्वतम् ॥ ५९॥ येन त्वमसितापाङ्गि न करोषि पतिं शुभम् । कामः क्वाद्य गतः कान्ते यस्त्वां बाणैः सुकोमलैः ॥ ६०॥ मादनैः पञ्चभिः कामं न ताडयति मन्दधीः । मन्येऽहमिव कामोऽपि दयावांस्त्वयि सुन्दरि ॥ ६१॥ अबलेति च मन्वानो न प्रेरयति मार्गणान् । मनोभवस्य वैरं वा किमप्यस्ति मया सह ॥ ६२॥ तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान् । अथवा मेऽहितैर्देवैर्वारितोऽसौ झषध्वजः ॥ ६३॥ सुखविध्वंसिभिस्तेन त्वयि न प्रहरत्यपि । त्यक्त्वा मां मृगशावाक्षि पश्चात्तापं करिष्यसि ॥ ६४॥ मन्दोदरीव तन्वङ्गि परित्यज्य शुभं नृपम् । अनुकूलं पतिं पश्चात्सा चकार शठं पतिम् । कामार्ता च यदा जाता मोहेन व्याकुलान्तरा ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषद्वारा देवीप्रबोधनं नाम षोडशोऽध्यायः ॥ ५.१६॥

५.१७ सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।

व्यास उवाच । इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् । का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ १॥ शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् । विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ॥ २॥ महिष उवाच । सिंहलो नाम देशोऽस्ति विख्यातः पृथिवीतले । घनपादपसंयुक्तो धनधान्यसमृद्धिमान् ॥ ३॥ चन्द्रसेनाभिधस्तत्र राजा धर्मपरायणः । न्यायदण्डधरः शान्तः प्रजापालनतत्परः ॥ ४॥ सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः । शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः ॥ ५॥ तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा । सदाचारातिसुमुखी पतिभक्तिपरायणा ॥ ६॥ नाम्ना गुणवती कान्ता सर्वलक्षणसंयुता । सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम् ॥ ७॥ पिता चातीव सन्तुष्टः पुत्रीं प्राप्य मनोरमाम् । मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ॥ ८॥ इन्दोः कलेव चात्यर्थं ववृधे सा दिने दिने । दशवर्षा यदा जाता कन्या चातिमनोहरा ॥ ९॥ वरार्थं नृपतिश्चिन्तामवाप च दिने दिने । मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ॥ १०॥ तस्य पुत्रोऽतिमेधावी कम्बुग्रीवोऽतिविश्रुतः । ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः ॥ ११॥ सर्वलक्षणसम्पन्नः सर्वविद्यार्थपारगः । राज्ञा पृष्टा तदा राज्ञी नाम्ना गुणवती प्रिया ॥ १२॥ कम्बुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् । सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ॥ १३॥ विवाहं ते पिता कर्तुं कम्बुग्रीवेण वाञ्छति । तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ॥ १४॥ नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे । कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ॥ १५॥ स्वातन्त्र्येण चरिष्यामि तपस्तीव्रं सदैव हि । पारतन्त्र्यं परं दुःखं मातः संसारसागरे ॥ १६॥ स्वातन्त्र्यान्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदाः । तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम् ॥ १७॥ विवाहे वर्तमाने तु पावकस्य च सन्निधौ । वक्तव्यं वचनं सम्यक्त्वदधीनास्मि सर्वदा ॥ १८॥ श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये । पतिचित्तानुवर्तित्वं दुःखाद्दुःखतरं स्मृतम् ॥ १९॥ कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि । तदा महत्तरं दुःखं सपत्नीसम्भवं भवेत् ॥ २०॥ तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ । संसारे क्व सुखं मातर्नारीणां च विशेषतः ॥ २१॥ स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि । श्रुतं मया पुरा मातरुत्तानचरणात्मजः ॥ २२॥ उत्तमः सर्वधर्मज्ञो ध्रुवादवरजो नृपः । पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम् ॥ २३॥ अपराधं विना कान्तां त्यक्तवान्विपिने प्रियाम् । एवंविधानि दुःखानि विद्यमाने तु भर्तरि ॥ २४॥ कालयोगान्मृते तस्मिन्नारी स्याद्दुःखभाजनम् । वैधव्यं परमं दुःखं शोकसन्तापकारकम् ॥ २५॥ परोषितपतित्वेऽपि दुःखं स्यादधिकं गृहे । मदनाग्निविदग्धायाः किं सुखं पतिसङ्गजम् ॥ २६॥ तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम । एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा ॥ २७॥ न च वाञ्छति भर्तारं कौमारव्रतधारिणी । व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ॥ २८॥ न काङ्क्षति पतिं कर्तुं बहुदोषविचक्षणा । भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः ॥ २९॥ विवाहो न कृतः पुत्र्या ज्ञात्वा भावविवर्जिताम् । वर्तमाना गृहेष्वेव पित्रा मात्रा च रक्षिता ॥ ३०॥ यौवनस्याङ्कुरा जाता नारीणां कामदीपकाः । तथापि सा वयस्याभिः प्रेरितापि पुनः पुनः ॥ ३१॥ चकमे न पतिं कर्तुं ज्ञानार्थपदभाषिणी । एकदोद्यानदेशे सा विहर्तुं बहुपादपे ॥ ३२॥ जगाम सुमुखी प्रेम्णा सैरन्ध्रीगणसेविता । रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः ॥ ३३॥ पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता । कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा ॥ ३४॥ आजगाम महावीरो वीरसेनोऽतिविश्रुतः । एकाकी रथमारूढः कतिचित्सेवकैर्वृतः ॥ ३५॥ सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः । दृष्टस्तस्या वयस्याभिर्दूरतः पार्थिवस्तदा ॥ ३६॥ मन्दोदर्यै तथा प्रोक्तं समायाति नरः पथि । रथारूढो महाबाहू रूपवान्मदनोऽपरः ॥ ३७॥ मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह । एवं ब्रुवत्यां तत्रासौ कोसलेन्द्रः समागतः ॥ ३८॥ दृष्ट्वा तामसितापाङ्गीं विस्मयं प्राप भूपतिः । उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम् ॥ ३९॥ केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे । एवं पृष्टा तु सैरन्ध्री तमुवाच शुचिस्मिता ॥ ४०॥ प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचन । कोऽसि त्वं किमिहायातः किं कार्यं वद साम्प्रतम् ॥ ४१॥ इति पृष्टस्तु सैरन्ध्र्या तामुवाच महीपतिः । कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः ॥ ४२॥ तस्य पालयिता चाहं वीरसेनाभिधः प्रिये । वाहिनी पृष्ठतः कामं समायाति चतुर्विधा ॥ ४३॥ मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् । सैरन्ध्र्युवाच । चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल ॥ ४४॥ उद्याने रन्तुकामेयं प्राप्ता कमललोचना । श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम् ॥ ४५॥ सैरन्ध्रि चतुरासि त्वं राजपुत्रीं प्रबोधय । ककुत्स्थवंशजश्चाहं राजास्मि चारुलोचने ॥ ४६॥ गान्धर्वेण विवाहेन पतिं मां कुरु कामिनि । न मे भार्यास्ति सुश्रोणि वयसोऽद्भुतयौवनाम् ॥ ४७॥ वाञ्छामि रूपसम्पन्नां सुकुलां कामिनीं किल । अथवा ते पिता मह्यं विधिना दातुमर्हति ॥ ४८॥ अनुकूलः पतिश्चाहं भविष्यामि न संशयः । महिष उवाच । इत्याकर्ण्य वचस्तस्य सैरन्ध्री प्राह तां तदा ॥ ४९॥ प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा । मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः ॥ ५०॥ रूपवान्बलवान्कान्तो वयसा त्वत्समः पुनः । प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा ॥ ५१॥ पितापि ते विशालाक्षि परितप्यति सर्वथा । विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम् ॥ ५२॥ इत्याहास्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः । पुत्रीं प्रबोधयन्त्वेतां सैरन्ध्र्यः सेवने रताः ॥ ५३॥ वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः । भर्तुः शुश्रूषणं स्त्रीणां परो धर्मोऽब्रवीन्मनुः ॥ ५४॥ भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् । तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम् ॥ ५५॥ मन्दादर्युवाच । नाहं पतिं करिष्यामि चरिष्ये तप अद्भुतम् । निवारय नृपं बाले किं मां पश्यति निस्त्रपः ॥ ५६॥ सैरन्ध्र्युवाच । दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः । तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुन्दरि ॥ ५७॥ अन्यथा व्यसनं नूनमापतेदिति निश्चयः । इति तस्या वचः श्रुत्वा कन्योवाचाथ तां सखीम् ॥ ५८॥ यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् । न विवाहं करिष्येऽहं सर्वथा परिचारिके ॥ ५९॥ महिष उवाच । इति तस्यास्तु निर्बन्धं ज्ञात्वा प्राह नृपं पुनः । गच्छ राजन् यथाकामं नेयमिच्छति सत्पतिम् ॥ ६०॥ नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया । कोसलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमहिषसंवादे राजपुत्रीमन्दोदरीवृत्तवर्णनं नाम सप्तदशोऽध्यायः ॥ ५.१७॥

५.१८ अष्टादशोऽध्यायः । महिषासुरवधः ।

महिष उवाच । तस्यास्तु भगिनी कन्या नाम्ना चेन्दुमती शुभा । विवाहयोग्या सञ्जाता सुरूपावरजा यदा ॥ १॥ तस्या विवाहः संवृत्तः सञ्जातश्च स्वयंवरः । राजानो बहुदेशीयाः सङ्गतास्तत्र मण्डपे ॥ २॥ तया वृतो नृपः कश्चिद्बलवान् रूपसंयुतः । कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ॥ ३॥ तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा । चकमे दैवयोगात्तु शठं चातुर्यभूषितम् ॥ ४॥ पितरं प्राह तन्वङ्गी विवाहं कुरु मे पितः । इच्छा मेऽद्य समुद्भूता दृष्ट्वा मद्राधिपं त्विह ॥ ५॥ चन्द्रसेनोऽपि तच्छ्रुत्वा पुत्र्या यद्भाषितं रहः । प्रसन्नेन च मनसा तत्कार्ये तत्परोऽभवत् ॥ ६॥ तमाहूय नृपं गेहे विवाहविधिना ददौ । कन्यां मन्दोदरीं तस्मै पारिबर्हं तथा बहु ॥ ७॥ चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् । जगाम स्वगृहं तुष्टो राजापि सहितः स्त्रिया ॥ ८॥ रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् । कदाचिद्दासपत्न्या स रममाणो रहः किल ॥ ९॥ सैरन्ध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा । उपालम्भं ददौ तस्मै स्मितपूर्वं रुषान्विता ॥ १०॥ कदाचिदपि सामान्यां रहो रूपवतीं नृपः । क्रीडयँल्लालयन्दृष्टः खेदं प्राप तदैव सा ॥ ११॥ न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे । किं कृतं तु मया मोहाद्वञ्चिताहं नृपेण ह ॥ १२॥ किं करोम्यद्य सन्तापं निर्लज्जे निर्घृणे शठे । का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम् ॥ १३॥ अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु । पतिसम्भोगजं सर्वं सन्तोषोऽद्य मया कृतः ॥ १४॥ अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम । देहत्यागः क्रियते चेद्धत्यातीव दुरत्यया ॥ १५॥ पितृगेहं व्रजाम्याशु तत्रापि न सुखं भवेत् । हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ॥ १६॥ तस्मादत्रैव संवासो वैराग्ययुतया मया । कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः ॥ १७॥ महिष उवाच । इति सञ्चिन्त्य सा नारी दुःखशोकपरायणा । स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ॥ १८॥ तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् । अन्यं कापुरुषं मन्दं कामार्ता संश्रयिष्यसि ॥ १९॥ वचनं कुरु मे तथ्यं नारीणां परमं हितम् । अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ॥ २०॥ देव्युवाच । मन्दात्मन् गच्छ पातालं युद्धं वा कुरु साम्प्रतम् । हत्वा त्वामसुरान्सर्वान्गमिष्यामि यथासुखम् ॥ २१॥ यदा यदा हि साधूनां दुःखं भवति दानव । तदा तेषां च रक्षार्थं देहं सन्धारयाम्यहम् ॥ २२॥ अरूपायाश्च मे रूपमजन्मायाश्च जन्म च । सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ॥ २३॥ सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरैः किल । त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला ॥ २४॥ तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् । सर्वथा त्वां हनिष्यामि सत्यमेतद् ब्रवीम्यहम् ॥ २५॥ व्यास उवाच । इत्युक्तः स तया देव्या धनुरादाय दानवः । युद्धकामः स्थितस्तत्र सङ्ग्रामाङ्गणभूमिषु ॥ २६॥ मुमोच तरसा बाणान्कर्णाकृष्टाञ्छिलाशितान् । देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः ॥ २७॥ तयोः परस्परं युद्धं सम्बभूव भयप्रदम् । देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ २८॥ मध्ये दुर्धर आगत्य मुमोच च शिलीमुखान् । देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ॥ २९॥ ततो भगवती क्रुद्धा तं जघान शितैः शरैः । दुर्धरस्तु पपातोर्व्यां गतासुर्गिरिश‍ृङ्गवत् ॥ ३०॥ तं तथा निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् । आगत्य सप्तभिर्बाणैर्जघान परमेश्वरीम् ॥ ३१॥ अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् । त्रिशूलेन त्रिनेत्रं तु जघान जगदम्बिका ॥ ३२॥ अन्धकस्त्वाजगामाशु हतं दृष्ट्वा त्रिलोचनम् । गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके ॥ ३३॥ सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् । चखाद तरसा मांसमन्धकस्य रुषान्वितः ॥ ३४॥ तान् रणे निहतान्वीक्ष्य दानवो विस्मयं गतः । चिक्षेप तरसा बाणानतितीक्ष्णाञ्छिलाशितान् ॥ ३५॥ द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः । गदया ताडयामास दैत्यं वक्षसि चाम्बिका ॥ ३६॥ स गदाभिहतो मूर्च्छामवापामरबाधकः । विषह्य पीडां पापात्मा पुनरागत्य सत्वरः ॥ ३७॥ जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः । सिंहोऽपि नखघातेन तं ददार महासुरम् ॥ ३८॥ विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह । नखैर्विदारयामास देवीसिंहं मदोत्कटम् ॥ ३९॥ तञ्च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः । शरैरवाकिरत्तीक्ष्णैः क्रूरैराशीविषैरिव ॥ ४०॥ त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः । शैलश‍ृङ्गं करे कृत्वा चिक्षेप चण्डिकां प्रति ॥ ४१॥ आगच्छन्तं गिरेः श‍ृङ्गं देवी बाणैः शिलाशितैः । चकार तिलशः खण्डाञ्जहास जगदम्बिका ॥ ४२॥ उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः । नखैर्विदारयामास महिषं गजरूपिणम् ॥ ४३॥ विहाय गजरूपं च बभूवाष्टापदी तथा । हन्तुकामो हरिं कोपाद्दारुणो बलवत्तरः ॥ ४४॥ तं वीक्ष्य शरभं देवी खड्गेन सा रुषान्विता । उत्तमाङ्गे जघानाशु सोऽपि तां प्राहरत्तदा ॥ ४५॥ तयोः परस्परं युद्धं बभूवातिभयप्रदम् । माहिषं रूपमास्थाय श‍ृङ्गाभ्यां प्राहरत्तदा ॥ ४६॥ पुच्छप्रभ्रमणेनाशु श‍ृङ्गाघातैर्महासुरः । ताडयामास तन्वङ्गीं घोररूपो भयानकः ॥ ४७॥ पुच्छेन पर्वताञ्छृङ्गे गृहीत्वा भ्रामयन्बलात् । प्रेषयामास पापात्मा प्रहसन्परया मुदा ॥ ४८॥ तामुवाच बलोन्मत्तस्तिष्ठ देवि रणाङ्गणे । अद्याहं त्वां हनिष्यामि रूपयौवनभूषिताम् ॥ ४९॥ मूर्खासि मदमत्ताद्य यन्मया सह सङ्गरम् । करोषि मोहितातीव मृषा बलवती खरा ॥ ५०॥ हत्वा त्वां निहनिष्यामि देवान्कपटपण्डितान् । ये नारीं पुरतः कृत्वा जेतुमिच्छन्ति मां शठाः ॥ ५१॥ देव्युवाच । मा गर्वं कुरु मन्दात्मंस्तिष्ठ तिष्ठ रणाङ्गणे । करिष्यामि निरातङ्कान्हत्वा त्वां सुरसत्तमान् ॥ ५२॥ पीत्वाद्य माधवीं मिष्टां शातयामि रणेऽधम । देवानां दुःखदं पापं मुनीनां भयकारकम् ॥ ५३॥ व्यास उवाच । इत्युक्त्वा चषकं हैमं गहीत्वा सुरया युतम् । पपौ पुनः पुनः क्रोधाद्धन्तुकामा महासुरम् ॥ ५४॥ पीत्वा द्राक्षासवं मिष्टं शूलमादाय सत्वरा । दुद्राव दानवं देवी हर्षयन्देवतागणान् ॥ ५५॥ देवास्तां तुष्टुवुः प्रेष्णा चक्रुः कुसुमवर्षणम् । जय जीवेति ते प्रोचुर्दुन्दुभीनाञ्च निःस्वनैः ॥ ५६॥ ऋषयः सिद्धगन्धर्वाः पिशाचोरगचारणाः । किन्नराः प्रेक्ष्य सङ्ग्रामं मुदिता गगने स्थिताः ॥ ५७॥ सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः । मायामयाञ्जघानाजौ देवीं कपटपण्डितः ॥ ५८॥ चण्डिकापि च तं पापं त्रिशूलेन बलाद्धृदि । ताडयामास तीक्ष्णेन क्रोधादरुणलोचना ॥ ५९॥ ताडितोऽसौ पपातोर्व्यां मूर्च्छामाप मुहूर्तकम् । पुनरुत्थाय चामुण्डां पद्भ्यां वेगादताडयत् ॥ ६०॥ विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः । रुराव दारुणं शब्दं देवानां भयकारकम् ॥ ६१॥ ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् । करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम् ॥ ६२॥ पश्य चक्रं मदान्धाद्य तव कण्ठनिकृन्तनम् । क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना ॥ ६३॥ इत्युक्त्वा दारुणं चक्रं मुमोच जगदम्बिका । शिरश्छिन्नं रथाङ्गेन दानवस्य तदा रणे ॥ ६४॥ सुस्राव रुधिरं चोष्णं कण्ठनालाद् गिरेर्यथा । गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम् ॥ ६५॥ कबन्धस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ । जयशब्दश्च देवानां बभूव सुखवर्धनः ॥ ६६॥ सिंहस्त्वतिबलस्तत्र पलायनपरानथ । दानवान्भक्षयामास क्षुधार्त इव सङ्गरे ॥ ६७॥ मृते च महिषे क्रूरे दानवा भयपीडिताः । मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप ॥ ६८॥ आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते । मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ ॥ ६९॥ चण्डिकापि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता । देवास्तत्राययुः शीघ्रं स्तोतुकामाः सुखप्रदाम् ॥ ७०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषासुरवधो नामाष्टादशोऽध्यायः ॥ ५.१८॥

५.१९ एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।

व्यास उवाच । अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः । महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम् ॥ १॥ देवा ऊचुः । ब्रह्मा सृजत्यवति विष्णुरिदं महेशः शक्त्या तवैव हरते ननु चान्तकाले ॥ ईशा न तेऽपि च भवन्ति तया विहीना- स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री ॥ २॥ कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं श्रद्धा धृतिश्च वसुधा कमलाजपा च । पुष्टिः कलाथ विजया गिरिजा जया त्वं तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च ॥ ३॥ विद्या क्षमा जगति कान्तिरपीह मेधा सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् । आभिर्विना तव तु शक्तिभिराशु कर्तुं को वा क्षमः सकललोकनिवासभूमे ॥ ४॥ त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तौ भवेताम् । पृथ्वी न चेत्त्वमसि वा गगने कथं स्था- स्यत्येतदम्ब निखिलं बहुभारयुक्तम् ॥ ५॥ ये वा स्तुवन्ति मनुजा अमरान्विमूढा मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् । शुभ्रांशुवह्नियमवायुगणेशमुख्यान् किं त्वामृते जननि ते प्रभवन्ति कार्ये ॥ ६॥ ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे वह्नौ सुरान्समधिकृत्य हविः समृद्धम् । स्वाहा न चेत्त्वमसि ते कथमापुरद्धा त्वामेव किं न हि यजन्ति ततो हि मूढाः ॥ ७॥ भोगप्रदासि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यम् । स्वीयान्सुराञ्जननि पोषयसीह यद्व- त्तद्वत्परानपि च पालयसीति हेतोः ॥ ८॥ मातः स्वयंविरचितान्विपिने विनोदा- द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् । नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि- त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान् ॥ ९॥ यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती- न्देवाङ्गनासुरतकेलिमतीन्विदित्वा । देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय ॥ १०॥ चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः । येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः ॥ ११॥ प्राप्ते कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते । धूर्तैः पुराणचतुरैर्हरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम् ॥ १२॥ ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च ये वै भजन्ति भुवि भावयुता विभग्नान् । धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे ॥ १३॥ विद्या त्वमेव सुखदासुखदाप्यविद्या मातस्त्वमेव जननार्तिहरा नराणाम् । मोक्षार्थिभिस्तु कलिता किल मन्दधीभि- र्नाराधिता जननि भोगपरैस्तथाज्ञैः ॥ १४॥ ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं पादाम्बुजं तव भजन्ति सुरास्तथान्ये । तद्वै न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते ॥ १५॥ चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै- र्ब्रह्मा करोति सकलं भुवनं भवादौ । शौरिश्च पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ ॥ १६॥ वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः । त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्भवन्ति मनुजा न हि तद्विहीनाः ॥ १७॥ शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलु सूकरस्तु । पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न किं स्यात् ॥ १८॥ शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं शापेन तेन च भृगोर्विपिने गतस्य । तं ये नरा भुवि भजन्ति कपालिनं तु तेषां सुखं कथमिहापि परत्र मातः ॥ १९॥ योऽभूद् गजाननगणाधिपतिर्महेशा- त्तं ये भजन्ति मनुजा वितथप्रपन्नाः । जानन्ति ते न सकलार्थफलप्रदात्रीं त्वां देवि विश्वजननीं सुखसेवनीयाम् ॥ २०॥ चित्रं त्वयारिजनतापि दयार्द्रभावा- द्धत्वा रणे शितशरैर्गमिता द्युलोकम् । नोचेत्स्वकर्मनिचिते निरये नितान्तं दुःखातिदुःखगतिमापदमापतेत्सा ॥ २१॥ ब्रह्मा हरश्च हरिरप्युत गर्वभावा- ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् । केऽन्ये भवन्ति मनुजा विदितुं समर्थाः सम्मोहितास्तव गुणैरमितप्रभावैः ॥ २२॥ क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं पादाम्बुजं न हि भजन्ति विमूढचित्ताः । सूर्याग्निसेवनपराः परमार्थतत्त्वं ज्ञातं न तैः श्रुतिशतैरपि वेदसारम् ॥ २३॥ मन्ये गुणास्तव भुवि प्रथितप्रभावाः कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् । लोकान्स्वबुद्धिरचितैर्विविधागमैश्च विष्ण्वीशभास्करगणेशपरान्विधाय ॥ २४॥ कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या- न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः । तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च ॥ २५॥ तुर्ये युगे भवति चातिबलं गुणस्य तुर्यस्य तेन मथितान्यसदागमानि । त्वां गोपयन्ति निपुणाः कवयः कलौ वै त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति ॥ २६॥ ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः । ते नाप्नुवन्ति जननीजठरे तु दुःखं धन्यास्त एव मनुजास्त्वयि ये विलीनाः ॥ २७॥ चिच्छक्तिरस्ति परमात्मनि येन सोऽपि व्यक्तो जगत्सु विदितो भवकृत्यकर्ता । कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन् कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या ॥ २८॥ तत्त्वानि चिद्विरहितानि जगद्विधातुं किं वा क्षमाणि जगदम्ब यतो जडानि । किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम् ॥ २९॥ देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् । स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम् ॥ ३०॥ सर्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान् । कालेऽत्सि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः ॥ ३१॥ हत्वासुरं महिषरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् । कां ते स्तुतिं जननि मन्दधियो विदामो वेदा गतिं तव यथार्थतया न जग्मुः ॥ ३२॥ कार्यं कृतं जगति नो यदसौ दुरात्मा वैरी हतो भुवनकण्टकदुर्विभाव्यः । कीर्तिः कृता ननु जगत्सु कृपा विधेया- प्यस्मांश्च पाहि जननि प्रथितप्रभावे ॥ ३३॥ व्यास उवाच । एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा । अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः ॥ ३४॥ यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् । स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम् ॥ ३५॥ देवा ऊचुः । सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् । यदयं निहतः शत्रुरस्माकं महिषासुरः ॥ ३६॥ स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् । तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम् ॥ ३७॥ अपराधसहस्राणि मातैव सहते सदा । इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः ॥ ३८॥ द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् । नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि ॥ ३९॥ तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति । पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु ॥ ४०॥ प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः । मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः ॥ ४१॥ सुखे वाप्यथवा दुःखे त्वं नः शरणमद्भुतम् । पाहि नः सततं देवि सर्वैस्तव वरायुधैः ॥ ४२॥ अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः । व्यास उवाच । एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत । विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम् ॥ ४३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीसान्त्वनं नामैकोनविंशोऽध्यायः ॥ ५.१९॥

५.२० विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।

जनमेजय उवाच - अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च । न तृप्तिरस्ति द्विजवर्य श‍ृण्वतः कथामृतं ते मुखपद्मजातम् ॥ १॥ अन्तर्हितायां च तदा भवान्या चक्रुश्च किं देवपुरोगमास्ते । देव्याश्चरित्र परमं पवित्रं दुरापमेवाल्पपुण्यैर्नराणाम् ॥ २॥ कस्तृप्तिमाप्नोति कथामृतेन भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः । पीतेन येनामरतां प्रयाति धिक्तान्नरान् ये न पिबन्ति सादरम् ॥ ३॥ लीलाचरित्रं जगदम्बिकाया रक्षान्वितं देवमहामुनीनाम् । संसारवार्धेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः ॥ ४॥ मुक्ताश्च ये चैव मुमुक्षवश्च संसारिणो रोगयुताश्च केचित् । तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति ॥ ५॥ तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् । मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः ॥ ६॥ यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च । बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम् ॥ ७॥ ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे । यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च ॥ ८॥ भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः । दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम् ॥ ९॥ अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः । तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी ॥ १०॥ ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः । दृश्यन्ति ये वा विभवैः समेता- स्तैः पूजिताम्बेत्यनुमेयमेव ॥ ११॥ तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् । कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम् ॥ १२॥ हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः । क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा ॥ १३॥ कथितं ते महाभाग गतान्तर्धानमाशु सा । स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी ॥ १४॥ लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता । अथवा हेमशैले सा तत्त्वतो मे वदाधुना ॥ १५॥ व्यास उवाच । पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् । क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम् ॥ १६॥ यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे । पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे ॥ १७॥ यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः । नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका ॥ १८॥ स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा । यत्र सङ्क्रीडते नित्यं मायाशक्तिः सनातनी ॥ १९॥ देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा । रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम् ॥ २०॥ अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् । सर्वलक्षणसम्पन्नं महिषस्यासने शुभे ॥ २१॥ दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः । स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते ॥ २२॥ गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते । धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा ॥ २३॥ पर्जन्यः कालवर्षी च धरा धान्यगुणावृता । पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा ॥ २४॥ गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् । नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः ॥ २५॥ ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा । क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः ॥ २६॥ शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः । न्यायदण्डधराः सर्वे राजानः शमसंयुताः ॥ २७॥ अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह । आकरा धनदा नृणां व्रजा गोयूथसंयुताः ॥ २८॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम । देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले ॥ २९॥ सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः । मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः ॥ ३०॥ पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः । पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः ॥ ३१॥ न पाखण्डं न वाधर्मः कुत्रापि पृथिवीतले । वेदवादा शास्त्रवादा नान्ये वादास्तथाभवन् ॥ ३२॥ कलहो नैव केषाञ्चिन्न दैन्यं नाशुभा मतिः । सर्वत्र सुखिनो लोकाः काले च मरणं तथा ॥ ३३॥ सुहृदां न वियोगश्च नापदश्च कदाचन । नानावृष्टिर्न दुर्भिक्षं न मारी दुःखदा नृणाम् ॥ ३४॥ न रोगो न च मात्सर्यं न विरोधः परस्परम् । सर्वत्र सुखसम्पन्ना नरा नार्यः सुखान्विताः ॥ ३५॥ क्रीडन्ति मानवाः सर्वे स्वर्गे देवगणा इव । न चौरा न च पाखण्डा वञ्चका दम्भकास्तथा ॥ ३६॥ पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप । न वेदद्वेषिणः पापा मानवाः पृथिवीपते ॥ ३७॥ सर्वधर्मरता नित्यं द्विजसेवापरायणाः । त्रिधात्वात्सृष्टिधर्मस्य त्रिविधा ब्राह्मणास्ततः ॥ ३८॥ सात्त्विका राजसाश्चैव तामसाश्च तथापरे । सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः ॥ ३९॥ प्रतिग्रहविहीनाश्च दयादमपरायणाः । यज्ञास्ते सात्त्विकैरन्नैः कुर्वाणा धर्मतत्पराः ॥ ४०॥ पुरोडाशविधानैश्च पशुभिर्न कदाचन । दानमध्ययनञ्चैव यजनं तु तृतीयकम् ॥ ४१॥ त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप । राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः ॥ ४२॥ षट्कर्मनिरता सर्वे विधिवन्मांसभक्षकाः । यजनं याजनं दानं तथैव च प्रतिग्रहः ॥ ४३॥ अध्ययनं तु वेदानां तथैवाध्यापनं तु षट् । तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः ॥ ४४॥ राज्ञां कर्मकरा नित्यं किञ्चिदध्ययने रताः । महिषे निहते सर्वे सुखिनो वेदतत्पराः ॥ ४५॥ बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा । क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः ॥ ४६॥ कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे । एवं प्रमुदितो लोको महिषे विनिपातिते ॥ ४७॥ अनुद्वेगः प्रजानां वै सम्बभूव धनागमः । बहुक्षीरा शुभा गावो नद्यश्चैव बहूदकाः ॥ ४८॥ वृक्षा बहुफलाश्चासन्मानवा रोगवर्जिताः । नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः ॥ ४९॥ न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले सकलविभवयुक्ता रोगहीनाः सदैव । निगमविहितधर्मे तत्पराश्चण्डिकाया- श्चरणसरसिजानां सेवने दत्तचित्ताः ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषवधानन्तरं पृथिवीसुखवर्णनं नाम विशोऽध्यायः ॥ ५.२०॥

५.२१ एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।

व्यास उवाच । श‍ृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम् ॥ १॥ यथा शुम्भो निशुम्भश्च भ्रातरौ बलवत्तरौ । बभूवतुर्महावीरौ अवध्यौ पुरुषैः किल ॥ २॥ बहुसेनावृतौ शूरौ देवानां दुःखदौ सदा दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ ॥ ३॥ हतावम्बिकया तौ तु सङ्ग्रामेऽतीव दारुणे । देवानाञ्ज हितार्थाय सर्वैः परिचरैः सह ॥ ४॥ चण्डमुण्डौ महाबाहू रक्तबीजोऽतिदारुणः । धूम्रलोचननामा च निहतास्ते रणाङ्गणे ॥ ५॥ तान्निहत्य सुराणां सा जहार भयमुत्तमम् । स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे ॥ ६॥ राजोवाच । कावेतावसुरावादौ कथं तौ बलिनां वरौ । केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ ॥ ७॥ तपसा वरदानेन कस्य जातौ महाबलौ । कथञ्च निहतौ सर्वं कथयस्व सविस्तरम् ॥ ८॥ व्यास उवाच । श‍ृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् । देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम् ॥ ९॥ पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले । पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ ॥ १०॥ तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् । अन्नोदकं परित्यज्य पुष्करे लोकपावने ॥ ११॥ वर्षाणामयुतं यावद्योगविद्यापरायणौ । एकत्रैवासनं कृत्वा तेपाते परमं तपः ॥ १२॥ तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः । तत्रागतश्च भगवानारुह्य वरटापतिम् ॥ १३॥ तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ । उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल ॥ १४॥ वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह । कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम् ॥ १५॥ व्यास उवाच । इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ । प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा ॥ १६॥ दण्डवत्प्रणिपातञ्च कृत्वा तौ दुर्बलाकृती । ऊचतुर्मधुरां वाचं दीनौ गद्गदया गिरा ॥ १७॥ देवदेव दयासिन्धो भक्तानामभयप्रद । अमरत्वञ्च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो ॥ १८॥ मरणादपरं किञ्चिद्भयं नास्ति धरातले । तस्माद्भयाच्च सन्त्रस्तौ युष्माकं शरणं गतौ ॥ १९॥ त्राहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे । परिस्फोटय विश्वात्मन् सद्यो मरणजं भयम् ॥ २०॥ ब्रह्मोवाच । किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा । अदेयं सर्वथा सर्वैः सर्वेभ्यो भुवनत्रये ॥ २१॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । मर्यादा विहिता लोके पूर्वं विश्वकृता किल ॥ २२॥ मर्तव्यं सर्वथा सर्वैः प्राणिभिर्नात्र संशयः । अन्यं प्रार्थयतं कामं ददामि यच्च वाञ्छितम् ॥ २३॥ व्यास उवाच । तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ । ऊचतुः प्रणिपत्याथ ब्रह्माणं पुरतः स्थितम् ॥ २४॥ पुरुषैरमराद्यैश्च मानवैर्मृगपक्षिभिः । अवध्यत्वं कृपासिन्धो देहि नौ वाञ्छितं वरम् ॥ २५॥ नारी बलवती कास्ति या नौ नाशं करिष्यति । न बिभीवः स्त्रियः कामं त्रैलोक्ये सचराचरे ॥ २६॥ अवध्यौ भ्रातरौ स्यातां नरेभ्यः पङ्कजोद्भव । भयं न स्त्रीजनेभ्यश्च स्वभावादबला हि सा ॥ २७॥ व्यास उवाच । इति श्रुत्वा तयोर्वाक्यं प्रददौ वाञ्छितं वरम् । ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम् ॥ २८॥ गतेऽथ भवने तस्मिन्दानवौ स्वगृहं गतौ । भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा ॥ २९॥ शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् । कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः ॥ ३०॥ शुम्भाय ज्येष्ठभूताय ददौ राज्यासनं शुभम् । सेवनार्थं तदैवाशु सम्प्राप्ता दानवोत्तमाः ॥ ३१॥ चण्डमुण्डौ महावीरौ भ्रातरौ बलदर्पितौ । सम्प्राप्तौ सैन्यसंयुक्तौ रथवाजिगजान्वितौ ॥ ३२॥ धूम्रलोचननामा च तद्रूपश्चण्डविक्रमः । शुम्भञ्च भूपतिं श्रुत्वा तदागाद्बलसंयुतः ॥ ३३॥ रक्तबीजस्तथा शूरो वरदानबलाधिकः । अक्षौहिणीभ्यां संयुक्तस्तत्रैवागत्य सङ्गतः ॥ ३४॥ तस्यैकं कारणं राजन् सङ्ग्रामे युध्यतः सदा । देहाद्रुधिरसम्पातस्तस्य शस्त्राहतस्य च ॥ ३५॥ जायते च यदा भूमावुत्पद्यन्ते ह्यनेकशः । तादृशाः पुरुषाः क्रूरा बहवः शस्त्रपाणयः ॥ ३६॥ सम्भवन्ति तदाकारास्तद्रूपास्तत्पराक्रमाः । युद्धं पुनस्ते कुर्वन्ति पुरुषा रक्तसम्भवाः ॥ ३७॥ अतः सोऽपि महावीर्यः सङ्ग्रामेऽतीव दुर्जयः । अवध्यः सर्वभूतानां रक्तबीजो महासुरः ॥ ३८॥ अन्ये च बहवः शूराश्चतुरङ्गसमन्विताः । शुम्भञ्च नृपतिं मत्वा बभूवुस्तस्य सेवकाः ॥ ३९॥ असङ्ख्याता तदा जाता सेना शुम्भनिशुम्भयोः । पृथिव्याः सकलं राज्यं गृहीतं बलवत्तया ॥ ४०॥ सेनायोगं तदा कृत्वा निशुम्भः परवीरहा । जगाम तरसा स्वर्गे शचीपतिजयाय च ॥ ४१॥ चकारासौ महायुद्धं लोकपालैः समन्ततः । वृत्रहा वज्रपातेन ताडयामास वक्षसि ॥ ४२॥ स वज्राभिहतो भूमौ पपात दानवानुजः । भग्नं बलं तदा तस्य निशुम्भस्य महात्मनः ॥ ४३॥ भ्रातरं मूर्च्छितं श्रुत्वा शुम्भः परबलार्दनः । तत्रागत्य सुरान्मर्वांस्ताडयामास सायकैः ॥ ४४॥ कृतं युद्धं महत्तेन शुम्भेनाक्लिष्टकर्मणा । निर्जितास्तु सुराः सर्वे सेन्द्राः पालाश्च सर्वशः ॥ ४५॥ ऐन्द्रं पदं तदा तेन गृहीतं बलवत्तया । कल्पपादपसंयुक्तं कामधेनुसमन्वितम् ॥ ४६॥ त्रैलोक्यं यज्ञभागाश्च हृतास्तेन महात्मना । नन्दनं च वनं प्राप्य मुदितोऽभून्महासुरः ॥ ४७॥ सुधायाश्चैव पानेन सुखमाप महासुरः । कुबेरं स च निर्जित्य तस्य राज्यं चकार ह ॥ ४८॥ अधिकारं तथा भानोः शशिनश्च चकार ह । यमञ्चैव विनिर्जित्य जग्राह तत्पदं तथा ॥ ४९॥ वरुणस्य तथा राज्यं चकार वह्निकर्म च । वायोः कार्यं निशुम्भश्च चकार स्वबलान्वितः ॥ ५०॥ ततो देवा विनिर्धूता हृतराज्या हृतश्रियः । सन्त्यज्य नन्दनं सर्वे निर्ययुर्गिरिगह्वरे ॥ ५१॥ हृताधिकारास्ते सर्वे बभ्रमुर्विजने वने । निरालम्बा निराधारा निस्तेजस्का निरायुधाः ॥ ५२॥ विचेरुरमराः सर्वे पर्वतानां गुहासु च । उद्यानेषु च शून्येषु नदीनां गह्वरेषु च ॥ ५३॥ न प्रापुस्ते सुखं वापि स्थानभ्रष्टा विचेतसः । लोकपाला महाराज दैवाधीनं सुखं किल ॥ ५४॥ बलवन्तो महाभागा बहुज्ञा धनसंयुताः । काले दुःखं तथा दैन्यमाप्नुवन्ति नराधिप ॥ ५५॥ चित्रमेतन्महाराज कालस्यैव विचेष्टितम् । यः करोति नरं तावद्राजानं भिक्षुकं ततः ॥ ५६॥ दातारं याचकं चैव बलवन्तं तथाबलम् । पण्डितं विकलं कामं शूरं चातीव कातरम् ॥ ५७॥ मखानाञ्च शतं कृत्वा प्राप्येन्द्रासनमुत्तमम् । पुनर्दुःखं परं प्राप्तं कालस्य गतिरीदृशी ॥ ५८॥ कालः करोति धर्मिष्ठं पुरुषं ज्ञानसंयुतम् । तमेवातीव पापिष्ठं ज्ञानलेशविवर्जितम् ॥ ५९॥ न विस्मयोऽत्र कर्तव्यः सर्वथा कालचेष्टिते । ब्रह्मविष्णुहरादीनामपीदृक्कष्टचेष्टितम् ॥ ६०॥ विष्णुर्जननमाप्नोति सूकरादिषु योनिषु । हरः कपाली सञ्जातः कालेनैव बलीयसा ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनं नामकविंशोऽध्यायः ॥ ५.२१॥

५.२२ द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।

व्यास उवाच । पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह । एवं वर्षसहस्रं तु जगाम नृपसत्तम ॥ १॥ भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् । गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः ॥ २॥ किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः । उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये ॥ ३॥ उपचारपरा नूनं वेदमन्त्राः सहस्रशः । वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल ॥ ४॥ इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः । ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः ॥ ५॥ विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे । तं कुरुष्वाद्य विधिवद्यथा नो दुःखसङ्क्षयः ॥ ६॥ भवेदाङ्गिरसाद्यैव तथा त्वं कर्तुमर्हसि । दानवानां विनाशाय अभिचारं यथामति ॥ ७॥ बृहस्पतिरुवाच । सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते । न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः ॥ ८॥ मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् । जाताः स्म कालयोगेन किं करोमि प्रसाधनम् ॥ ९॥ इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु । ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः ॥ १०॥ अवश्यम्भाविभावानां प्रतीकारो न विद्यते । उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम् ॥ ११॥ दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः । उपायवादिनो दैवं प्रवदन्ति निरर्थकम् ॥ १२॥ दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् । केवलं दैवमाश्रित्य न स्थातव्यं कदाचन ॥ १३॥ उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः । तस्माद् ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः ॥ १४॥ पुरा भगवती तुष्टा जघान महिषासुरम् । युष्माभिस्तु स्तुता देवी वरदानं ददावथ ॥ १५॥ आपदं नाशयिष्यामि संस्मृता वा सदैव हि । यदा यदा वो देवेशा आपदो दैवसम्भवाः ॥ १६॥ प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा । स्मृताहं नाशयिष्यामि युष्माकं परमापदः ॥ १७॥ तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे । आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम् ॥ १८॥ मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः । जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति ॥ १९॥ दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः । तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम् ॥ २०॥ स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति । निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम् ॥ २१॥ सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति । व्यास उवाच । इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम् ॥ २२॥ हिमालयं महाराज देवीध्यानपरायणाः । मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि ॥ २३॥ नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् । तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः ॥ २४॥ नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते । नमो दानवान्तप्रदे मानवाना- मनेकार्थदे भक्तिगम्यस्वरूपे ॥ २५॥ न ते नामसङ्ख्यां न ते रूपमीदृ- क्तथा कोऽपि वेदादिदेवस्वरूपे । त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव ॥ २६॥ स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि- र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती । सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे त्वमेवासि विश्वस्य बीजं पुराणम् ॥ २७॥ यदा यैः स्वरूपैः करोषीह कार्यं सुराणां च तेभ्यो नमामोऽद्य शान्त्यै । क्षमा योगनिद्रा दया त्वं विवक्षा स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥ २८॥ कृतं कार्यमादौ त्वया यत्सुराणां हतोऽसौ महारिर्मदान्धो हयारिः । दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता ॥ २९॥ किमत्रास्ति चित्रं यदम्बा सुतं स्वं मुदा पालयेत्पोषयेत्सम्यगेव । यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्यं समग्रम् ॥ ३०॥ न वा ते गुणानामियत्तां स्वरूपं वयं देवि जानीमहे विश्ववन्द्ये । कृपापात्रमित्येव मत्वा तथास्मा- न्भयेभ्यः सदा पाहि पातुं समर्थे ॥ ३१॥ विना बाणपातैर्विना मुष्टिघातै- र्विनाशूलखड्गैर्विना शक्तिदण्डैः । रिपून्हन्तुमेवासि शक्ता विनोदा- त्तथापीह लोकोपकाराय लीला ॥ ३२॥ इदं शाश्वतं नैव जानन्ति मूढा न कार्यं विना कारणं सम्भवेद्वा । वयं तर्कयामोऽनुमानं प्रमाणं त्वमेवासि कर्तास्य विश्वस्य चेति ॥ ३३॥ अजः सृष्टिकर्ता मुकुन्दोऽवितायं हरो नाशकृद्वै पुराणे प्रसिद्धः । न किं त्वत्प्रसूतास्त्रयस्ते युगादौ त्वमेवासि सर्वस्य तेनैव माता ॥ ३४॥ त्रिभिस्त्वं पुराराधिता देवि दत्ता त्वया शक्तिरुग्रा च तेभ्यः समग्रा । त्वया संयुतास्ते प्रकुर्वन्ति कामं जगत्पालनोत्पत्तिसंहारमेव ॥ ३५॥ ते किं न मन्दमतयो यतयो विमूढा- स्त्वां ये न विश्वजननीं समुपाश्रयन्ति । विद्यां परां सकलकामफलप्रदां तां मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम् ॥ ३६॥ ये वैष्णवाः पाशपताश्च सौरा दम्भास्त एव प्रतिभान्ति नूनम् । ध्यायन्ति न त्वां कमलाञ्च लज्जां कान्तिं स्थितिं कीर्तिमथापि पुष्टिम् ॥ ३७॥ हरिहरादिभिरप्यथ सेविता त्वमिह देववरैरसुरैस्तथा । भुवि भजन्ति न येऽल्पधियो नरा जननि ते विधिना खलु वञ्चिताः ॥ ३८॥ जलधिजापदपङ्कजरञ्जनं जतुरसेन करोति हरिः स्वयम् । त्रिनयनोऽपि धराधरजाङ्घ्रिपं- कजपरागनिषेवणतत्परः ॥ ३९॥ किमपरस्य नरस्य कथानकै- स्तव पदाब्जयुगं न भजन्ति के । विगतरागगृहाश्च दयां क्षमां कृतधियो मुनयोऽपि भजन्ति ते ॥ ४०॥ देवि त्वदङ्घ्रिभजने न जना रता ये संसारकूपपतिताः पतिताः किलामी । ते कुष्ठगुल्मशिराधियुता भवन्ति दारिद्र्यदैन्यसहिता रहिताः सुखौघैः ॥ ४१॥ ये काष्ठभारवहने यवसावहारे कार्ये भवन्ति निपुणा धनदारहीनाः । जानीमहेऽल्पमतिभिर्भवदङ्घ्रिसेवा पूर्वे भवे जननि तैर्न कृता कदापि ॥ ४२॥ व्यास उवाच । एवं स्तुता सुरैः सर्वैरम्बिका करुणान्विता । प्रादुर्बभूव तरसा रूपयौवनसंयुता ॥ ४३॥ दिव्याम्बरधरा देवी दिव्यभूषणभूषिता । दिव्यमाल्यसमायुक्ता दिव्यचन्दनचर्चिता ॥ ४४॥ जगन्मोहनलावण्या सर्वलक्षणलक्षिता । अद्वितीयस्वरूपा सा देवानां दर्शनं गता ॥ ४५॥ जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् । दिव्यरूपधरा देवी विश्वमोहनमोहिनी ॥ ४६॥ देवान्स्तुतिपरानाह मेघगम्भीरया गिरा । प्रेमपूर्वं स्मितं कृत्वा कोकिलामञ्जुवादिनी ॥ ४७॥ देव्युवाच । भो भोः सुरवराः कात्र भवद्भिः स्तूयते भृशम् । किमर्थं ब्रूत वः कार्यं चिन्ताविष्टाः कुतः पुनः ॥ ४८॥ व्यास उवाच । तच्छ्रुत्वा भाषितं तस्या मोहिता रूपसम्पदा । प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः ॥ ४९॥ देवा ऊचुः । देवि स्तुमस्त्वां विश्वेशि प्रणताः स्म कृपार्णवे । पाहि नः सर्वदुःखेभ्यः संविग्नान्दैत्यतापितान् ॥ ५०॥ पुरा त्वया महादेवि निहत्यासुरकण्टकम् । महिषं नो वरो दत्तः स्मर्तव्याहं सदापदि ॥ ५१॥ स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम् । तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि ॥ ५२॥ अद्य शुम्भनिशुम्भौ द्वावसुरौ घोरदर्शनौ । उत्पन्नौ विघ्नकर्तारावहन्यौ पुरुषैः किल ॥ ५३॥ रक्तबीजश्च बलवांश्चण्डमुण्डौ तथासुरौ । एतैरन्यैश्च देवानां हृतं राज्यं महाबलैः ॥ ५४॥ गतिरन्या न चास्माकं त्वमेवासि महाबले । कुरु कार्यं सुराणां वै दुःखितानां सुमध्यमे ॥ ५५॥ देवास्त्वदङ्घ्रिभजने निरताः सदैव ते दानवैरतिबलैर्विपदं सुनीताः । तान्देवि दुःखरहितान् कुरु भक्तियुक्ता- न्मातस्त्वमेव शरणं भव दुःखितानाम् ॥ ५६॥ सकलभुवनरक्षा देवि कार्या त्वयाद्य स्वकृतमिति विदित्वा विश्वमेतद्युगादौ । जननि जगति पीडां दानवा दर्पयुक्ताः स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः ॥ ५७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवकृतदेव्याराधनवर्णनं नाम द्वाविंशोऽध्यायः ॥ ५.२२॥

५.२३ त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।

व्यास उवाच । एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः । स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह ॥ १॥ पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा । कौशिकीति समस्तेषु ततो लोकेषु पठ्यते ॥ २॥ निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् । कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता ॥ ३॥ मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी । कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा ॥ ४॥ अम्बिकायाः परं रूपं विरराज मनोहरम् । सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम् ॥ ५॥ ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता । तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह ॥ ६॥ कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे । निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे ॥ ७॥ इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा । कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः ॥ ८॥ सा गत्वोपवने तस्थावम्बिका कालिकान्विता । जगावथ कलं तत्र जगन्मोहनमोहनम् ॥ ९॥ श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः । मुदञ्च परमां प्रापुरमरा गगने स्थिताः ॥ १०॥ तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ । चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया ॥ ११॥ आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् । अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम् ॥ १२॥ दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ । जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम ॥ १३॥ तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे । ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम् ॥ १४॥ राजन् हिमालयात्कामं कामिनी काममोहिनी । सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता ॥ १५॥ नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा । न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा ॥ १६॥ गानञ्च तादृशं राजन् करोति जनरञ्जनम् । मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः ॥ १७॥ ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता । गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी ॥ १८॥ ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् । निश्चितं नास्ति संसारे नारी त्वेवंविधा किल ॥ १९॥ देवानां सर्वरत्नानि गृहीतानि त्वया नृप । कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम ॥ २०॥ इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा । गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल ॥ २१॥ विमानं वैधसं दिव्यं मरालध्वजसंयुतम् । त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम् ॥ २२॥ कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः । छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात् ॥ २३॥ पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम । गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च ॥ २४॥ अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ । भयात्तव महाराज रत्नानि विविधानि च ॥ २५॥ मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः । त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप ॥ २६॥ कामधेनुर्गहीताद्य वर्तते सागरोद्भवा । मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः ॥ २७॥ एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि । कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना ॥ २८॥ सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ । अनया सम्भविष्यन्ति रत्नभूतानि भूपते ॥ २९॥ त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया । तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम् ॥ ३०॥ व्यास उवाच । इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् । प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम् ॥ ३१॥ गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण । वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी ॥ ३२॥ उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः । सामदाने इति प्राहुः श‍ृङ्गाररसकोविदाः ॥ ३३॥ भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते । निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः ॥ ३४॥ सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा । का न याति वशे दूत कामिनी कामपीडिता ॥ ३५॥ व्यास उवाच । सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु । जगाम तरसा तत्र यत्रास्ते जगदम्बिका ॥ ३६॥ सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् । प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम् ॥ ३७॥ दूत उवाच । वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः । त्रैलोक्याधिपतिः शूरः सर्वजिद्राजते नृपः ॥ ३८॥ तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना । त्वद्रूपश्रवणासक्तचित्तेनातिविदूयता ॥ ३९॥ वचनं तस्य तन्वङ्गि श‍ृणु प्रेमपुरःसरम् । प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि ॥ ४०॥ देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् । यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा ॥ ४१॥ हृतसारा कृता नूनं द्यौर्मया रत्नवर्जिता । यानि रत्नानि देवानां तानि चाहृतवानहम् ॥ ४२॥ भोक्ताहं सर्वरत्नानां त्रिषु लोकेषु भामिनि । वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः ॥ ४३॥ त्वद्गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् । त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम् ॥ ४४॥ त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः । दासोऽहं तव चार्वङ्गि रक्ष मां कामबाणतः ॥ ४५॥ भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् । त्रैलोक्यस्वामिनी भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ ४६॥ तव चाज्ञाकरः कान्ते भवामि मरणावधि । अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः ॥ ४७॥ सदा सौभाग्यसंयुक्ता भविष्यसि वरानने । यत्र ते रमते चित्तं तत्र क्रीडस्व सुन्दरि ॥ ४८॥ इति तस्य वचश्चित्ते विमृश्य मदमन्थरे । वक्तव्यं यद्भवेत्प्रेम्णा तद् ब्रूहि मधुरं वचः ॥ ४९॥ शुम्भाय चञ्चलापाङ्गि तद्ब्रवीम्यहमाशु वै । व्यास उवाच । तद्दूतवचनं श्रुत्वा स्मितं कृत्वा सुपेशलम् ॥ ५०॥ तं प्राह मधुरां वाचं देवी देवार्थसाधिका । देव्युवाच । जानाम्यहं निशुम्भं च शुम्भं चातिबलं नृपम् ॥ ५१॥ जेतारं सर्वदेवानां हन्तारञ्चैव विद्विषाम् । राशिं सर्वगुणानाञ्च भोक्तारं सर्वसम्पदाम् ॥ ५२॥ दातारं चातिशूरं च सुन्दरं मन्मथाकृतिम् । द्वात्रिंशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः ॥ ५३॥ ज्ञात्वा समागतास्स्म्यत्र द्रष्टुकामा महासुरम् । रत्नं कनकमायाति स्वशोभाधिकवृद्धये ॥ ५४॥ तत्राहं स्वपतिं द्रष्टुं दूरादेवागतास्मि वै । दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः ॥ ५५॥ गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः । सर्वे शुम्भभयाद्भीता वेपमाना विचेतसः ॥ ५६॥ श्रुत्वा शुम्भगुणानत्र प्राप्तास्म्यद्य दिदृक्षया । गच्छ दूत महाभाग ब्रूहि शुम्भं महाबलम् ॥ ५७॥ निर्जने श्लक्ष्णया वाचा वचनं वचनान्मम । त्वां ज्ञात्वा बलिनां श्रेष्ठं सुन्दराणां च सुन्दरम् ॥ ५८॥ दातारं गुणिनं शूरं सर्वविद्याविशारदम् । जेतारं सर्वदेवानां दक्षं चोग्रं कुलोत्तरम् ॥ ५९॥ भोक्तारं सर्वरत्नानां स्वाधीनं स्वबलोन्नतम् । पतिकामास्म्यहं सत्यं तव योग्या नराधिप ॥ ६०॥ स्वेच्छया नगरे तेऽत्र समायाता महामते । ममास्ति कारणं किञ्चिद्विवाहे राक्षसोत्तम ॥ ६१॥ बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा । क्रीडन्त्या च वयस्याभिः सहैकान्ते यदृच्छया ॥ ६२॥ स्वदेहबलदर्पेण सखीनां पुरतो रहः । मत्समानबलः शूरो रणे मां जेष्यति स्फुटम् ॥ ६३॥ तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम् । जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः ॥ ६४॥ किमेतया कृतं क्रूरं व्रतमद्भुतमाशु वै । तस्मात्त्वमपि राजेन्द्र ज्ञात्वा मे हीदृशं बलं । ६५॥ जित्वा मां स्वबलेनात्र वाञ्छितं कुरु चात्मनः । त्वं वा तवानुजो भ्राता समेत्य समराङ्गणे । जित्वा मां समरेणात्र विवाहं कुरु सुन्दर ॥ ६६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्या सुग्रीवदूताय स्वव्रतकथनं नाम त्रयोविंशोऽध्यायः ॥ ५.२३॥

५.२४ चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।

व्यास उवाच । देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः । किं ब्रूषे रुचिरापाङ्गि स्त्रीस्वभावाद्धि साहसात् ॥ १॥ इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे । तं कथं समरे देवि जेतुमिच्छसि भामिनि ॥ २॥ त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् । का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम् ॥ ३॥ अविचार्य न वक्तव्यं वचनं चापि सुन्दरि । बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम् ॥ ४॥ त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः । त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये ॥ ५॥ त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम । भज शुम्भं निशुम्भं वा हितमेतद् ब्रवीमि ते ॥ ६॥ श‍ृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा । सेवनीयो बुद्धिमद्भिर्नवानामुत्तमो यतः ॥ ७॥ नागमिष्यसि चेद् बाले सङ्क्रुद्धः पृथिवीपतिः । अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम् ॥ ८॥ केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः । त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ ॥ ९॥ स्वलज्जां रक्ष तन्वङ्गि साहसं सर्वथा त्यज । मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै ॥ १०॥ क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् । सारासारं परिच्छेद्य कुरु मे वचनं पटु ॥ ११॥ भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् । देव्युवाच । सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि ॥ १२॥ निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् । प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत् ॥ १३॥ तस्माद् ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् । विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात् ॥ १४॥ जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् । युद्धेच्छया समायातां विद्धि मामबलां नृप ॥ १५॥ युद्धं देहि समर्थोऽसि वीरधर्मं समाचर । बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम् ॥ १६॥ त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते । इति दूत वदाशु त्वं गत्वा स्वपतिमादरात् ॥ १७॥ स विचार्य यथायुक्तं करिष्यति महाबलः । संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल ॥ १८॥ शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् । व्यास उवाच । अथ तद्वचनं श्रुत्वा नीतिमद्बलसंयुतम् ॥ १९॥ हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा । गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः ॥ २०॥ प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् । राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः ॥ २१॥ दूत उवाच । सत्यं प्रियं च वक्तव्यं तेन चिन्तापरो ह्यहम् । सत्यं प्रियं च राजेन्द्र वचनं दुर्लभं किल ॥ २२॥ अप्रियं वदतां कामं राजा कुप्यति सर्वथा । साक्षात्कुतः समायाता कस्य वा किम्बलाबला ॥ २३॥ न ज्ञानगोचरं किञ्चित्किं ब्रवीमि विचेष्टितम् । युद्धकामा मया दृष्टा गर्विता कटुभाषिणी ॥ २४॥ तया यत्कथितं सम्यक् तच्छृणुष्व महामते । मया बाल्यात्प्रतिज्ञेयं कृता पूर्वं विनोदतः ॥ २५॥ सखीनां पुरतः कामं विवाहं प्रति सर्वथा । यो मां युद्धे जयेदद्धा दर्पञ्च विधुनोति वै ॥ २६॥ तं वरिष्याम्यहं कामं पतिं समबलं किल । न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम ॥ २७॥ तस्माद्युध्यस्व धर्मज्ञ जित्वा मां स्ववशं कुरु । तयेति व्याहृतं वाक्यं श्रुत्वाहं समुपागतः ॥ २८॥ यथेच्छसि महाराज तथा कुरु तव प्रियम् । सा युद्धार्थं कृतमतिः सायुधा सिंहगामिनी ॥ २९॥ निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम् । व्यास उवाच । इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः ॥ ३०॥ पप्रच्छ भ्रातरंशूरं समीपस्थं महाबलम् । शुम्भ उवाच । भ्रातः किमत्र कर्तव्यं ब्रूहि सत्यं महामते ॥ ३१॥ नार्येका योद्धुकामास्ति समाह्वयति साम्प्रतम् । अहं गच्छामि सङ्ग्रामे त्वं वा गच्छ बलान्वितः ॥ ३२॥ यद्रोचते निशुम्भात्र तत्कर्तव्यं मया किल । निशुम्भ उवाच । न मया न त्वया वीर गन्तव्यं रणमूर्धनि ॥ ३३॥ प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् । स गत्वा तां रणे जित्वा गृहीत्वा चारुलोचनाम् ॥ ३४॥ आगमिष्यति शुम्भात्र विवाहः संविधीयताम् । व्यास उवाच । तन्निशम्य वचस्तस्य शुम्भो भ्रातुः कनीयसः ॥ ३५ कोपात्सम्प्रेषयामास पार्श्वस्थं धूम्रलोचनम् । शुम्भ उवाच । धूम्रलोचन गच्छाशु सैन्येन महताऽऽवृतः ॥ ३६॥ गृहीत्वाऽऽनय तां मुग्धां स्ववीर्यमदमोहिताम् । देवो वा दानवो वापि मनुष्यो वा महाबलः ॥ ३७॥ तत्पार्ष्णिग्राहतां प्राप्तो हन्तव्यस्तरसा त्वया । तत्पार्श्ववर्तिनीं कालीं हत्वा सङ्गृह्य तां पुनः ॥ ३८॥ शीघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम् । रक्षणीया त्वया साध्वी मुञ्चन्ती मृदुमार्गणान् ॥ ३९॥ यत्नेन महता वीर मृदुदेहा कृशोदरी । तत्सहायाश्च हन्तव्या ये रणे शस्त्रपाणयः ॥ ४०॥ सर्वथा सा न हन्तव्या रक्षणीया प्रयत्नतः । व्यास उवाच । इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः ॥ ४१॥ प्रणम्य शुम्भं सैन्येन भूतः शीघ्रं ययौ रणे । असाधूनां सहस्राणां षष्ट्या तेषां वृतस्तथा ॥ ४२॥ स ददर्श ततो देवीं रम्योपवनसंस्थिताम् । दृष्ट्वा तां मृगशावाक्षीं विनयेन समन्वितः ॥ ४३॥ उवाच वचनं श्लक्ष्णं हेतुमद्रसभूषितम् । श‍ृणु देवि महाभागे शुम्भस्त्वद्विरहातुरः ॥ ४४॥ दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः । रसभङ्गभयोद्विग्नः सामपूर्वं त्वयि स्वयम् ॥ ४५॥ तेनागत्य वचः प्रोक्तं विपरीतं वरानने । वचसा तेन मे भर्ता चिन्ताविष्टमना नृपः ॥ ४६॥ बभूव रसमार्गज्ञे शुम्भः कामविमोहितः । दूतेन तेन न ज्ञातं हेतुगर्भं वचस्तव ॥ ४७॥ यो मां जयति सङ्ग्रामे यदुक्तं कठिनं वचः । न ज्ञातस्तेन सङ्ग्रामो द्विविधः खलु मानिनि ॥ ४८॥ रतिजोऽथोत्साहजश्च पात्रभेदे विवक्षितः । रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः ॥ ४९॥ सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः । जानाम्यहं वरारोहे भवत्या मानसं किल ॥ ५०॥ रतिसङ्ग्रामभावस्ते हृदये परिवर्तते । इति तज्ज्ञं विदित्वा मां त्वत्सकाशं नराधिपः ॥ ५१॥ प्रेषयामास शुम्भोऽद्य बलेन महताऽऽवृतम् । चतुरासि महाभागे श‍ृणु मे वचनं मृदु ॥ ५२॥ भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् । पट्टराज्ञी प्रिया भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ ५३॥ जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् । विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति ॥ ५४॥ भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी । एवं सङ्गरयोगेन पतिर्मे परमार्थवित् ॥ ५५॥ जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति । रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम् ॥ ५६॥ स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः । भविता मानसः कामो रतिसङ्ग्रामजस्तव ॥ ५७॥ दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये । वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम् ॥ ५८॥ भज शुम्भं गणाध्यक्षं माननीयातिमानिनी । मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये ॥ ५९॥ न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे । अशोकं कुरु राजानं पादाघातविकासितम् ॥ ६०॥ बकुलं सीधुसेकेन तथा कुरबकं कुरु ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणं नाम चतुर्विंशोऽध्यायः ॥ ५.२४॥

५.२५ पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।

व्यास उवाच । इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः । प्रत्युवाच तदा काली प्रहस्य ललितं वचः ॥ १॥ विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे । वृथा मनोरथांश्चित्ते करोषि मधुरं वदन् ॥ २॥ बलवान्बलसंयुक्तः प्रेषितोऽसि दुरात्मना । कुरु युद्धं वृथा वादं मुञ्च मूढमतेऽधुना ॥ ३॥ हत्वा शुम्भं निशुम्भञ्च त्वदन्यान्वा बलाधिकान् । देवी क्रुद्धा शराघातैर्व्रजिष्यति निजालयम् ॥ ४॥ क्वासौ मन्दमतिः शुम्भः क्व वा विश्वविमोहिनी । अयुक्तः खलु संसारे विवाहविधिरेतयोः ॥ ५॥ सिंही किं त्वतिकामार्ता जम्बुकं कुरुते पतिम् । करिणी गर्दभं वापि गवयं सुरभिः किमु ॥ ६॥ गच्छ शुम्भं निशुम्भं च वद सत्यं वचो मम । कुरु युद्धं न चेद्याहि पातालं तरसाधुना ॥ ७॥ व्यास उवाच । कालिकायावचः श्रुत्वा स दैत्यो धूम्रलोचनः । तामुवाच महाभाग क्रोधसंरक्तलोचनः ॥ ८॥ दुर्दर्शे त्वां निहत्याजौ सिंहञ्च मदगर्वितम् । गृहीत्वैनां गमिष्यामि राजानं प्रत्यहं किल ॥ ९॥ रसभङ्गभयात्कालि बिभेमि त्विह साम्प्रतम् । नोचेत्त्वां निशितैर्बाणैर्हन्म्यद्य कलहप्रिये ॥ १०॥ कालिकोवाच । किं विकत्थसि मन्दात्मन्नायं धर्मो धनुष्मताम् । स्वशक्त्या मुञ्च विशिखान्गन्तासि यमसंसदि ॥ ११॥ व्यास उवाच । तच्छ्रुत्वा वचनं दैत्यः सङ्गृह्य कार्मुकं दृढम् । कालिकां तां शरासारैर्ववर्षातिशिलाशितैः ॥ १२॥ देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः । तां स्तुवन्तो जयेत्यूचुर्देवीं शक्रपुरोगमाः ॥ १३॥ तयोः परस्परं युद्धं प्रवृत्तं चातिदारुणम् । बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम् ॥ १४॥ कालिका बाणपातैस्तु हत्वा पूर्वं खरानथ । बभञ्ज तद्रथं व्यूढं जहास च मुहुर्मुहुः ॥ १५॥ स चान्यं रथमारूढः कोपेन प्रज्वलन्निव । बाणवृष्टिं चकारोग्रां कालिकोपरि भारत ॥ १६॥ सापि चिच्छेद तरसा तस्य बाणानसङ्गतान् । मुमोचान्यानुग्रवेगान्दानवोपरि कालिका ॥ १७॥ तैर्बाणैर्निहतास्तस्य पार्ष्णिग्राहा सहस्रशः । बभञ्ज च रथं वेगात्सूतं हत्वा खरानपि ॥ १८॥ चिच्छेद तद्धनुः सद्यो बाणैरुरगसन्निभैः । मुदं चक्रे सुराणां सा शङ्खनादं तथाकरोत् ॥ १९॥ विरथः परिघं गृह्य सर्वलोहमयं दृढम् । आजगाम रथोपस्थं कुपितो धूम्रलोचनः ॥ २०॥ वाचा निर्भर्त्सयन्कालीं करालः कालसन्निभः । अद्यैव त्वां हनिष्यामि कुरूपे पिङ्गलोचने ॥ २१॥ इत्युक्त्वा सहसाऽऽगत्य परिघं क्षिपते यदा । हुङ्कारेणैव तं भस्म चकार तरसाम्बिका ॥ २२॥ दृष्ट्वा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः । चक्रुः पलायनं सद्यो हा तातेत्यब्रुवन्पथि ॥ २३॥ देवास्तं निहतं दृष्ट्वा दानवं धूम्रलोचनम् । मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः ॥ २४॥ रणभूमिस्तदा राजन् दारुणा समपद्यत । निहतैर्दानवैरश्वैः खरैश्च वारणैस्तथा ॥ २५॥ गृध्राः काका वटाः श्येना वरफा जम्बुकास्तथा । ननृतुश्चुक्रुशुः प्रेतान्पतितान् रणभूमिषु ॥ २६॥ अम्बिका तद्रणस्थानं त्यक्त्वा दूरं स्थलान्तरे । गत्वा चकार चाप्युग्रं शङ्खनादं भयप्रदम् ॥ २७॥ तं श्रुत्वा दरशब्दं तु शुम्भः सद्मनि संस्थितः । दृष्ट्वाथ दानवान्भग्नानागतान् रुधिरोक्षितान् ॥ २८॥ छिन्नपादकराक्षांश्च मञ्चकारोपितानपि । भग्नपृष्ठकटिग्रीवान्क्रन्दमानाननेकशः ॥ २९॥ वीक्ष्य शुम्भो निशुम्भश्च क्व गतो धूम्रलोचनः । कथं भग्नाः समायाता नानीता किं वरानना ॥ ३०॥ सैन्यं कुत्र गतं मन्दाः कथयन्तु यथोचितम् । कस्यायं शङ्खनादोऽद्य श्रूयते भयवर्धनः ॥ ३१॥ गणा ऊचुः । बलञ्च पातितं सर्वं निहतो धूम्रलोचनः । कृतं कालिकया कर्म रणभूमावमानुषम् ॥ ३२॥ शङ्खनादोऽम्बिकायास्तु गगनं व्याप्य राजते । हर्षदः सुरसङ्घानां दानवानाञ्च शोककृत् ॥ ३३॥ यदा निपातिताः सर्वे तेन केसरिणा विभो । रथा भग्ना हयाश्चैव बाणपातैर्विनाशिताः ॥ ३४॥ गगनस्थाः सुराश्चक्रुः पुष्पवृष्टिं मुदान्विताः । दृष्ट्वा भग्नं बलं सर्वं पातितं धूम्रलोचनम् ॥ ३५॥ निश्चयस्तु कृतोऽस्माभिर्जयो नैव भवेदिति । विचारं कुरु राजेन्द्र मन्त्रिभिर्मन्त्रवित्तमैः ॥ ३६॥ विस्मयोऽयं महाराज यदेका जगदम्बिका । भवद्भिः सह युद्धाय संस्थिता सैन्यवर्जिता ॥ ३७॥ निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा । चित्रमेतन्महाराज भासतेऽद्भुतमञ्जसा ॥ ३८॥ सन्धिर्वा विग्रहो वाद्य स्थानं निर्याणमेव च । मन्त्रयित्वा महाराज कुरु कार्यं यथारुचि ॥ ३९॥ तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन । पार्ष्णिग्राहा सुराः सर्वे भविष्यन्ति किलापदि ॥ ४०॥ समये तत्समीपस्थौ ज्ञातौ च हरिशङ्करौ । लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः ॥ ४१॥ रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा । तत्सहायाश्च मन्तव्याः समये सुरतापन ॥ ४२॥ अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् । अम्बिकायाः सहायाशा तत्कार्याशा न काचन ॥ ४३॥ एका नाशयितुं शक्ता जगत्सर्वं चराचरम् । का कथा दानवानां तु सर्वेषामिति निश्चयः ॥ ४४॥ इति ज्ञात्वा महाभाग यथारुचि तथा कुरु । हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः ॥ ४५॥ व्यास उवाच । तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः । कनीयांसं समानीय पप्रच्छ रहसि स्थितः ॥ ४६॥ भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः । बलञ्च शातितं सर्वं गणा भग्नाः समागताः ॥ ४७॥ अम्बिका शङ्खनादं वै करोति मदगर्विता । ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा ॥ ४८॥ तृणं वज्रायते नूनं वज्रं चैव तृणायते । बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी ॥ ४९॥ पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् । अभोग्या चाम्बिका नूनं कारणादत्र चागता ॥ ५०॥ युक्तं पलायनं वीर युद्धं वा वद सत्वरम् । लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे ॥ ५१॥ निशुम्भ उवाच । न वा पलायनं युक्तं न दुर्गग्रहणं तथा । युद्धमेव परं श्रेयः सर्वथैवानयानघ ॥ ५२॥ ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः । हत्वा तामागमिष्यामि तरसा त्वबलामिमाम् ॥ ५३॥ अथवा बलवद्दैवादन्यथा चेद्भविष्यति । मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः ॥ ५४॥ इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् । तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ ॥ ५५॥ शशकग्रहणायात्र न युक्तं गजमोचनम् । चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ ॥ ५६॥ इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ । उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ ॥ ५७॥ गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ । हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम् ॥ ५८॥ गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् । आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम् ॥ ५९॥ सा नायाति गृहीतापि गर्विता चाम्बिका यदि । तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धाय चण्डमुण्डप्रेषणं नाम पञ्चविंशोऽध्यायः ॥ ५.२५॥

५.२६ षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।

व्यास उवाच । इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ । जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ ॥ १॥ दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् । ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः ॥ २॥ बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् । निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम् ॥ ३॥ त्वमेकासि वरारोहे कालिकासिंहसंयुता । जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम् ॥ ४॥ मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा । देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते ॥ ५॥ विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् । अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा ॥ ६॥ किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः । शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः ॥ ७॥ ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः । जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम् ॥ ८॥ वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् । हितं तव विशालाक्षि सुखदं दुःखनाशनम् ॥ ९॥ दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः । सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः ॥ १०॥ चतुरासि पिकालापे पश्य शुम्भबलं महत् । प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम् ॥ ११॥ प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल । सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते ॥ १२॥ शत्रुः सुराणां परमः शुम्भः समरदुर्जयः । तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः ॥ १३॥ तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते । दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका ॥ १४॥ कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् । देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम् ॥ १५॥ भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् । चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥ १६ ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् । निश्चयं परमं कृत्वा भर्तारं भज शोभनम् ॥ १७॥ व्यास उवाच । इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका । मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत् ॥ १८॥ गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः । त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्भजे पतिम् ॥ १९॥ न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह । स्वामिनी सर्वभूतानामहमेव निशामय ॥ २०॥ शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः । घातिताश्च मया पूर्वं शतशो दैत्यदानवाः ॥ २१॥ ममाग्रे देववृन्दानि विनष्टानि युगे युगे । नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै ॥ २२॥ काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः । वृथा त्वं कुरुषे यत्नं रक्षणायात्मसन्ततेः ॥ २३॥ कुरु युद्धं वीरधर्मरक्षायै त्वं महामते । मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः ॥ २४॥ किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना । वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम् ॥ २५॥ शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः । सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम् ॥ २६॥ क्रमशः सर्वदैत्यानां करिष्याम्यद्य सङ्क्षयम् । विषादं त्यज मन्दात्मन् कुरु युद्धं विशाम्पते ॥ २७॥ त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् । ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम् ॥ २८॥ अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे । गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम् ॥ २९॥ गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना । किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम् ॥ ३०॥ व्यास उवाच । तयेत्थं प्रेरितौ दैत्यौ चण्डमुण्डौ क्रुधान्वितौ । ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ ॥ ३१॥ सापि शङ्खस्वनं चक्रे पूरयन्ती दिशो दश । सिंहोऽपि कुपितस्तावन्नादं समकरोद्बली ॥ ३२॥ तेन नादेन शक्राद्या जहर्षुरमरास्तदा । मुनयो यक्षगन्धर्वाः सिद्धाः साध्याश्च किन्नराः ॥ ३३॥ युद्धं परस्परं तत्र जातं कातरभीतिदम् । चण्डिकाचण्डयोस्तीव्रं बाणखड्गगदादिभिः ॥ ३४॥ चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः । मुमोच पुनरुग्रान्सा बाणांश्च पन्नगानिव ॥ ३५॥ गगनं छादितं तत्र सङ्ग्रामे विशिखैस्तदा । शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः ॥ ३६॥ मुण्डोऽपि सैनिकैः सार्धं पपात तरसा रणे । मुमोच बाणवृष्टिं वै क्रुद्धः परमदारुणः ॥ ३७॥ बाणजालं महद् दृष्ट्वा कुद्धा तत्राम्बिका भृशम् । कोपेन वदनं तस्या बभूव घनसन्निभम् ॥ ३८॥ कदलीपुष्पनेत्रञ्च भृकुटीकुटिलं तदा । निष्क्रान्ता च तदा काली ललाटफलकाद्द्रुतम् ॥ ३९॥ व्याघ्रचर्माम्बरा क्रूरा गजचर्मोत्तरीयका । मुण्डमालाधरा घोरा शुष्कवापीसमोदरा ॥ ४०॥ खड्गपाशधरातीव भीषणा भयदायिनी । खट्वाङ्गधारिणी रौद्रा कालरात्रिरिवापरा ॥ ४१॥ विस्तीर्णवदना जिह्वां चालयन्ती मुहुर्मुहुः । विस्तारजघना वेगाज्जघानासुरसैनिकान् ॥ ४२॥ करे कृत्वा महावीरांस्तरसा सा रुषान्विता । मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः ॥ ४३॥ गजान्घण्टान्वितान्हस्ते गृहीत्वा निदधौ मुखे । सारोहान्भक्षयित्वाजौ साट्टहासं चकार ह ॥ ४४॥ तथैव तुरगानुष्ट्रांस्तथा सारथिभिः सह । निक्षिप्य वक्त्त्रे दशनैश्चर्वयत्यतिभैरवम् ॥ ४५॥ हन्यमानं बलं प्रेक्ष्य चण्डमुण्डौ महासुरौ । छादयामासतुर्देवीं बाणासारैरनन्तरैः ॥ ४६॥ चण्डश्चण्डकरच्छायं चक्रं चक्रधरायुधम् । चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः ॥ ४७॥ नदन्तं वीक्ष्य तं काली रथाङ्गञ्च रविप्रभम् । बाणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम् ॥ ४८॥ तं जघान शरैस्तीक्ष्णैश्चण्डं चण्डी शिलाशितैः । मूर्च्छितोऽसौ पपातोर्व्यां देवीबाणार्दितो भृशम् ॥ ४९॥ पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा । चकार शरवृष्टिञ्च कालिकोपरि कोपतः ॥ ५०॥ चण्डिका मुण्डनिर्मुक्तां शरवृष्टिं सुदारुणाम् । ईषिकास्त्रैर्बलान्मुक्तैश्चकार तिलशः क्षणात् ॥ ५१॥ अर्धचन्द्रेण बाणेन ताडयामास तं पुनः । पतितोऽसौ महावीर्यो मेदिन्यां मदवर्जितः ॥ ५२॥ हाहाकारो महानासीद्दानवानां बले तदा । जहर्षुरमराः सर्वे गगनस्था गतव्यथाः ॥ ५३॥ विहाय मूर्च्छां चण्डस्तु सङ्गृह्य महतीं गदाम् । तरसा ताडयामास कालिकां दक्षिणे भुजे ॥ ५४॥ वञ्चयित्वा गदाघातं तं बबन्ध महासुरम् । तरसा बाणपाशेन मन्त्रमुक्तेन कालिका ॥ ५५॥ उत्थितस्तु तदा मुण्डो बद्धं दृष्ट्वानुजं बलात् । आजगाम सुसन्नद्धः शक्तिं कृत्वा करे दृढाम् ॥ ५६॥ आगच्छन्तं तदा काली दानवं वीक्ष्य सत्वरम् । बबन्ध तरसा तं तु द्वितीयं भ्रातरं भृशम् ॥ ५७॥ गृहीत्वा तौ महावीर्यौ चण्डमुण्डौ शशाविव । कुर्वती विपुलं हासमाजगामाम्बिकां प्रति ॥ ५८॥ आगत्य तामथोवाच गृहाणेमौ पशू प्रिये । रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ ॥ ५९॥ तावानीतौ तदा वीक्ष्य चण्डिका तौ वृकाविव । अम्बिका कालिकां प्राह माधुरीसंयुतं वचः ॥ ६०॥ वधं मा कुरु मा मुञ्च चतुरासि रणप्रिये । देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया ॥ ६१॥ व्यास उवाच । इति तस्या वचः श्रुत्वा कालिका प्राह तां पुनः । युद्धयज्ञेऽतिविख्याते खड्गयूपे प्रतिष्ठिते ॥ ६२॥ आलम्भञ्च करिष्यामि यथा हिंसा न जायते । इत्युक्त्वा सा तदा देवी खड्गेन शिरसी तयोः ॥ ६३॥ चकर्त तरसा काली पपौ च रुधिरं मुदा । एवं दैत्यौ हतौ दृष्ट्वा मुदितोवाच चाम्बिका ॥ ६४॥ कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् । चण्डमुण्डौ हतौ यस्मात्तस्मात्ते नाम कालिके । चामुण्डेति सुविख्यातं भविष्यति धरातले ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनं नाम षड्विंशोऽध्यायः ॥ ५.२६॥

५.२७ सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।

व्यास उवाच । हतौ तौ दानवौ दृष्ट्वा हतशेषाश्च सैनिकाः । पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति ॥ १॥ भिन्नाङ्गा विशिखैः केचित्केचिच्छिन्नकरास्तथा । रुधिरस्रावदेहाश्च रुदन्तोऽभिययुः पुरे ॥ २॥ गत्वा दैत्यपतिं सर्वे चक्रुर्बुम्बारवं मुहुः । रक्ष रक्ष महाराज भक्षयत्यद्य कालिका ॥ ३॥ तया हतौ महावीरौ चण्डमुण्डौ सुरार्दनौ । भक्षिताः सैनिकाः सर्वे वयं भग्ना भयातुराः ॥ ४॥ भीतिदञ्च रणस्थानं कृतं कालिकया प्रभो । पातितैर्गजवीराश्वैर्दासेरकपदातिभिः ॥ ५॥ शोणितौघवहा कुल्या कृता मांसातिकर्दमा । केशशैवलिनी भग्नरथचक्रविराजिता ॥ ६॥ छिन्नबाह्वादिमत्स्याढ्या शीर्षतुम्बीफलान्विता । भयदा कातराणां वै सुराणां मोदवर्धिनी ॥ ७॥ कुलं रक्ष महाराज पातालं गच्छ सत्वरम् । क्रुद्धा देवी क्षयं सद्यः करिष्यति न संशयः ॥ ८॥ सिंहोऽपि भक्षयत्याजौ दानवान्दनुजेश्वर । तथैव कालिका देवी हन्ति बाणैरनेकधा ॥ ९॥ तस्मात्त्वमपि राजेन्द्र मरणाय मृषा मतिम् । करोषि सहितो भ्रात्रा शुम्भेन कुपिताशयः ॥ १०॥ किं करिष्यति नार्येषा क्रूरा कुलविनाशिनी । यस्या हेतोर्महाराज हन्तुमिच्छसि बान्धवान् ॥ ११॥ दैवाधीनौ महाराज लोके जयपराजयौ । अल्पार्थाय महद्दुःखं बुद्धिमान्न प्रकल्पयेत् ॥ १२॥ चित्रं पश्य विधेः कर्म यदधीनं जगत् प्रभो । निहता राक्षसाः सर्वे स्त्रिया पश्यैकयानया ॥ १३॥ जेता त्वं लोकपालानां सैन्ययुक्तो हि साम्प्रतम् । एका प्रार्थयते बाला युद्धायेति सुसम्भ्रमः ॥ १४॥ पुरा त्वया तपस्तप्तं पुष्करे देवतायने । वरदानाय सम्प्राप्तो ब्रह्मा लोकपितामहः ॥ १५॥ धात्रोक्तस्त्वं महाराज वरं वरय सुव्रत । तदा त्वयामरत्वं च प्रार्थितं ब्रह्मणः किल ॥ १६॥ देवदैत्यमनुष्येभ्यो न भवेन्मरणं मम । सर्पकिन्नरयक्षेभ्यः पुंल्लिङ्गवाचकादपि ॥ १७॥ तस्मात्त्वां हन्तुकामैषा प्राप्ता योषिद्वरा प्रभो । युद्धं मा कुरु राजेन्द्र विचार्यैवं धियाधुना ॥ १८॥ देवी ह्येषा महामाया प्रकृतिः परमा मता । कल्पान्तकाले राजेन्द्र सर्वसंहारकारिणी ॥ १९॥ उत्पादयित्री लोकानां देवानामीश्वरी शुभा । त्रिगुणा तामसी देवी सर्वशक्तिसमन्विता ॥ २०॥ अजय्या चाक्षया नित्या सर्वज्ञा च सदोदिता । वेदमाता च गायत्री सन्ध्या सर्वसुरालया ॥ २१॥ निर्गुणा सगुणा सिद्धा सर्वसिद्धिप्रदाव्यया । आनन्दानन्ददा गौरी देवानामभयप्रदा ॥ २२॥ एवं ज्ञात्वा महाराज वैरभावं त्यजानया । शरणं व्रज राजेन्द्र देवी त्वां पालयिष्यति ॥ २३॥ आज्ञाकरो भवैतस्याः सञ्जीवय निजं कुलम् । हतशेषाश्च ये दैत्यास्ते भवन्तु चिरायुषः ॥ २४॥ व्यास उवाच । इति तेषां वचः श्रुत्वा शुम्भः सुरबलार्दनः । उवाच वचनं तथ्यं वीरवर्यगुणान्वितम् ॥ २५॥ शुम्भ उवाच । मौनं कुर्वन्तु भो मन्दा यूयं भग्ना रणाजिरात् । शीघ्रं गच्छत पातालं जीविताशा बलीयसी ॥ २६॥ दैवाधीनं जगत्सर्वं का चिन्तात्र जये मम । देवास्तथैव ब्रह्माद्या दैवाधीना वयं यथा ॥ २७॥ ब्रह्मा विष्णुश्च रुद्रोऽयं यमोऽग्निर्वरुणस्तथा । सूर्यश्चन्द्रस्तथा शक्रः सर्वे दैववशाः किल ॥ २८॥ का चिन्ता तर्हि मे मन्दा यद्भावि तद्भविष्यति । उद्यमस्तादृशो भूयाद्यादृशी भवितव्यता ॥ २९॥ सर्वथैव विचार्यैव न शोचन्ति बुधाः क्वचित् । स्वधर्मं न त्यजन्तीह ज्ञानिनो मरणाद्भयात् ॥ ३०॥ सुखं दुःखं तथैवायुर्जीवितं मरणं नृणाम् । काले भवति सम्प्राप्ते सर्वथा दैवनिर्मितम् ॥ ३१॥ ब्रह्मा पतति काले स्वे विष्णुश्च पार्वतीपतिः । नाशं गच्छन्त्यायुषोऽन्ते सर्वे देवाः सवासवाः ॥ ३२॥ तथाहमपि कालस्य वशगः सर्वथाधुना । नाशं जयं वा गन्तास्मि स्वधर्मपरिपालनात् ॥ ३३॥ आहूतोऽप्यनया कामं युद्धायाबलया किल । कथं पलायनपरो जीवेयं शरदां शतम् ॥ ३४॥ करिष्याम्यद्य सङ्ग्रामं यद्भावि तद्भवत्विह । जयो वा मरणं वापि स्वीकरोमि यथा तथा ॥ ३५॥ दैवं मिथ्येति विद्वांसो वदन्त्युद्यमवादिनः । युक्तियुक्तं वचस्तेषां ये जानन्त्यभिभाषितम् ॥ ३६॥ उद्यमेन विना कामं न सिध्यन्ति मनोरथाः । कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ ३७॥ अदृष्टं बलवन्मूढाः प्रवदन्ति न पण्डिताः । प्रमाणं तस्य सत्त्वे किमदृश्यं दृश्यते कथम् ॥ ३८॥ अदृष्टं क्त्वापि दृष्टं स्यादेषा मूर्खविभीषिका । अवलम्बं विनैवैषा दुःखे चित्तस्य धारणा ॥ ३९॥ चक्रीसमीपे संविष्टा संस्थिता पिष्टकारिणी । उद्यमेन विना पिष्टं न भवत्येव सर्वथा ॥ ४०॥ उद्यमे च कृते कार्यं सिद्धिं यात्येव सर्वथा । कदाचित्तस्य न्यूनत्वे कार्यं नैव भवेदपि ॥ ४१॥ देशं कालञ्च विज्ञाय स्वबलं शत्रुजं बलम् । कृतं कार्यं भवत्येव बृहस्पतिवचो यथा ॥ ४२॥ व्यास उवाच । इति निश्चित्य दैत्येन्द्रो रक्तबीजं महासुरम् । प्रेषयामास सङ्ग्रामे सैन्येन महताऽऽवृतम् ॥ ४३॥ शुम्भ उवाच । रक्तबीज महाबाहो गच्छ त्वं समराङ्गणे । कुरु युद्धं महाभाग यथा ते बलमाहितम् ॥ ४४॥ रक्तबीज उवाच । महाराज न ते कार्या चिन्ता स्वल्पतरापि वा । अहमेनां हनिष्यामि करिष्यामि वशे तव ॥ ४५॥ पश्य मे युद्धचातुर्यं क्वेयं बाला सुरप्रिया । दासीं तेऽहं करिष्यामि जित्वेमां समरे बलात् ॥ ४६॥ व्यास उवाच । इत्याभाष्य कुरुश्रेष्ठ रक्तबीजो महासुरः । जगाम रथमारुह्य स्वसैन्यपरिवारितः ॥ ४७॥ हस्त्यश्वरथपादातवृन्दैश्च परिवेष्टितः । निर्जगाम रथारूढो देवीं शैलोपरिस्थिताम् ॥ ४८॥ तमागतं समालोक्य देवी शङ्खमवादयत् । भयदं सर्वदैत्यानां देवानां मोदवर्धनम् ॥ ४९॥ श्रुत्वा शङ्खस्वनं चोग्रं रक्तबीजोऽतिवेगवान् । गत्वा समीपे चामुण्डां बभाषे वचनं मृदु ॥ ५०॥ रक्तबीज उवाच । बाले किं मां भीषयसि मत्वा त्वं कातरं किल । शङ्खनादेन तन्वङ्गि वेत्सि किं धूम्रलोचनम् ॥ ५१॥ रक्तबीजोऽस्मि नाम्नाहं त्वत्सकाशमिहागतः । युद्धेच्छा चेत्पिकालापे सज्जा भव भयं न मे ॥ ५२॥ पश्याद्य मे बलं कान्ते दृष्टा ये कातरास्त्वया । नाहं पङ्क्तिगतस्तेषां कुरु युद्धं यथेच्छसि ॥ ५३॥ वृद्धाश्च सेविताः पूर्वं नीतिशास्त्रं श्रुतं त्वया । पतितं चार्थविज्ञानं विद्वद्गोष्ठी कृताथ वा ॥ ५४॥ साहित्यतन्त्रविज्ञानं चेदस्ति तव सुन्दरि । श‍ृणु मे वचनं पथ्यं तथ्यं प्रमितिबृंहितम् ॥ ५५॥ रसानाञ्च नवानां वै द्वावेव मुख्यतां गतौ । श‍ृङ्गारकः शान्तिरसो विद्वज्जनसभासु च ॥ ५६॥ तयोः श‍ृङ्गार एवादौ नृपभावे प्रतिष्ठितः । विष्णुर्लक्ष्म्या सहास्ते वै सावित्र्या चतुराननः ॥ ५७॥ शच्येन्द्रः शैलसुतया शङ्करः सह शेरते । वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः ॥ ५८॥ एवं सर्वे प्राणभृतः संयोगरसिका भृशम् । अप्राप्तभोगविभवा ये चान्ये कातरा नराः ॥ ५९॥ भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः । असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः ॥ ६०॥ मधुरालापनिपुणै रताः शान्तिरसे हि ते । क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे ॥ ६१॥ लोभे क्रोधे च दुर्धर्षे मोहे मतिविनाशके । तस्मात्त्वमपि कल्याणि कुरु कान्तं मनोहरम् ॥ ६२॥ शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् । व्यास उवाच । इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः । श्रुत्वा जहास चामुण्डा कालिका चाम्बिका तथा ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनं नाम सस्तविंशोऽध्यायः ॥ ५.२७॥

५.२८ अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।

व्यास उवाच । कृत्वा हास्यं ततो देवी तमुवाच विशाम्पते । मेघगम्भीरया वाचा युक्तियुक्तमिदं वचः ॥ १॥ पूर्वमेव मया प्रोक्तं मन्दात्मन् किं विकत्थसे । दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम् ॥ २॥ सदृशो मम रूपेण बलेन विभवेन च । त्रिलोक्यां यदि कोऽपि स्यात्तं पतिं प्रवृणोम्यहम् ॥ ३॥ ब्रूहि शुम्भं निशुम्भञ्च प्रतिज्ञा मे पुरा कृता । तस्माद्युध्यस्व जित्वा मां विवाहं विधिवत्कुरु ॥ ४॥ त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये । सङ्ग्रामं कुरु पातालं गच्छ वा पतिना सह ॥ ५॥ व्यास उवाच । तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः । मुमोच तरसा बाणान्सिंहस्योपरि दारुणान् ॥ ६॥ अम्बिका ताच्छरान्वीक्ष्य गगने पन्नगोपमान् । चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात् ॥ ७॥ अन्यैर्जघान विशिखै रक्तबीजं महासुरम् । अम्बिकाचापनिर्मुक्तैः कर्णाकृष्टैः शिलाशितैः ॥ ८॥ देवीबाणहतः पापो मूर्च्छामाप रथोपरि । पतिते रक्तबीजे तु हाहाकारो महानभूत् ॥ ९॥ सैनिकाश्चुक्रुशुः सर्वे हताः स्म इति चाब्रुवन् । ततो बुम्बारवं श्रुत्वा शुम्भः परमदारुणम् ॥ १०॥ उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह । शुम्भ उवाच । निर्यान्तु दानवाः सर्वे काम्बोजाः स्वबलैर्वृताः ॥ ११॥ अन्येऽप्यतिबलाः शूराः कालकेया विशेषतः । व्यास उवाच । इत्याज्ञप्तं बलं सर्वं शुम्भेन च चतुर्विधम् ॥ १२॥ निर्जगाम मदाऽऽविष्टं देवीसमरमण्डले । तमागतं समालोक्य चण्डिका दानवं बलम् ॥ १३॥ घण्टानादं चकाराशु भीषणं भयदं मुहुः । ज्यास्वनं शङ्खनादञ्च चकार जगदम्बिका ॥ १४॥ तेन नादेन सा जाता काली विस्तारितानना । श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्च वाहनम् ॥ १५॥ जगर्ज सोऽपि बलवाञ्जनयन्भयमद्भुतम् । तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्च्छिताः ॥ १६॥ सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः । तस्मिन्नेवायते युद्धे दारुणे लोमहर्षणे ॥ १७॥ ब्रह्मादीनाञ्च देवानां शक्तयश्चण्डिकां ययुः । यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ॥ १८॥ तादृग्रूपास्तदा देव्यः प्रययुः समराङ्गणे । ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः ॥ १९॥ आगता ब्रह्मणः शक्तिर्ब्रह्माणीति प्रतिश्रुता । वैष्णवी गरुडारूढा शङ्खचक्रगदाधरा ॥ २०॥ पद्महस्ता समायाता पीताम्बरविभूषिता । शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी ॥ २१॥ अर्धचन्द्रधरा देवी तथाहिवलया शिवा । कौमारी शिखिसंरूढा शक्तिहस्ता वरानना ॥ २२॥ युद्धकामा समायाता कार्तिकेयस्वरूपिणी । इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना ॥ २३॥ वज्रहस्तातिरोषाढ्या सङ्ग्रामाभिमुखी ययौ । वाराही शूकराकारा प्रौढप्रेतासना मता ॥ २४॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । याम्या च महिषारूढा दण्डहस्ता भयप्रदा ॥ २५॥ समायाताथ सङ्ग्रामे यमरूपा शुचिस्मिता । तथैव वारुणी शक्तिः कौबेरी च मदोत्कटा ॥ २६॥ एवंविधास्तथाऽऽकारा ययुः स्वस्वबलैर्वृताः । आगतास्ताः समालोक्य देवी मुदमवाप च ॥ २७॥ स्वस्था मुमुदिरे देवा दैत्याश्च भयमाययुः । ताभिः परिवृतस्तत्र शङ्करो लोकशङ्करः ॥ २८॥ समागम्य च सङ्ग्रामे चण्डिकामित्युवाच ह । हन्यन्तामसुराः शीघ्रं देवानां कार्यसिद्धये ॥ २९॥ निशुम्भं चैव शुम्भं च ये चान्ये दानवाः स्थिताः । हत्वा दैत्यबलं सर्वं कृत्वा च निर्भयं जगत् ॥ ३०॥ स्वानि स्वानि च धिष्ण्यानि समागच्छन्तु शक्तयः । देवा यज्ञभुजः सन्तु ब्राह्मणा यजने रताः ॥ ३१॥ प्राणिनः सन्तु सन्तुष्टाः सर्वे स्थावरजङ्गमाः । शमं यान्तु तथोत्पाता ईतयश्च तथा पुनः ॥ ३२॥ घनाः काले प्रवर्षन्तु कृषिर्बहुफला तथा । व्यास उवाच । एवं ब्रुवति देवेशे शङ्करे लोकशङ्करे ॥ ३३॥ चण्डिकाया शरीरात्तु निर्गता शक्तिरद्भुता । भीषणातिप्रचण्डा च शिवाशतनिनादिनी ॥ ३४॥ घोररूपाथ पञ्चास्यमित्युवाच स्मितानना । देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति ॥ ३५॥ दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् । निशुम्भञ्च मदोत्सिक्तं वचनान्मम शङ्कर ॥ ३६॥ मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै । देवाः स्वर्गे सुखं यान्तु तुराषाट् स्वासनं शभम् ॥ ३७॥ प्राप्नोतु त्रिदिवं स्थानं यज्ञभागांश्च देवताः । जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा ॥ ३८॥ तर्हि गच्छत पातालं तरसा यत्र दानवाः । अथवा बलमास्थाय युद्धेच्छा मरणाय चेत् ॥ ३९॥ तदाऽऽगच्छन्तु तृप्यन्तु मच्छिवाः पिशितेन वः । व्यास उवाच । तच्छ्रुत्वा वचनं तस्याः शूलपाणिस्त्वरान्वितः ॥ ४०॥ गत्वाऽऽह दैत्यराजानं शुम्भं सदसि संस्थितम् । शिव उवाच । राजन् दूतोऽहमम्बायास्त्रिपुरान्तकरो हरः ॥ ४१॥ त्वत्सकाशमिहायातो हितं कर्तुं तवाखिलम् । त्यक्त्वा स्वर्गं तथा भूमिं यूयं गच्छत सत्वरम् ॥ ४२॥ पातालं यत्र प्रह्लादो बलिश्च बलिनां वरः । अथवा मरणेच्छा चेत्तर्ह्यागच्छत सत्वरम् ॥ ४३॥ सङ्ग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै । इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे ॥ ४४॥ व्यास उवाच । इति दैत्यवरान्देवीवाक्यं पीयूषसन्निभम् । हितकृच्छ्रावयित्वा स प्रत्यायातश्च शूलभृत् ॥ ४५॥ ययासौ प्रेरितः शम्भुर्दूतत्वे दानवान्प्रति । शिवदूतीति विख्याता जाता त्रिभुवनेऽखिले ॥ ४६॥ तेऽपि श्रुत्वा वचो देव्याः शङ्करोक्तं तुदुष्करम् । युद्धाय निर्ययुः शीघ्रं दंशिताः शस्त्रपाणयः ॥ ४७॥ तरसा रणमागत्य चण्डिकां प्रति दानवाः । निर्जघ्नुश्च शरैस्तीक्ष्णैः कर्णाकृष्टैः शिलाशितैः ॥ ४८॥ कालिका शूलपातैस्तान् गदाशक्तिविदारितान् । कुर्वन्ती व्यचरत्तत्र भक्षयन्ती च दानवान् ॥ ४९॥ कमण्डलुजलाक्षेपगतप्राणान् महाबलान् । ब्रह्माणी चाकरोत्तत्र दानवान्समराङ्गणे ॥ ५०॥ माहेश्वरी वृषारूढा त्रिशूलेनातिरंहसा । जघान दानवान्सङ्ख्ये पातयामास भूतले ॥ ५१॥ वैष्णवी चक्रपातेन गदापातेन दानवान् । गतप्राणांश्चकाराशु चोत्तमाङ्गविवर्जितान् ॥ ५२॥ ऐन्द्री वज्रप्रहारेण पातयामास भूतले । ऐरावतकराघातपीडितान्दैत्यपुङ्गवान् ॥ ५३॥ वाराही तुण्डघातेन दंष्ट्राग्रपातनेन च । जघान क्रोधसंयुक्ता शतशो दैत्यदानवान् ॥ ५४॥ नारसिंही नखैस्तीव्रैर्दारितान्दैत्यपुङ्गवान् । भक्षयन्ती चचाराजौ ननाद च मुहुर्मुहुः ॥ ५५॥ शिवदूती अट्टहासैः पातयामास भूतले । तांश्चखादाथ चामुण्डा कालिका च त्वरान्विता ॥ ५६॥ शिखिसंस्था च कौमारी कर्णाकृष्टैः शिलाशितैः । निजघान रणे शत्रून्देवानां च हिताय वै ॥ ५७॥ वारुणी पाशसम्बद्धान्दैत्यान्समरमस्तके । पातयामास तत्पृष्ठे मूर्च्छितान्गतचेतनान् ॥ ५८॥ एवं मातृगणेनाजावतिवीर्यपराक्रमम् । मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत् ॥ ५९॥ बुम्बारवस्तु सुमहानभूत्तत्र बलार्णवे । पुष्पवृष्टिं तदा देवाश्चक्रुर्देव्या गणोपरि ॥ ६०॥ तच्छ्रुत्वा निनदं घोरं जयशब्दं च दानवाः । रक्तबीजश्चुकोपाशु दृष्ट्वा दैत्यान्पलायितान् ॥ ६१॥ गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः । रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा ॥ ६२॥ सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्भुतम् । आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे रक्तबीजेन देव्या युद्धवर्णनं नामाष्टाविशोऽध्यायः ॥ ५.२८॥

५.२९ एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।

व्यास उवाच । वरदानमिदं तस्य दानवस्य शिवार्पितम् । अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम् ॥ १॥ तस्य देहाद्रक्तबिन्दुर्यदा पतति भूतले । समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः ॥ २॥ असङ्ख्याता महावीर्या दानवा रक्तसम्भवाः । प्रभवन्त्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः ॥ ३॥ स तेन वरदानेन दर्पितः क्रोधसंयुतः । अभ्यगात्तरसा सङ्ख्ये हन्तुं देवीं सकालिकाम् ॥ ४॥ स दृष्ट्वा वैष्णवीं शक्तिं गरुडोपरिसंस्थिताम् । शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम् ॥ ५॥ गदया वारयामास शक्तिः सा शक्तिसंयुता । अताडयच्च चक्रेण रक्तबीजं महासुरम् ॥ ६॥ रथाङ्गहतदेहात्तु बहु सुस्राव शोणितम् । वज्राहतगिरेः श‍ृङ्गान्निर्झरा इव गैरिका ॥ ७॥ यत्र यत्र यदा भूमौ पतन्ति रक्तबिन्दवः । समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः ॥ ८॥ ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च । रक्तबीजं क्रुधाऽऽविष्टा निःससार च शोणितम् ॥ ९॥ ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः । तद्वीर्याश्च तदाकारा सायुधा युद्धदुर्मदाः ॥ १०॥ ब्रह्माणी ब्रह्मदण्डेन कुपिता ह्यहनद् भृशम् । माहेश्वरी त्रिशूलेन दारयामास दानवम् ॥ ११॥ नारसिंही नखाघातैस्तं विव्याध महासुरम् । अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम् ॥ १२॥ कौमारी च तथा शक्त्या वक्षस्येनमताडयत् । सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः ॥ १३॥ गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् । शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः ॥ १४॥ तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः । जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम् ॥ १५॥ तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् । तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः ॥ १६॥ रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः । सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम् ॥ १७॥ प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः । भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः ॥ १८॥ कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः । महाकाया महावीर्या दानवा रक्तसम्भवाः ॥ १९॥ एकैव चण्डिकात्रास्ति तथा काली च मातरः । एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत् ॥ २०॥ निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः । आगमिष्यति सङ्ग्रामे ततोऽनर्थो महान्भवेत् ॥ २१॥ व्यास उवाच । एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् । यदा तदाम्बिका प्राह कालीं कमललोचनाम् ॥ २२॥ चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् । मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा ॥ २३॥ भक्षयन्ती चर रणे दानवानद्य कामतः । हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा ॥ २४॥ तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च । बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम् ॥ २५॥ भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे । एवमेषां क्षयो नूनं भविष्यति न चान्यथा ॥ २६॥ घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा । पिबन्ती क्षतजं सर्वं यतमानारिसङ्क्षये ॥ २७॥ इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् । इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम् ॥ २८॥ व्यास उवाच । इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा । पपौ च क्षतजं सर्वं रक्तबीजशरीरजम् ॥ २९॥ अम्बिका तं जघानाशु खड्गेन मुसलेन च । चखाद देहशकलांश्चामुण्डा तान्कृशोदरी ॥ ३०॥ सोऽपि क्रुद्धो गदाघातैश्चामुण्डां समघातयत् । तथापि सा पपावाशु क्षतजं तमभक्षयत् ॥ ३१॥ येऽन्ये रुधिरजाः क्रूरा रक्तबीजा महाबलाः । तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः ॥ ३२॥ कृत्रिमा भक्षिताः सर्वे यस्तु स्वाभाविकोऽसुरः । सोऽपि प्रपातितो हत्वा खड्गेनातिविखण्डितः ॥ ३३॥ रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे । पलायनं ततः कृत्वा गतास्ते भयकम्पिताः ॥ ३४॥ हाहेति विब्रुवन्तस्ते शुम्भं प्रोचुः सविह्वलाः । रुथिरारक्तदेहाश्च विगतास्त्रा विचेतसः ॥ ३५॥ राजन्नम्बिकया रक्तबीजोऽसौ विनिपातितः । चामुण्डा तस्य देहात्तु पपौ सर्वं च शोणितम् ॥ ३६॥ ये चान्ये दानवाः शूरा वाहनेनातिरंहसा । सिंहेन निहताः सर्वे काल्या च भक्षिताः परे ॥ ३७॥ वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम् । चरितञ्च तथा देव्याः सङ्ग्रामे परमाद्भुतम् ॥ ३८॥ अजेयेयं महाराज सर्वथा दैत्यदानवैः । गन्धर्वासुरयक्षैश्च पन्नगोरगराक्षसैः ॥ ३९॥ अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् । युध्यमाना महाराज वाहनैरायुधैर्युताः ॥ ४०॥ ताभिः सर्वं हतं सैन्यं दानवानां वरायुधैः । रक्तबीजोऽपि राजेन्द्र तरसा विनिपातितः ॥ ४१॥ एकापि दुःसहा देवी किं पुनस्ताभिरन्विता । सिंहोऽपि हन्ति सङ्ग्रामे राक्षसानमितप्रभः ॥ ४२॥ अतो विचार्य सचिवैर्यद्युक्तं तद्विधीयताम् । न वैरमनया युक्तं सन्धिरेव सुखप्रदः ॥ ४३॥ आश्चर्यमेतदखिलं यन्नारी हन्ति राक्षसान् । रक्तबीजोऽपि निहतः पीतं तस्यापि शोणितम् ॥ ४४॥ अन्ये निपातिता दैत्याः सङ्ग्रामेऽम्बिकया नृप । चामुण्डया च मांसं वै भक्षितं सकलं रणे ॥ ४५॥ वरं पातालगमनं तस्याः सेवाथवा वरा । न तु युद्धं महाराज कार्यमम्बिकया सह ॥ ४६॥ न नारी प्राकृता ह्येषा देवकार्यार्थसाधिनी । मायेयं प्रबला देवी क्षपयन्तीयमुत्थिता ॥ ४७॥ व्यास उवाच । इति तेषां वचस्तथ्यं श्रुत्वा कालविमोहितः । मुमूर्षुः प्रत्युवाचेदं शुम्भः प्रस्फुरिताधरः ॥ ४८॥ शुम्भ उवाच । यूयं गच्छत पातालं शरणं वा भयातुराः । हनिष्याम्यहमद्यैव ताञ्च ताश्च समुद्यतः ॥ ४९॥ जित्वा सर्वान्सुरानाजौ कृत्वा राज्यं सुपुष्कलम् । कथं नारीभयोद्विग्नः पातालं प्रविशाम्यहम् ॥ ५०॥ निहत्य पार्षदान्सर्वान् रक्तबीजमुखान् रणे । प्राणत्राणाय गच्छामि हित्वा किं विपुलं यशः ॥ ५१॥ मरणं त्वनिवार्यं वै प्राणिनां कालकल्पितम् । तद्भयं जन्मनोपात्तं त्यजेत्को दुर्लभं यशः ॥ ५२॥ निशुम्भाहं गमिष्यामि रथारूढो रणाजिरे । हत्वा तामागमिष्यामि नागमिष्यामि चान्यथा ॥ ५३॥ त्वं तु सेनायुतो वीर पार्ष्णिग्राहो भवस्व मे । तरसा तां शरैस्तीक्ष्णैर्नारीं नय यमालये ॥ ५४॥ निशुम्भ उवाच । अहमद्य हनिष्यामि गत्वा दुष्टाञ्च कालिकाम् । आगमिष्याम्यहं शीघ्रं गृहीत्वा तामथाम्बिकाम् ॥ ५५॥ मा चिन्तां कुरु राजेन्द्र वराकायास्तु कारणे । क्वैषा बाला क्व मे बाहुवीर्यं विश्ववशङ्करम् ॥ ५६॥ त्यक्त्वाऽऽर्तिं विपुलां भ्रातर्भुङ्क्ष भोगाननुत्तमान् । आनयिष्याम्यहं कामं मानिनीं मानसंयुताम् ॥ ५७॥ मयि तिष्ठति ते राजन्न युक्तं गमनं रणे । गत्वाहमानयिष्यामि तवार्थे वै जयश्रियम् ॥ ५८॥ व्यास उवाच । इत्युक्त्वा भ्रातरं ज्येष्ठं कनीयान्बलगर्वितः । रथमास्थाय विपुलं सन्नद्धः स्वबलावृतः ॥ ५९॥ जगाम तरसा तूर्णं सङ्गरे कृतमङ्गलः । संस्तुतो बन्दिसूतैश्च सायुधः सपरिष्करः ॥ ६०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्यासह युद्धकरणाय निशुम्भप्रयाणं नामकोनत्रिंशोऽध्यायः ॥ ५.२९॥

५.३० त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।

व्यास उवाच । निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा । सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ १॥ तमाजगाम शुम्भोऽपि स्वबलेन समावृतः । प्रेक्षकोऽभूद्रणे राजा सङ्ग्रामरसपण्डितः ॥ २॥ गगने संस्थिता देवास्तदाभ्रपटलावृताः । दिदृक्षवस्तु सङ्ग्रामे सेन्द्रा यक्षगणास्तथा ॥ ३॥ निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् । चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम् ॥ ४॥ मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे । वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः ॥ ५॥ उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः । मरणायागतौ कालि मत्समीपमिहाधुना ॥ ६॥ दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा । जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया ॥ ७॥ आशा बलवती ह्येषा न जहाति नरं क्वचित् । भग्नं हृतबलं नष्टं गतपक्षं विचेतनम् ॥ ८॥ आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ । निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ ॥ ९॥ आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ । पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ ॥ १०॥ व्यास उवाच । इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः । छादयामास तरसा निशुम्भं पुरतः स्थितम् ॥ ११॥ दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः । तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ १२॥ केसरी केशजालानि धुन्वानः सैन्यसागरम् । गाहयामास बलवान्सरसीं वारणो यथा ॥ १३॥ नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् । चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान् ॥ १४॥ एवं विमथ्यमाने तु सैन्ये केसरिणा तदा । अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः ॥ १५॥ अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः । सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः ॥ १६॥ तत्राजगाम तरसा शुम्भः सैन्यसमावृतः । निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम् ॥ १७॥ तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् । रौद्ररसयुतां कान्तां श‍ृङ्गाररससंयुताम् ॥ १८॥ तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् । सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा ॥ १९॥ विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा । मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः ॥ २०॥ तं तथा दानवं देवी स्मितपूर्वमिदं वचः । बभाषे श‍ृण्वतां तेषां दैत्यानां रणमस्तके ॥ २१॥ गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् । जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च ॥ २२॥ अथवा मच्छराघातहतप्राणा रणाजिरे । प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः ॥ २३॥ कातरत्वं च शूरत्वं न भवत्येव सर्वथा । ददाम्यभयदानं वै यान्तु सर्वे यथासुखम् ॥ २४॥ व्यास उवाच । इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः । निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम् ॥ २५॥ धावमानस्तु तरसासिना सिंहं मदोत्कटम् । जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम् ॥ २६॥ ततो देवी स्वगदया वञ्चयित्वासिपातनम् । ताडयामास तं बाहोर्मूले परशुना तदा ॥ २७॥ खड्गेन निहतः सोऽपि बाहुमूले महामदः । संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा ॥ २८॥ सापि घण्टास्वनं घोरं चकार भयदं नृणाम् । पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती ॥ २९॥ एवं परस्परं युद्धं बभूवातिभयप्रदम् । देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ ३०॥ पलादाः पक्षिणः क्रूराः सारमेयाश्च जम्बुकाः । ननृतुश्चातिसन्तुष्टा गृध्राः कङ्काश्च वायसाः ॥ ३१॥ रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः । रुधिरस्रावसंयुक्तैर्गजाश्वदेहसङ्कुला ॥ ३२॥ पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः । प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम् ॥ ३३॥ सिंहं जघान गदया मस्तके मदगर्वितः । प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत् ॥ ३४॥ सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् । प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत् ॥ ३५॥ देव्युवाच । तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव । ग्रीवायां प्रेरयाम्यस्माद् गन्तासि यमसादनम् ॥ ३६॥ व्यास उवाच । इत्युक्त्वा तरसा देवी कृपाणेन समाहिता । चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका ॥ ३७॥ सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः । बभ्राम च गदापाणिस्त्रासयन्देवतागणान् ॥ ३८॥ देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ । पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः ॥ ३९॥ तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे । हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते ॥ ४०॥ त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः । जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम् ॥ ४१॥ तानागतान्सुसम्प्रेक्ष्य शुम्भः शत्रुनिषूदनः । पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ॥ ४२ तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रणता भृशम् । राजंस्ते निहतो भ्राता शेते समरमूर्धनि ॥ ४३॥ तया निपातिताः शूरा ये च तेऽप्यनुजानुगाः । वयं त्वां कथितुं सर्वं वृत्तान्तं समुपागताः ॥ ४४॥ निशुम्भो निहतस्तत्र तया चण्डिकयाधुना । न हि युद्धस्य कालोऽद्य तव राजन् रणाङ्गणे ॥ ४५॥ देवकार्यं समुद्दिश्य कापीयं परमाङ्गना । हन्तुं दैत्यकुलं नूनं प्राप्तेति परिचिन्तय ॥ ४६॥ नैषा प्राकृतयोषैव देवी शक्तिरनुत्तमा । अचिन्त्यचरिता क्वापि दुर्ज्ञेया दैवतैरपि ॥ ४७॥ नानारूपधरातीव मायामूलविशारदा । विचित्रभूषणा देवी सर्वायुधधरा शुभा ॥ ४८॥ गहना गूढचरिता कालरात्रिरिवापरा । अपारपारगा पूर्णा सर्वलक्षणसंयुता ॥ ४९॥ अन्तरिक्षस्थिता देवास्तां स्तुवन्त्यकुतोभयाः । देवकार्यञ्च कुर्वाणां श्रीदेवीं परमाद्भुताम् ॥ ५०॥ पलायनं परो धर्मः सर्वथा देहरक्षणम् । रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते ॥ ५१॥ सङ्ग्रामे विजयो राजन् भविता ते न संशयः । कालः करोति बलिनं समये निर्बलं क्वचित् ॥ ५२॥ तं पुनः सबलं कृत्वा जयायोपदधाति हि । दातारं याचकं कालः करोति समये क्वचित् ॥ ५३॥ भिक्षुकं धनदातारं करोति समयान्तरे । विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः ॥ ५४॥ इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् । तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना ॥ ५५॥ सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः । एकैव च गतिर्नास्ति कालस्य किल भूपते ॥ ५६॥ नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् । कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा ॥ ५७॥ उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः । प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः ॥ ५८॥ करदास्ते कृताः पूर्वं कालेन सम्मुखेन च । तेनैव विमुखेनाद्य बलिनोऽबलयासुराः ॥ ५९॥ निहता नितरां कालः करोति च शुभाशुभम् । नैवात्र कारणं काली नैव देवाः सनातनाः ॥ ६०॥ यथा ते रोचते राजंस्तथा कुरु विमृश्य च । कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः ॥ ६१॥ त्वदग्रतो गतः शक्रो भग्नः सङ्ख्ये निरायुधः । तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः ॥ ६२॥ तथा त्वमपि राजेन्द्र वीक्ष्य कालवशं जगत् । पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि ॥ ६३॥ मृते त्वयि महाराज शत्रवस्ते मुदान्विताः । मङ्गलानि प्रगायन्तो विचरिष्यन्ति सर्वतः ॥ ६४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनं नाम त्रिंशोऽध्यायः ॥ ५.३०॥

५.३१ एकत्रिंशोऽध्यायः । शुम्भवधः ।

व्यास उवाच । इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तथा । उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ १॥ शुम्भ उवाच । जाल्माः किं श्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे । निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् ॥ २॥ कालः कर्ता शुभानां वाशुभानां बलवत्तरः । का चिन्ता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥ ३॥ यद्भवति तद्भवतु यत्करोति करोतु तत् । न मे चिन्तास्ति कुत्रापि मरणाज्जीवनात्तथा ॥ ४॥ स कालोऽप्यन्यथाकर्तुं भावितो नेशते क्वचित् । न वर्षति च पर्जन्यः श्रावणे मासि सर्वथा ॥ ५॥ कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने । अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्वयम् ॥ ६॥ कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् । दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः ॥ ७ दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः ॥ ८ रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा । तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ॥ ९॥ प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसम्मिते । निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥ १०॥ चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल । पतन्ति भवनात्पञ्च नव चेन्द्रास्तथा पुनः ॥ ११॥ तथैव द्विगुणे विष्णुर्मरणायोपकल्पते । तथैव द्विगुणे काले शङ्करः शान्तिमेति च ॥ १२॥ का चिन्ता मरणे मूढा निश्चले दैवनिर्मिते । मही महीधराणाञ्च नाशः सूर्यशशाङ्कयोः ॥ १३॥ जातस्य हि ध्रुवं मृत्युर्धुवं जन्म मृतस्य च । अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् ॥ १४॥ रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे । जयो वा मरणं वापि भवत्वद्यैव दैवतः ॥ १५॥ इत्युक्त्वा सैनिकाञ्छुम्भो रथमास्थाय सत्वरः । प्रययावम्बिका यत्र संस्थिता तु हिमाचले ॥ १६॥ सैन्यं प्रचलितं तस्य सङ्गे तत्र चतुर्विधम् । हस्त्यश्वरथपादातिसंयुतं सायुधं बहु ॥ १७॥ तत्र गत्वाचले शुम्भः संस्थितां जगदम्बिकाम् । त्रैलोक्यमोहिनीं कान्तामपश्यत्सिंहवाहिनीम् ॥ १८॥ सर्वाभरणभूषाढ्यां सर्वलक्षणसंवृताम् । स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः ॥ १९॥ पुष्पैश्च पूज्यमानाञ्च मन्दारपादपोद्भवैः । कुर्वाणां शङ्खनिनदं घण्टानादं मनोहरम् ॥ २०॥ दृष्ट्वा तां मोहमगमच्छुम्भः कामविमोहितः । पञ्चबाणाहतः कामं मनसा समचिन्तयत् ॥ २१॥ अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् । सौकुमार्यञ्ज धैर्यञ्च परस्परविरोधि यत् ॥ २२॥ सुकुमारातितन्वङ्गी सद्यः प्रकटयौवना । चित्रमेतदसौ बाला कामभावविवर्जिता ॥ २३॥ कामकान्तासमा रूपे सर्वलक्षणलक्षिता । अम्बिकेयं किमेतत्तु हन्ति सर्वान्महाबलान् ॥ २४॥ उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् । न मन्त्रा वा मरालाक्षीसाधने सन्निधौ मम ॥ २५॥ सर्वमन्त्रमयी ह्येषा मोहिनी मदगर्विता । सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी ॥ २६॥ पातालगमनं मेऽद्य न युक्तं समराङ्गणात् । सामदानविभेदैश्च नेयं साध्या महाबला ॥ २७॥ किं कर्तव्यं च गन्तव्यं विषमे समुपस्थिते । मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ॥ २८॥ मरणमृषिभिः प्रोक्तं सङ्गरे मङ्गलास्पदम् । यत्तत्समानबलयोर्योधयोर्युध्यतोः किल ॥ २९॥ प्राप्तेयं दैवरचिता नारी नरशतोत्तमा । नाशायास्मत्कुलस्येह सर्वथातिबलाबला ॥ ३०॥ वृथा किं सामवाक्यानि मया योज्यानि साम्प्रतम् । हननायागता ह्येषा किं नु साम्ना प्रसीदति ॥ ३१॥ न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता । भेदस्तु विफलः कामं सर्वदेववशानुगा ॥ ३२॥ तस्मात्तु मरणं श्रेयो न सङ्ग्रामे पलायनम् । जयो वा मरणं वाद्य भवत्वेव यथाविधि ॥ ३३॥ व्यास उवाच । इति सञ्चिन्त्य मनसा शुम्भः सत्त्वाश्रितोऽभवत् । युद्धाय सुस्थिरो भूत्वा तामुवाच पुरःस्थिताम् ॥ ३४॥ देवि युध्यस्व कान्तेऽद्य मृथायं ते परिश्रमः । मूर्खासि किल नारीणां नायं धर्मः कदाचन ॥ ३५॥ नारीणां लोचने बाणा भ्रुवावेव शरासनम् । हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः ॥ ३६॥ सन्नाहश्चाङ्गरागोऽत्र रथश्चापि मनोरथः । मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन ॥ ३७॥ अन्यास्त्रधारणं स्त्रीणां विडम्बनमसंशयम् । लज्जैव भूषणं कान्ते न च धार्ष्ट्यं कदाचन ॥ ३८॥ युध्यमाना वरा नारी कर्कशेवाभिदृश्यते । स्तनौ सङ्गोपनीयौ वा धनुषः कर्षणे कथम् ॥ ३९॥ क्व मन्दगमनं कुत्र गदामादाय धावनम् । बुद्धिदा कालिका तेऽत्र चामुण्डा परनायिका ॥ ४०॥ चण्डिका मन्त्रमध्यस्था लालनेऽसुस्वरा शिवा । वाहनं मृगराडास्ते सर्वसत्त्वभयङ्करः ॥ ४१॥ वीणानादं परित्यज्य घण्टानादं करोषि यत् । रूपयौवनयोः सर्वं विरोधि वरवर्णिनि ॥ ४२॥ यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि । लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥ ४३॥ लम्बपादा कुदन्ती च मार्जारनयनाकृतिः । ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव ॥ ४४॥ कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् । ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति ॥ ४५॥ हन्तुं त्वां मृगशावाक्षि कामकान्तोपमे मृधे । व्यास उवाच । इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका ॥ ४६॥ स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम । देव्युवाच । किं विषीदसि मन्दात्मन् कामबाणविमोहितः ॥ ४७॥ प्रेक्षिकाहं स्थिता मूढ कुरु कालिकया मृधम् । चामुण्डया वा कुर्वेते तव योग्ये रणाङ्गणे ॥ ४८॥ प्रहरस्व यथाकामं नाहं त्वां योद्धमुत्सहे । इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा ॥ ४९॥ जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे । व्यास उवाच । इत्युक्ता कालिका कालप्रेरिता कालरूपिणी ॥ ५०॥ गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा । तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ ५१॥ पश्यतां सर्वदेवानां मुनीनाञ्च महात्मनाम् । गदामुद्यम्य शुम्भोऽथ जघान कालिकां रणे ॥ ५२॥ कालिका दैत्यराजानं गदया न्यहनद् भृशम् । बभञ्जास्य रथं चण्डी गदया कनकोज्ज्वलम् ॥ ५३॥ खरान्हत्वा जघानाशु दारुकं दारुणस्वना । स पदातिर्गदां गुर्वीं समादाय क्रुधान्वितः ॥ ५४॥ कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा । वञ्चयित्वा गदाघातं खड्गमादाय सत्वरा ॥ ५५॥ चिच्छेदास्य भुजं सव्यं सायुधं चन्दनार्चितम् । स छिन्नबाहुर्विरथो गदापाणिः परिप्लुतः ॥ ५६॥ अचिरेण समागम्य कालिकामहनत्तदा । काली च करवालेन भुजं तस्याथ दक्षिणम् ॥ ५७॥ चिच्छेद प्रहसन्ती सा सगदं किल साङ्गदम् । कर्तुं पादप्रहारं स कुपितः प्रययौ जवात् ॥ ५८॥ काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता । सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन् ॥ ५९॥ धावमानो ययावाशु कालिकां भीषयन्निव । तमागच्छन्तमालोक्य कालिका कमलोपमम् ॥ ६०॥ चकर्त मस्तकं कण्ठाद्रुधिरौघवहं भृशम् । छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः ॥ ६१॥ प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् । गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः ॥ ६२॥ तुष्टुवुस्तां तदा देवीं चामुण्डां कालिकां तथा । ववुर्वाताः शिवास्तत्र दिशश्च विमला भृशम् ॥ ६३॥ बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः । हतशेषाश्च ये दैत्याः प्रणम्य जगदम्बिकाम् ॥ ६४॥ त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप । एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम् ॥ ६५॥ शुम्भादीनां वधं चैव सुराणां रक्षणं तथा । एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः ॥ ६६॥ श‍ृण्वन्ति च सदा भक्त्या ते कृतार्था भवन्ति हि । अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु ॥ ६७॥ रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् । शत्रुतो न भयं तस्य य इदं चरितं शुभम् । श‍ृणोति पठते नित्यं मुक्तिमाञ्जायते नरः ॥ ६८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे शुम्भवधो नामेकत्रिंशोऽध्यायः ॥ ५.३१॥

५.३२ द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।

जनमेजय उवाच । महिमा वर्णितः सम्यक्चण्डिकायास्त्वया मुने । केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ १॥ प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् । आराध्य कामदां देवीं कथयस्व कृपानिधे ॥ २॥ उपासनाविधिं ब्रह्मंस्तथा पूजाविधिं वद । विस्तरेण महाभाग होमस्य च विधिं पुनः ॥ ३॥ सूत उवाच । इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः । प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥ ४॥ व्यास उवाच । स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः । बभूव परमोदारः प्रजापालनतत्परः ॥ ५॥ सत्यवादी कर्मपरो ब्राह्मणानाञ्च पूजकः । गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥ ६॥ दानशीलोऽविरोधी च धनुर्वेदैकपारगः । एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥ ७॥ बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् । हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः ॥ ८॥ कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः । सुरथः सैन्यमादाय सम्मुखः समपद्यत ॥ ९॥ युद्धं समभवद्घोरं तस्य तैरतिदारुणैः । म्लेच्छानां तु बलं स्वल्पं राज्ञस्द्बलमद्भुतम् ॥ १०॥ तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः । भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमण्डितम् ॥ ११॥ चिन्तयामास मेधावी राजा नीतिविचक्षणः । प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान् ॥ १२॥ स्थानं गृहीत्वा विपुलं परिखादुर्गमण्डितम् । कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम् ॥ १३॥ मन्त्रिणः शत्रुवशगा मन्त्रयोग्या न ते किल । किं करोमीति मनसा भूपतिः समचिन्तयत् ॥ १४॥ कदाचित्ते गहीत्वा मां पापाचाराः पराश्रिताः । शत्रुभ्योऽथ प्रदास्यन्ति तदा किं वा भविष्यति ॥ १५॥ पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन । किन्न ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥ १६॥ भ्रातरं पितरं मित्रं सुहृदं बान्धवं तथा । गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥ १७॥ तस्मान्मया न कर्तव्यो विश्वासः सर्वथाधुना । मन्त्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ॥ १८॥ इति सञ्चिन्त्य मनसा राजा परमदुर्मनाः । एकाकी हयमारुह्य निर्जगाम पुरात्ततः ॥ १९॥ असहायोऽथ निर्गत्य गहनं वनमाश्रितः । चिन्तयामास मेधावी क्व गन्तव्यं मया पुनः ॥ २०॥ योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् । ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥ २१॥ बहुवृक्षसमायुक्तं नदीपुलिनसंश्रितम् । निर्वैरश्वापदाकीर्णं कोकिलारावमण्डितम् ॥ २२॥ शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् । नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम् ॥ २३॥ होमधूमसुगन्धेन प्रीतिदं प्राणिनां सदा । वेदध्वनिसमाक्रान्तं स्वर्गादपि मनोहरम् ॥ २४॥ दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः । भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे ॥ २५॥ आसज्य पादपेऽश्वं तु जगाम विनयान्वितः । दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥ २६॥ मृगाजिनासनं शान्तं तपसातिकृशं ऋजुम् । अध्यापयन्तं शिष्यांश्च वेदशास्त्रार्थदर्शिनम् ॥ २७॥ रहितं क्रोधलोभाद्यैर्द्वन्द्वातीतं विमत्सरम् । आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ॥ २८॥ तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा । तदग्रेऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥ २९॥ उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः । शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा ॥ ३०॥ उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया । अर्ध्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम् ॥ ३१॥ पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिन्तापरः कथम् । कथयस्व यथाकामं संवृतं कारणं त्विह ॥ ३२॥ किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् । करिष्ये वाञ्छितं काममसाध्यमपि यत्तव ॥ ३३॥ राजोवाच । सुरथो नाम राजाहं शत्रुभिश्च पराजितः । त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः ॥ ३४॥ यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः । करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले ॥ ३५॥ शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवान्तिकम् । त्रायस्व मुनिशार्दूल शरणागतवत्सल ॥ ३६॥ ऋषिरुवाच । निर्भयं वस राजेन्द्र नात्र ते शत्रवः किल । आगमिष्यन्ति बलिनो निश्चयं तपसो बलात् ॥ ३७॥ नात्र हिंसा प्रकर्तव्या वनवृत्त्वा नृपोत्तम । कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः ॥ ३८॥ व्यास उवाच । इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा । उवासाश्रम एवासौ फलमूलाशनः शुचिः ॥ ३९॥ कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः । चिन्तयामास चिन्तार्तो गृह एव गताशयः ॥ ४०॥ राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा । सम्पीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः ॥ ४१॥ गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः । जाताः स्युर्नात्र सन्देहः शत्रुणा परिपीडिताः ॥ ४२॥ सेवका मम सर्वे ते शत्रूणां वशवर्तिनः । दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥ ४३॥ धनं मे सुदुराचारैरसद्व्ययपरैः परैः । द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल ॥ ४४॥ कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः । न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ॥ ४५॥ इति चिन्तापरो राजा वृक्षमूलस्थितो यदा । तदाऽऽजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा ॥ ४६॥ नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः । पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम् ॥ ४७॥ कोऽसि कस्माच्च दीनोऽसि हरिणः शोकपीडितः । ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता ॥ ४८॥ व्यास उवाच । तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः । उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम् ॥ ४९॥ वैश्य उवाच । मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः । धनवान्धर्मनिपुणः सत्यवागनसूयकः ॥ ५०॥ पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः । (कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजां ।) स्वजनेन च सन्त्यक्तः प्राप्तोऽस्मि वनमाशु वै ॥ ५१॥ कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना । राजोवाच । सुरथो नाम राजाहं दस्युभिः पीडितोऽभवम् ॥ ५२॥ प्राप्तोऽस्मि गतराज्योऽत्र मन्त्रिभिः परिवञ्चितः । दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ॥ ५३॥ सुखेन विहरिष्यावो वनेऽत्र शुभपादपे । शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम ॥ ५४॥ (अत्रैव च यथाकामं सुखं तिष्ठ मया सह ।) वैश्य उवाच । कुटुम्बं मे निरालम्बं मया हीनं सुदुःखितम् । भविष्यति च चिन्ताऽऽर्तं व्याधिशोकोपतापितम् ॥ ५५॥ भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् । इति चिन्तातुरं चेतो न मे शाम्यति भूमिप ॥ ५६॥ कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च । स्वस्थं न मन्मनो राजन् गृहचिन्ताकुलं भृशम् ॥ ५७॥ राजोवाव यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः । तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते ॥ ५८॥ हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः । तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह ॥ ५९॥ वैश्य उवाच । मनो मे न स्थिरं राजन् भवत्यद्य सुदुःखितम् । चिन्तयात्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः ॥ ६०॥ राजोवाच । ममापि राज्यजं दुःखं दुनोति किल मानसम् । पृच्छावोऽद्य मुनिं शान्तं शोकनाशनमौषधम् ॥ ६१॥ व्यास उवाच । इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः । मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम् ॥ ६२॥ गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् । आसीनं सम्यगासीनः शान्तं शान्तिमुपागतः ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे सुरथराजसमाधि- वैश्ययोर्मुनिसमीपे गमनं नाम द्वात्रिंशोऽध्यायः ॥ ५.३२॥

५.३३ त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।

राजोवाव मुने वैश्योऽयमधुना वने मे मित्रतां गतः । पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम सङ्गमम् ॥ १॥ (कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः । न शान्तिमुपयात्येष तथापि मम साम्प्रतम् । गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते ।) निष्कारणञ्च मे चिन्ता हृदयान्न निवर्तते । हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः ॥ २॥ भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना । कोशक्षयं करिष्यन्ति रिपवोऽतिबलात्क्षणात् ॥ ३॥ इत्येवं चिन्तयानस्य न मे निद्रा तनौ सुखम् । जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि ॥ ४॥ जानतोऽपि मनो भ्रान्तं न स्थिरं भवति प्रभो । कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ ५॥ न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् । भ्रमोऽयमिति जानामि तथापि मम मानसः ॥ ६॥ मोहो नैवापसरति किं तत्कारणमद्भुतम् । स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत् ॥ ७॥ कारणं ब्रूहि मोहस्य ममास्य च दयानिधे । व्यास उवाच । इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥ ८॥ तमुवाच परं ज्ञानं शोकमोहविनाशनम् । ऋषिरुवाच । श‍ृणु राजन् प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥ ९॥ महामायेति विख्याता सर्वेषां प्राणिनामिह । ब्रह्मा विष्णुस्तथेशानस्तुराषाड् वरुणोऽनिलः ॥ १०॥ सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः । वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः ॥ ११॥ मायाधीनाश्च ते सर्वे भाजनं बन्धमोक्षयोः । तया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १२॥ तद्वशे वर्तते नूनं मोहजालेन यन्त्रितम् । त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाविलः ॥ १३॥ ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा । ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥ १४॥ तेऽपि रागवशाल्लोके भ्रमन्ति परिमोहिताः । पुरा सत्ययुगे राजन् विष्णुर्नारायणः स्वयम् ॥ १५॥ श्वेतद्वीपं समासाद्य चकार विपुलं तपः । वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये ॥ १६॥ अनश्वरसुखायासौ चिन्तयानस्ततः परम् । एकस्मिन्निर्जने देशे ब्रह्मापि परमाद्भुते ॥ १७॥ स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये । कदाचिद्वासुदेवोऽसौ स्थलान्तरमतिर्हरिः ॥ १८॥ तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया । चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात् ॥ १९॥ मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ । अन्योन्यं पृष्टवन्तौ तौ कस्त्वं कस्त्वमिति स्म ह ॥ २०॥ ब्रह्मा प्रोवाच तं देवं कर्ताहं जगतः किल । विष्णस्तमाह भो मूर्ख जगत्कर्ताहमच्युतः ॥ २१॥ त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः । सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥ २२॥ मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् । शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥ २३॥ मया तौ निहतौ कामं दानवौ मधुकैटभौ । कथं गर्वायसे मन्द मोहोऽयं त्यज साम्प्रतम् ॥ २४॥ न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते । ऋषिरुवाच । एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥ २५॥ स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः । प्रादुर्बभूव सहसा तयोर्विवदमानयोः ॥ २६॥ मध्ये लिङ्गं सुधाश्वेतं विपुलं दीर्घमद्भुतम् । आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥ २७॥ तौ सम्बोध्य महाभागौ विवदन्तौ परस्परम् । ब्रह्मन् विष्णो विवादं मा कुरुतां वां परस्परम् ॥ २८॥ लिङ्गस्यास्य परं पारमधस्तादुपरि धुवम् । यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि ॥ २९॥ एकः प्रयातु पातालमाकाशमपरोऽधुना । प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम् ॥ ३०॥ मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह । ऋषिरुवाच । तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ ॥ ३१॥ जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् । पातालमगमद्विष्णुर्ब्रह्माप्याकाशमेव च ॥ ३२॥ परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये । विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः ॥ ३३॥ न प्रापान्तं स लिङ्गस्य परिवृत्य ययौ स्थलम् । ब्रह्मागच्छत्ततश्चोर्ध्वं पतितं केतकीदलम् ॥ ३४॥ शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः । आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम् ॥ ३५॥ दर्शयित्वा च वितथमुवाच मदमोहितः । लिङ्गस्य मस्तकादेतद् गृहीतं केतकीदलम् ॥ ३६॥ अभिज्ञानाय चानीतं तव चित्तप्रशान्तये । श्रुत्वा तद्ब्रह्मणोवाक्यं दृष्ट्वा च केतकीदलम् ॥ ३७॥ हरिस्तं प्रत्युवाचेदं साक्षी कः कथयाधुना । यथार्थवादी मेधावी सदाचारः शुचि समः ॥ ३८॥ साक्षी भवति सर्वत्र विवादे समुपस्थिते । ब्रह्मोवाच । दूरदेशात्समायाति साक्षी कः समयेऽधुना ॥ ३९॥ यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति । इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम् ॥ ४०॥ वचनं प्राह तरसा शार्ङ्गिणं प्रत्यबोधयत् । शिवमूर्ध्नि स्थितां ब्रह्मा गहीत्वा मां समागतः ॥ ४१॥ सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन । मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह ॥ ४२॥ गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् । केतक्या वचनं श्रुत्वा हरिराह स्मयन्निव ॥ ४३॥ महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् । ऋषिरुवाच । तदाकर्ण्य हरेर्वाक्यं महादेवः सनातनः ॥ ४४॥ कुपितः केतकीं प्राह मिथ्यावादिनि मा वद । गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम ॥ ४५॥ मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदैव हि । ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम् ॥ ४६॥ शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै । एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम् ॥ ४७॥ अन्येषां प्राणिनां राजन् का वार्ता विभ्रमं प्रति । देवानां कार्यसिद्ध्यर्थं सर्वदैव रमापतिः ॥ ४८॥ दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः । अवतारकरो देवो नानायोनिषु माधवः ॥ ४९॥ त्यक्त्वानन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः । नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरौ ॥ ५०॥ सर्वज्ञे देवकार्यांशे का वार्तान्यस्य भूपते । ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल ॥ ५१॥ बलादाकृष्य मोहाय प्रयच्छति महीपते । यया व्याप्तमिदं सर्वं भगवत्या चराचरम् ॥ ५२॥ मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा । राजोवाच । भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥ ५३॥ उत्पत्तिकारणं वापि स्थानं परमकं च यत् । ऋषिरुवाच । न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥ ५४॥ नित्यैव सा परा देवी कारणानां च कारणम् । वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ॥ ५५॥ शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥ ५६॥ आविर्भावतिरोभावौ देवानां कार्यसिद्धये । यदा स्तुवन्ति तां देवा मनुजाश्च विशाम्पते ॥ ५७॥ प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका । नानारूपधरा देवी नानाशक्तिसमन्विता ॥ ५८॥ आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी । दैवाधीना न सा देवी यथा सर्वे सुरा नृप ॥ ५९॥ न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी । अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥ ६०॥ दृश्यस्य जननी सैव देवी सदसदात्मिका । पुरुषं रञ्जयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥ ६१॥ रञ्जिते पुरुषे सर्वं संहरत्यतिरंहसा । तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥ ६२॥ कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी । स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥ ६३॥ दत्ताश्च शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा । ते तां ध्यायन्ति देवेशा पूजयन्ति परां मुदा ॥ ६४॥ ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् । एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् । मम बुद्ध्यनुसारेण नान्तं जानामि भूपते ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देवीमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ५.३३॥

५.३४ चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।

राजोवाच । भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् । पूजाविधिञ्च मन्त्रांश्च तथा होमविधिं वद ॥ १॥ ऋषिरुवाच । श‍ृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् । कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम् ॥ २॥ आदौ स्नानविधिं कृत्वा शुचिः शुक्लाम्बरो नरः । आचम्य प्रयतः कृत्वा शुभमायतनं निजम् ॥ ३॥ ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् । तत्रोपविश्य विधिवत् त्रिराचम्य मुदान्वितः ॥ ४॥ पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः । प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च ॥ ५॥ कुर्यात्प्राणप्रतिष्ठां तु सम्भारं प्रोक्ष्य मन्त्रतः । कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि ॥ ६॥ शुभे ताम्रमये पात्रे चन्दनेन सितेन च । षट्कोणं विलिखेद्यन्त्रं चाष्टकोणं ततो बहिः ॥ ७॥ नवाक्षरस्य मन्त्रस्य बीजानि विलिखेत्ततः । कृत्वा यन्त्रप्रतिष्ठाञ्च वेदोक्ता संविधाय च ॥ ८॥ अर्चां वा धातवीं कुर्यात्पूजामन्त्रैः शिवोदितैः । पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः ॥ ९॥ कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः । जपेन्नवाक्षरं मन्त्रं सततं ध्यानपूर्वकम् ॥ १०॥ होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् । भोजनं ब्राह्मणानाञ्च तद्दशांशेन कारयेत् ॥ ११॥ चरित्रत्रयपाठञ्च नित्यं कुर्याद्विसर्जयेत् । नवरात्रव्रतं चैव विधेयं विधिपूर्वकम् ॥ १२॥ आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप । नवरात्रोपवासो वै कर्तव्यः शुभमिच्छता ॥ १३॥ होमः सुविपुलः कार्यो जप्यमन्त्रैः सुपायसैः । शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः ॥ १४॥ छागमांसेन वा कार्यो बिल्वपत्रैस्तथा शुभैः । हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः ॥ १५॥ अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः । कर्तव्यं पूजनं देव्या ब्राह्मणानाञ्च भोजनम् ॥ १६॥ निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते । अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः ॥ १७॥ राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् । शत्रुभिः पीडितो हन्ति रिपुं मायाप्रसादतः ॥ १८॥ विद्यार्थी पूजनं यस्तु करोति नियतेन्द्रियः । अनवद्यां शुभा विद्यां विन्दते नात्र संशयः ॥ १९॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः । पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत् ॥ २०॥ नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः । वाञ्छितं फलमाप्नोति सर्वदा भक्तितत्परः ॥ २१॥ आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् । करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात् ॥ २२॥ विधिवन्मण्डलं कृत्वा पूजास्थानं प्रकल्पयेत् । कलशं स्थापयेत्तत्र वेदमन्त्रविधानतः ॥ २३॥ यन्त्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि । वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान् ॥ २४॥ कृत्वोपरि वितानञ्च पुष्पमालासमावृतम् । धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम् ॥ २५॥ त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः । वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने ॥ २६॥ धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः । गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा ॥ २७॥ उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः । कन्यकानां पूजनञ्च विधेयं विधिपूर्वकम् ॥ २८॥ चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा । सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः ॥ २९॥ एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः । अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम् ॥ ३०॥ ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने । कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः ॥ ३१॥ एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः । नारी वा सधवा भक्त्या विधवा वा पतिव्रता ॥ ३२॥ इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् । देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः ॥ ३३॥ जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी । जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः ॥ ३४॥ नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् । आराधनं शिवायास्तु सर्वसौख्यकरं परम् ॥ ३५॥ अनेन विधिना राजन् समाराधय चण्डिकाम् । जित्वा रिपूनस्खलितं राज्यं प्राप्स्यस्यनुत्तमम् ॥ ३६॥ सुखञ्च परमं भूप देहेऽस्मिन्स्वगृहे पुनः । पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः ॥ ३७॥ वैश्योत्तम त्वमेवाद्य समाराधय कामदाम् । देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम् ॥ ३८॥ स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः । सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः ॥ ३९॥ देवीलोके शुभे वासो भविता ते न संशयः । नाराधिता भगवती यैस्ते नरकभागिनः ॥ ४०॥ इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः । भवन्ति मानवा राजञ्छत्रुभिश्च पराजिताः ॥ ४१॥ निष्कलत्रा ह्यपुत्राश्च तृष्णार्ताः स्तब्धबुद्धयः । बिल्वीदलैः करवीरैः शतपत्रैश्च चम्पकैः ॥ ४२॥ अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः । भवन्ति कृतपुण्यास्ते शक्तिभक्तिपरायणाः ॥ ४३॥ धनविभवसुखाढ्या मानवा मानवन्तः सकलगुणगणानां भाजनं भारतीशाः । निगमपठितमन्त्रैः पूजिता यैर्भवानी नृपतितिलकमुख्यास्ते भवन्तीह लोके ॥ ४४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भगवत्याः पूजाराधनविधिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ५.३४॥

५.३५ पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।

व्यास उवाच । इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ । प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम् ॥ १॥ हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदौ । कृताञ्जलिपुटौ शान्तौ भक्तिप्रवणचेतसौ ॥ २॥ भगवन्पावितावद्य शान्तौ दीनौ शुचान्वितौ । तव सूक्तसरस्वत्या गङ्गयेव भगीरथः ॥ ३॥ साधवः सम्भवन्तीह परोपकृतितत्पराः । अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम् ॥ ४॥ पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रमः शुभः । तवावाभ्यां महाभाग महादुःखविनाशकः ॥ ५॥ भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः । परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः ॥ ६॥ दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः । उभौ संसारसन्तप्तौ तवाश्रमपदे मुदा ॥ ७॥ दर्शनादेव हे विद्वन् गतं दुःखमिहावयोः । देहजं मानसं वाक्यश्रवणादेव साम्प्रतम् ॥ ८॥ धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात् । पावितौ भवता ब्रह्मन् कृपया करुणार्णव ॥ ९॥ गृहाणास्मत्करौ साधो नय पारं भवार्णवे । मग्नौ श्रान्ताविति ज्ञात्वा मन्त्रदानेन साम्प्रतम् ॥ १०॥ तपः कृत्वातिविपुलं समाराध्य सुखप्रदाम् । सम्प्राप्य दर्शनं भूयो यास्यावो निजमन्दिरम् ॥ ११॥ वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् । स्मरणञ्ज करिष्यावो निराहारौ धृतव्रतौ ॥ १२॥ व्यास उवाच । इति सञ्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः । ददौ मन्त्रं शुभं ताभ्यां ध्यानबीजपुरःसरम् ॥ १३॥ तौ च प्राप्य मुनेर्मन्त्रं सम्मन्त्र्य गुरुदैवतौ । जग्मतुर्वैश्यराजानौ नदीतीरमनुत्तमम् ॥ १४॥ एकान्ते विजने स्थाने कृत्वाऽऽसनपरिग्रहम् । उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ ॥ १५॥ मन्त्रजाप्यरतौ शान्तौ चरित्रत्रयपाठकौ । निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ ॥ १६॥ तयोर्मासव्रतेनैव जाता प्रीतिरनुत्तमा । पादाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम् ॥ १७॥ कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः । कृतप्रणामावागत्य तस्थतुश्च कुशासने ॥ १८॥ नान्यकार्यपरौ क्वापि बभूवतुः कदाचन । देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा ॥ १९॥ एवं जाते तदा पूर्णे तत्र संवत्सरे नृप । बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप ॥ २०॥ वर्षमेकं तपस्तत्र चक्रतुर्वैश्यपार्थिवौ । शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ ॥ २१॥ पूर्णे वर्षद्वये जाते कदाचिद्दर्शनञ्च तौ । प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम् ॥ २२॥ रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् । कदाचिनॄपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम् ॥ २३॥ वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः । जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ ॥ २४॥ एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ । चक्रतुस्तौ तदा चिन्तां चित्ते दर्शनलालसौ ॥ २५॥ प्रत्यक्षं दर्शनं देव्या न प्राप्तं शान्तिदं नृणाम् । देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ ॥ २६॥ इति सञ्चिन्त्य मनसा राजा कुण्डं चकार ह । त्रिकोणं सुस्थिरं सौम्यं हस्तमात्रप्रमाणतः ॥ २७॥ संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् । जुहावासौ निजं मांसं छित्त्वा छित्त्वा पुनः पुनः ॥ २८॥ तथा वैश्योऽपि दीप्तेऽग्नौ स्वमांसं प्राक्षिपत्तदा । रुधिरेण बलिं चास्यै ददतुस्तौ कृतोद्यमौ ॥ २९॥ तदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः । प्राह प्रीतिभरोद्भ्रान्तौ दृष्ट्वा तौ दुःखितौ भृशम् ॥ ३०॥ देव्युवाच । वरं वरय भो राजन् यत्ते मनसि वाञ्छितम् । तुष्टाहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम ॥ ३१॥ वैश्यं प्राह तदा देवी प्रसन्नाहं महामते । किं तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम् ॥ ३२॥ व्यास उवाच । तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः । देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात् ॥ ३३॥ तमुवाच तदा देवी गच्छ राजन् निजं गृहम् । शत्रवः क्षीणसत्त्वास्ते गमिष्यन्ति पराजिताः ॥ ३४॥ मन्त्रिणस्ते समागम्य ते पतिष्यन्ति पादयोः । कुरु राज्यं महाभाग नगरे स्वं यथासुखम् ॥ ३५॥ कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप । देहान्ते जन्म सम्प्राप्य सूर्याच्च भविता मनुः ॥ ३६॥ व्यास उवाच । वैश्यस्तामप्युवाचेदं कृताञ्जलिपुटः शुचिः । न मे गृहेण कार्यं वै न पुत्रेण धनेन वा ॥ ३७॥ सर्वं बन्धकरं मातः स्वप्नवन्नश्वरं स्फुटम् । ज्ञानं मे देहि विशदं मोक्षदं बन्धनाशनम् ॥ ३८॥ असारेऽस्मिंश्च संसारे मूढा मज्जन्ति पामराः । पण्डिताः सन्तरन्तीह तस्मान्नेच्छन्ति संसृतिम् ॥ ३९॥ व्यास उवाच । तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् । वैश्यवर्य तव ज्ञानं भविष्यति न संशयः ॥ ४०॥ इति दत्त्वा वरं ताभ्यां तत्रैवान्तरधीयत । अदर्शनं गतायां तु राजा तं मुनिसत्तमम् ॥ ४१॥ प्रणम्य हयमारुह्य गमनाय मनो दधे । तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः ॥ ४२॥ प्रणेमुर्विनयोपेतास्तमूचुः प्राञ्जलिस्थिताः । राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे ॥ ४३॥ राज्यं निष्कण्टकं भूप कुरुष्व पुरमास्थितः । तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम् ॥ ४४॥ आपूच्छ्य निर्ययौ तत्र मन्त्रिभिः परिवारितः । सम्प्राप्य च निजं राज्यं दारान्स्वजनबान्धवान् ॥ ४५॥ बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् । वैश्योऽपि ज्ञानमासाद्य मुक्तसङ्गः समन्ततः ॥ ४६॥ कालातिवाहनं तत्र मुक्तबन्धश्चकार ह । तीर्थेषु विचरन्गायन्भगवत्या गुणानथ ॥ ४७॥ एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् । आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः ॥ ४८॥ दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः । एवम्प्रभावा सा देवी भक्तानामभयप्रदा ॥ ४९॥ यः श‍ृणोति नरो नित्यमेतदाख्यानमुत्तमम् । सम्प्राप्नोति नरः सत्यं संसारसुखमद्भुतम् ॥ ५०॥ ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा । पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम् ॥ ५१॥ अखिलार्थप्रदं न्नॄणां सर्वधर्मसमावृतम् । धर्मार्थकाममोक्षाणां कारणं परमं मतम् ॥ ५२॥ सूत उवाच । जनमेजयेन राज्ञासौ पृष्टः सत्यवतीसुतः । उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित् ॥ ५३॥ चरितं चण्डिकायास्तु शुम्भदैत्यवधाश्रितम् । कथयामास भगवान्कृष्णः कारुणिको मुनिः । इति वः कथितः सारः पुराणानां मुनीश्वराः ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे सुरथराजसमाधिवैश्ययोर्देवी- भक्त्येष्टप्राप्तिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ५.३५॥ ॥ इति श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 05
% File name             : devIbhAgavatam05.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 05
% engtitle              : devIbhAgavatamahApurANam skandhaH 05
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org