स्कन्दपुराण १

स्कन्दपुराण १


स्कंदपुराण अध्याय १ SP0010011 नमः परमदेवाय त्रैगुण्याविजितात्मने । SP0010012 सर्वतो योगरूपाय संसाराभावहेतवे ॥ SP0010021 स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे । SP0010022 षड्विंशाय प्रधानाय महादेवाय धीमते ॥ SP0010031 प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे । SP0010032 प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥ SP0010041 मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः । SP0010042 तीर्थसम्प्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥ SP0010051 पौराणिकमपश्यन्त सूतं सत्यपरायणम् । SP0010052 स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् ॥ SP0010061 दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः । SP0010062 आशास्यासनसंवेशं तद्योग्यं समकल्पयन् ॥ SP0010071 स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् । SP0010072 प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥ SP0010081 तमासीनमपृच्छन्त मुनयस्तपसैधिताः । SP0010082 ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् ॥ SP0010091 कथितं भारताख्यानं पुराणं च परं त्वया । SP0010092 तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥ SP0010101 सर्वागमपरार्थज्ञः सत्यधर्मपरायणः । SP0010102 द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि ॥ SP0010111 भारताख्यानसदृशं पुराणाद्यद्विशिष्यते । SP0010112 तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः ॥ SP0010121 इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः । SP0010122 स्कन्दसम्भवशुश्रूषासंजातौत्सुक्यमानसाः ॥ SP0010131 एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः । SP0010132 प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् ॥ SP0010141 श‍ृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् । SP0010142 ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् ॥ SP0010151 मुमुक्षया परं स्थानं याते शुकमहात्मनि । SP0010152 सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥ SP0010161 दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः । SP0010162 विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥ SP0010171 मेरुश‍ृश्ण्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम् । SP0010172 सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् ॥ SP0010181 विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् । SP0010182 मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥ SP0010191 वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः । SP0010192 सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् ॥ SP0010201 दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् । SP0010202 ववन्दे परया भक्त्या साक्षादिव पितामहम् ॥ SP0010211 ब्रह्मसूनुरथ व्यासं समायातं महौजसम् । SP0010212 परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् ॥ SP0010221 दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् । SP0010222 अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् ॥ SP0010231 श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः । SP0010232 इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् ॥ SP0010241 कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः । SP0010242 किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् ॥ SP0010251 कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम् । SP0010252 उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः । SP0010253 सुपर्ण्याश्चाथ मात्।ऱ्णां कृत्तिकानां कथं च सः ॥ SP0010261 कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः । SP0010262 भूतसम्मोहनं ह्येतत्कथयस्व यथातथम् ॥ SP0010270 सूत उवाच । SP0010271 एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः । SP0010272 उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे । SP0010273 तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥ SP0019999 इति स्कन्दपुराणे प्रथमोऽध्यायः ॥
स्कंदपुराण अध्याय २ SP0020010 सनत्कुमार उवाच । SP0020011 प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् । SP0020012 महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ SP0020021 शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः । SP0020022 स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥ SP0020031 तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः । SP0020032 पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ॥ SP0020041 देहावतारो देवस्य रुद्रस्य परमात्मनः । SP0020042 प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ॥ SP0020051 दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् । SP0020052 नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम् ॥ SP0020061 ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा । SP0020062 शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥ SP0020071 सत्या विवादश्च तथा दक्षशापस्तथैव च । SP0020072 मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् ॥ SP0020081 देवानां वरदानं च वसिष्ठस्य च धीमतः । SP0020082 पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥ SP0020091 वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् । SP0020092 वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ॥ SP0020101 रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः । SP0020102 गणानां दर्शनं चैव कथनं चाप्यशेषतः ॥ SP0020111 कालीव्याहरणं चैव तपश्चरणमेव च । SP0020112 सोमनन्दिसमाख्यानं वरदानं तथैव च ॥ SP0020121 गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च । SP0020122 कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥ SP0020131 गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः । SP0020132 अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥ SP0020141 निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा । SP0020142 अभिषेकश्च कौशिक्या वरदानमथापि च ॥ SP0020151 अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् । SP0020152 हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥ SP0020161 बलिसंयमनं चैव देव्याः समय एव च । SP0020162 देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥ SP0020171 देवानां वरदानं च शुक्रस्य च विसर्जनम् । SP0020172 सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ॥ SP0020181 शैलादिदैत्यसम्मर्दो देव्याश्च शतरूपता । SP0020182 आर्यावरप्रदानं च शैलादिस्तव एव च ॥ SP0020191 देवस्यागमनं चैव वृत्तस्य कथनं तथा । SP0020192 पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च ॥ SP0020201 आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता । SP0020202 दूतस्यागमनं चैव संवादोऽथ विसर्जनम् ॥ SP0020211 अन्धकासुरसंवादो मन्दरागमनं तथा । SP0020212 गणानामागमश्चैव संख्यानश्रवणं तथा ॥ SP0020221 निग्रहश्चान्धकस्याथ युद्धेन महता तथा । SP0020222 शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥ SP0020231 भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा । SP0020232 रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् ॥ SP0020241 उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः । SP0020242 निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ॥ SP0020251 त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च । SP0020252 देवसेनाप्रदानं च सेनापत्याभिषेचनम् ॥ SP0020261 नारदस्यागमश्चैव तारकप्रेषितस्य ह । SP0020262 वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥ SP0020271 महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् । SP0020272 शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥ SP0020281 देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च । SP0020282 प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च । SP0020283 महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥ SP0020291 एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् । SP0020292 बलवान्मतिसम्पन्नः पुत्रं चाप्नोति सम्मतम् ॥ SP0029999 इति स्कन्दपुराणे द्वितीयोऽध्यायः ॥
स्कंदपुराण अध्याय ३ SP0030010 सनत्कुमार उवाच । SP0030011 श‍ृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् । SP0030012 कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम् । SP0030013 यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् ॥ SP0030021 न नास्तिकाश्रद्दधाने शठे चापि कथंचन । SP0030022 इमां कथामनुब्रूयात्तथा चासूयके नरे ॥ SP0030031 इदं पुत्राय शिष्याय धार्मिकायानसूयवे । SP0030032 कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत् । SP0030033 कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥ SP0030041 पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते । SP0030042 सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥ SP0030051 अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत । SP0030052 न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥ SP0030061 पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता । SP0030062 प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥ SP0030071 स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् । SP0030072 विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥ SP0030081 तदेषोपनिषत्प्रोक्ता मया व्यास सनातना । SP0030082 यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम् ॥ SP0030091 ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै । SP0030092 तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ SP0030101 स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् । SP0030102 पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥ SP0030111 महता योगतपसा युक्तस्य सुमहात्मनः । SP0030112 अचिरेणैव कालेन पिता सम्प्रतुतोष ह ॥ SP0030121 दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह । SP0030122 स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् ॥ SP0030131 नमः परमदेवाय देवानामपि वेधसे । SP0030132 स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥ SP0030141 एकस्मै शक्तियुक्ताय अशक्तिरहिताय च । SP0030142 अनन्तायाप्रमेयाय इन्द्रियाविषयाय च ॥ SP0030151 व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने । SP0030152 कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥ SP0030161 प्रधानचोदकायैव गुणिनां शान्तिदाय च । SP0030162 दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च ॥ SP0030171 विषयग्राहिणे चैव नियमस्य च कारिणे । SP0030172 मनसः करणानां च तत्रैव नियमस्य च ॥ SP0030181 भूतानां गुणकर्त्रे च शक्तिदाय तथैव च । SP0030182 कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च । SP0030183 अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम् ॥ SP0030191 तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः । SP0030192 तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥ SP0030201 यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते । SP0030202 तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि ॥ SP0030211 यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर । SP0030212 तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति ॥ SP0030221 प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् । SP0030222 तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥ SP0030231 एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः । SP0030232 यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह । SP0030233 भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥ SP0030241 तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा । SP0030242 एतमद्याभिषेकेण सम्पादयत मा चिरम् ॥ SP0030251 ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् । SP0030252 अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥ SP0030261 तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा । SP0030262 पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् ॥ SP0030271 रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो । SP0030272 अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥ SP0030281 स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् । SP0030282 ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत् ॥ SP0030291 यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज । SP0030292 देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम् ॥ SP0030301 सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः । SP0030302 तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् ॥ SP0039999 इति स्कन्दपुराणे तृतीयोऽध्यायः ॥
स्कंदपुराण अध्याय ४ SP0040010 सनत्कुमार उवाच । SP0040011 प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे । SP0040012 प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥ SP0040021 स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः । SP0040022 सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥ SP0040031 सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः । SP0040032 तेजसा जगदाविश्य आजगाम तदन्तिकम् । SP0040033 स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत् ॥ SP0040041 स्वयमागत्य देवेशो महाभूतपतिर्हरः । SP0040042 व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा । SP0040043 शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ॥ SP0040051 तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् । SP0040052 स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः । SP0040053 मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् ॥ SP0040061 आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे । SP0040062 मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया ॥ SP0040071 स च ते पुत्रतां यात्वा मदीयो गणनायकः । SP0040072 रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति ॥ SP0040081 सर्वविद्याधिपत्यं च योगानां चैव सर्वशः । SP0040082 बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥ SP0040091 मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः । SP0040092 धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥ SP0040101 कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा । SP0040102 संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् । SP0040103 एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति ॥ SP0040111 एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि । SP0040112 ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ॥ SP0040121 स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः । SP0040122 समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥ SP0040131 समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः । SP0040132 पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ॥ SP0040141 तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् । SP0040142 प्रेरितं देवदेवेन निपपात हविर्भुजि ॥ SP0040151 क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् । SP0040152 प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा ॥ SP0040161 तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् । SP0040162 भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥ SP0040171 नीललोहित इत्येव तेनासावभवत्प्रभुः । SP0040172 त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव ॥ SP0040181 शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः । SP0040182 स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् ॥ SP0040191 ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् । SP0040192 असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥ SP0040201 सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः । SP0040202 लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥ SP0040211 ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः । SP0040212 असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः ॥ SP0040221 अथ कालेन महता कल्पेऽतीते पुनः पुनः । SP0040222 प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥ SP0040231 प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने । SP0040232 प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥ SP0040241 ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः । SP0040242 मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा ॥ SP0040251 भृगवोऽश्ण्गिरसश्चैव तपसा दग्धकिल्बिषाः । SP0040252 ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे ॥ SP0040261 भगवन्नन्धकारेण महता स्मः समावृताः । SP0040262 खिन्ना विवदमानाश्च न च पश्याम यत्परम् ॥ SP0040271 एतं नः संशयं देव चिरं हृदि समास्थितम् । SP0040272 त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥ SP0040281 किं परं सर्वभूतानां बलीयश्चापि सर्वतः । SP0040282 केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥ SP0040291 कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः । SP0040292 कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः ॥ SP0040301 कस्य भूतानि वश्यानि कः सर्वविनियोजकः । SP0040302 कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥ SP0040311 एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ । SP0040312 देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् ॥ SP0040321 यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः । SP0040322 पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः । SP0040323 उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥ SP0040331 स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् । SP0040332 स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् । SP0040333 तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ॥ SP0040341 ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥ SP0040350 ऋषय ऊचुः । SP0040351 किं तन्महत्तपो देव येन दृश्येत स प्रभुः । SP0040352 तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥ SP0040360 पितामह उवाच । SP0040361 सत्त्रं महत्समासध्वं वाश्ण्मनोदोषवर्जिताः । SP0040362 देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ॥ SP0040371 ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह । SP0040372 क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥ SP0040381 यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः । SP0040382 ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ॥ SP0040391 तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत । SP0040392 नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ SP0040401 तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः । SP0040402 यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥ SP0040411 विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः । SP0040412 गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥ SP0049999 इति स्कन्दपुराणे चतुर्थोऽध्यायः ॥
स्कंदपुराण अध्याय ५ SP0050010 सनत्कुमार उवाच । SP0050011 तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः । SP0050012 दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम् ॥ SP0050021 एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः । SP0050022 ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥ SP0050031 तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः । SP0050032 सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥ SP0050041 तेषां तं भावमालक्ष्य मातरिश्वा महातपाः । SP0050042 सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः । SP0050043 ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ॥ SP0050051 तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् । SP0050052 आसीनमासने पुण्ये ऋषयः संशितव्रताः । SP0050053 पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥ SP0050061 स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च । SP0050062 वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥ SP0050071 अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा । SP0050072 पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च ॥ SP0050081 चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा । SP0050082 स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः । SP0050083 वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम् ॥ SP0050091 एतत्सर्वमशेषेण कथयामास स प्रभुः । SP0050092 दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा ॥ SP0050101 अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा । SP0050102 यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥ SP0050111 न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी । SP0050112 कालबाहूर्वर्षकरा दिवसाश्ण्गुलिधारिणी ॥ SP0050121 कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा । SP0050122 कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥ SP0050131 छन्दोविचितिमध्या च मीमांसानाभिरेव च । SP0050132 पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥ SP0050141 आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः । SP0050142 लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः ॥ SP0050151 श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी । SP0050152 वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥ SP0050161 तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः । SP0050162 तामपृच्छन्त का न्वेषा वायुं देवं महाधियम् ॥ SP0050171 उवाच स महातेजा ऋषीन्धर्मानुभावितान् । SP0050172 शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥ SP0050181 यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता । SP0050182 इयं सरस्वती नाम ब्रह्मलोकविभूषणा ॥ SP0050191 प्रथमं मर्त्यलोकेऽस्मिन्युष्मत्सिद्ध्यर्थमागता । SP0050192 नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते ॥ SP0050200 ऋषय ऊचुः । SP0050201 कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा । SP0050202 कारणं किं च तत्रासीदेतदिच्छाम वेदितुम् ॥ SP0050210 वायुरुवाच । SP0050211 अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् । SP0050212 ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥ SP0050221 यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा । SP0050222 असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ SP0050231 स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः । SP0050232 अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ॥ SP0050241 देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः । SP0050242 अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः ॥ SP0050251 योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः । SP0050252 देवमानुषतिर्यक्षु ग्रसामि विसृजामि च ॥ SP0050261 अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते । SP0050262 नियन्ता लोककर्ता च न मयास्ति समः क्वचित् ॥ SP0050271 तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः । SP0050272 उवाच चैनं दीप्तात्मा मैवं मंस्था महामते । SP0050273 अयं हि तव सम्मोहो विनाशाय भविष्यति ॥ SP0050281 न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः । SP0050282 स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम् ॥ SP0050291 अहं कर्ता हि भूतानां भुवनस्य तथैव च । SP0050292 करोमि न च सम्मोहं यथा त्वं देव कत्थसे ॥ SP0050301 तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो । SP0050302 अहमेव हि भूतानां धर्ता भर्ता तथैव च । SP0050303 मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे ॥ SP0050311 अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् । SP0050312 उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥ SP0050321 अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् । SP0050322 श‍ृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥ SP0050331 परमेशो महादेवो रुद्रः सर्वगतः प्रभुः । SP0050332 येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥ SP0050341 यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् । SP0050342 सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् ॥ SP0050351 तमेवंवादिनं देवो ब्रह्मा वेदमभाषत । SP0050352 अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च ॥ SP0050361 मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः । SP0050362 मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः । SP0050363 प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः ॥ SP0050371 एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह । SP0050372 आदित्यमण्डलाकारमदृश्यत च मण्डलम् । SP0050373 महच्छब्देन महता उपरिष्टाद्वियत्स्थितम् ॥ SP0050381 स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः । SP0050382 हिमवत्कुञ्जमासाद्य नानाविहगनादितम् । SP0050383 व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥ SP0050391 ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः । SP0050392 चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥ SP0050401 स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् । SP0050402 तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् । SP0050403 आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम् ॥ SP0050411 तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् । SP0050412 संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत ॥ SP0050421 वर्धमानं तदा तत्तु वडवामुखसंनिभम् । SP0050422 दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः ॥ SP0050431 हस्ताश्ण्गुष्ठनखेनाशु वामेनावज्ञयैव हि । SP0050432 चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥ SP0050441 दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः । SP0050442 पपात मूढचेता वै योगधर्मविवर्जितः ॥ SP0050451 ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः । SP0050452 मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा ॥ SP0050460 ब्रह्मोवाच । SP0050461 नमः सहस्रनेत्राय शतनेत्राय वै नमः । SP0050462 नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥ SP0050471 नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः । SP0050472 नमः सहस्रपादाय सर्वपादाय वै नमः ॥ SP0050481 सहस्रपाणये चैव सर्वतःपाणये नमः । SP0050482 नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः ॥ SP0050491 आदित्यवर्णाय नमः शिरसश्छेदनाय च । SP0050492 सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥ SP0050501 नमः सहस्रलिश्ण्गाय सहस्रचरणाय च । SP0050502 संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ॥ SP0050511 अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च । SP0050512 व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च ॥ SP0050521 इन्द्रियार्थविशेषाय तथा नियमकारिणे । SP0050522 भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥ SP0050531 त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो । SP0050532 शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥ SP0050541 तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह । SP0050542 स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥ SP0050551 चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः । SP0050552 विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥ SP0050561 तस्य मध्यात्ततो वाचं महतीं समश‍ृण्वत । SP0050562 गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् । SP0050563 विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम् ॥ SP0050571 संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः । SP0050572 यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥ SP0050581 मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति । SP0050582 स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति ॥ SP0050591 तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव । SP0050592 मयैव कारिता तेन निर्वृतश्चाधुना भव ॥ SP0050601 तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते । SP0050602 शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे । SP0050603 स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ ॥ SP0050611 वायुरुवाच । SP0050612 ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा । SP0050613 उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् ॥ SP0050621 भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते । SP0050622 इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया । SP0050623 ननु स्मरेयमेतच्च शिरसश्छेदनं विभो ॥ SP0050631 भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् । SP0050632 तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम् ॥ SP0050641 विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः । SP0050642 स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः । SP0050643 शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते ॥ SP0050651 इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत । SP0050652 गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः । SP0050653 सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत ॥ SP0050661 वायुरुवाच । SP0050662 य इमं श‍ृणुयान्मर्त्यो गुह्यं वेदार्थसम्मितम् । SP0050663 स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ॥ SP0050671 यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः । SP0050672 स सर्वपापनिर्मुक्तो रुद्रलोके महीयते ॥ SP0050681 नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् । SP0050682 आख्येयं नापि चाज्ञाय न शठाय न मानिने ॥ SP0050691 इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि । SP0050692 कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम् ॥ SP0059999 इति स्कन्दपुराणे पञ्चमोऽध्यायः ॥
स्कंदपुराण अध्याय ६ SP0060010 सनत्कुमार उवाच । SP0060011 ततः स भगवान्देवः कपर्दी नीललोहितः । SP0060012 आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ॥ SP0060021 तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः । SP0060022 योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ॥ SP0060031 स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः । SP0060032 न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ॥ SP0060041 अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः । SP0060042 तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् ॥ SP0060051 स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा । SP0060052 शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् । SP0060053 पपात सा च विस्तीर्णा योजनार्धशतं तदा ॥ SP0060061 तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया । SP0060062 पितामहकपालस्य नार्धमप्यभिपूरितम् । SP0060063 तमुवाच ततो देवः प्रहस्य वचनं शुभम् ॥ SP0060071 सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते । SP0060072 सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते ॥ SP0060081 तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद । SP0060082 वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै ॥ SP0060091 विष्णुरुवाच । SP0060092 एष एव वरः श्लाघ्यो यदहं देवताधिपम् । SP0060093 पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् ॥ SP0060101 देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे । SP0060102 ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् ॥ SP0060111 तमाहाथाक्षयश्चासि अजरामर एव च । SP0060112 युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः । SP0060113 देवकार्यकरः श्रीमान्सहानेन चरस्व च ॥ SP0060121 नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च । SP0060122 नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ॥ SP0060130 वायुरुवाच । SP0060131 तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः । SP0060132 अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् ॥ SP0060141 य इदं नरजन्मेह श‍ृणुयाद्वा पठेत वा । SP0060142 स कीर्त्या परया युक्तो विष्णुलोके महीयते ॥ SP0069999 इति स्कन्दपुराणे षष्ठोऽध्यायः ॥
स्कंदपुराण अध्याय ७ SP0070010 वायुरुवाच । SP0070011 ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः । SP0070012 भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत ॥ SP0070021 तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् । SP0070022 ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ॥ SP0070031 तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत । SP0070032 वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते ॥ SP0070040 ब्रह्मोवाच । SP0070041 इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् । SP0070042 येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते ॥ SP0070051 तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः । SP0070052 सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह ॥ SP0070061 शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी । SP0070062 निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत ॥ SP0070071 तामुवाच तदा देवो वाचा संजीवयन्निव । SP0070072 यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता । SP0070073 सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि ॥ SP0070081 यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता । SP0070082 तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि ॥ SP0070091 इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे । SP0070092 सर्वा/ल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः ॥ SP0070101 यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः । SP0070102 पुण्या च सर्वसरितां भविष्यसि न संशयः ॥ SP0070111 ततः सा समनुज्ञाता शंकरेण विभाविनी । SP0070112 चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम् ॥ SP0070121 तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् । SP0070122 नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् । SP0070123 ततो विनिःसृता भूयः सेमं लोकमपावयत् ॥ SP0070131 तं गृहीत्वा महादेवः कपालममितौजसम् । SP0070132 इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत ॥ SP0070141 तत्र तच्च महद्दिव्यं कपालं देवताधिपः । SP0070142 स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥ SP0070151 तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः । SP0070152 अनदन्सुमहानादं नादयन्तो दिशो दश । SP0070153 क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत ॥ SP0070161 तेन शब्देन घोरेण असुरो देवकण्टकः । SP0070162 हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत ॥ SP0070171 अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः । SP0070172 ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः । SP0070173 महिषश्छन्नरूपाणामसुराणां शतैर्वृतः ॥ SP0070181 तमापतन्तं सक्रोधं महिषं देवकण्टकम् । SP0070182 सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः ॥ SP0070191 दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः । SP0070192 आयाति त्वरितो यूयं तस्मादेनं निहन्यथ ॥ SP0070201 ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् । SP0070202 भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे ॥ SP0070211 हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत । SP0070212 ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः । SP0070213 अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् ॥ SP0070221 स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः । SP0070222 तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे ॥ SP0070231 भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः । SP0070232 कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ॥ SP0070241 कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना । SP0070242 महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते ॥ SP0070251 स्थापितस्य कपालस्य यथोक्तमभवत्तदा । SP0070252 ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ॥ SP0070261 आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः । SP0070262 कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत ॥ SP0070271 अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः । SP0070272 भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः ॥ SP0070281 श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः । SP0070282 ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् । SP0070283 गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् ॥ SP0070291 एवं तत्र नरः पापं सर्वमेव प्रहास्यति । SP0070292 त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् । SP0070293 राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति ॥ SP0070301 यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः । SP0070302 स गुह्यगणदेवानां समतां समवाप्स्यति ॥ SP0070311 वायुरुवाच । SP0070312 ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् । SP0070313 शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् ॥ SP0070321 तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् । SP0070322 रुद्रलोकमवाप्नोति स प्राहैवं पितामहः ॥ SP0070331 यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः । SP0070332 कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा ॥ SP0070341 ततो देवः सह गणै रूपं विकृतमास्थितः । SP0070342 पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः ॥ SP0070351 गते च देवनाथेऽथ कपालस्थानमव्ययम् । SP0070352 सर्वतीर्थाभिषेकस्य फलेन समयोजयत् ॥ SP0070361 तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते । SP0070362 महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः ॥ SP0070371 इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् । SP0070372 महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् ॥ SP0070381 तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले । SP0070382 पठेन्नरो यः श‍ृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सोऽभिनन्दितः ॥ SP0079999 इति स्कन्दपुराणे सप्तमोऽध्यायः ॥
स्कंदपुराण अध्याय ८ SP0080010 वायुरुवाच । SP0080011 एवमेषा भगवती ब्रह्मलोकानुसारिणी । SP0080012 युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत ॥ SP0080020 सनत्कुमार उवाच । SP0080021 एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके । SP0080022 प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः ॥ SP0080030 ब्रह्मोवाच । SP0080031 भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् । SP0080032 यदा वो भविता विघ्नं तदा निष्कल्मषं तपः ॥ SP0080041 विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् । SP0080042 योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् ॥ SP0080051 तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा । SP0080052 बहूनि विविधाकाराण्यभियुक्ता महाव्रताः ॥ SP0080061 निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः । SP0080062 राजानं सोममानाय्य अभिषेक्तुमियेषिरे ॥ SP0080071 अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना । SP0080072 स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् ॥ SP0080081 ते गत्वा मुनयः सर्वे कलापग्रामवासिनः । SP0080082 पुरूरवसमानीय राजानं तेऽभ्यषेचयन् ॥ SP0080091 ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो । SP0080092 केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् ॥ SP0080101 स एवमुक्तो मृगयन्न तमासादयत्प्रभुः । SP0080102 उवाच स तदा विप्रान्प्रणम्य भयपीडितः ॥ SP0080111 परमं यत्नमास्थाय मया सोमोऽभिमार्गितः । SP0080112 न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ॥ SP0080121 तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः । SP0080122 ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ॥ SP0080131 भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः । SP0080132 न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि ॥ SP0080141 विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि । SP0080142 तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि ॥ SP0080151 वयमेव हि राजानमानयिष्याम दुर्विदम् । SP0080152 तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम् ॥ SP0080161 ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः । SP0080162 अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ॥ SP0080171 स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी । SP0080172 रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ॥ SP0080181 तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः । SP0080182 ब्रूत तत्कृतमेवेह भविष्यति न संशयः ॥ SP0080190 ऋषय ऊचुः । SP0080191 सोमो नोऽपहृतो देवि केनापि सुदुरात्मना । SP0080192 तमानय नमस्तेऽस्तु एष नो वर उत्तमः ॥ SP0080200 सनत्कुमार उवाच । SP0080201 सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा । SP0080202 श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति ॥ SP0080211 व्यग्राणामसुराणां सा गृहीत्वा सोममागता । SP0080212 आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम् ॥ SP0080221 ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् । SP0080222 अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः ॥ SP0080231 ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः । SP0080232 आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् ॥ SP0080241 ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् । SP0080242 सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः ॥ SP0080251 तेषां कालेन महता तपसा भावितात्मनाम् । SP0080252 योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते ॥ SP0080261 ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः । SP0080262 महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः ॥ SP0080271 अथ तेषां महादेवः पिनाकी नीललोहितः । SP0080272 अभ्यगच्छत तं देशं विमानेनार्कतेजसा ॥ SP0080281 तद्भावभाविताञ्ज्ञात्वा सद्भावेन परेण ह । SP0080282 उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ॥ SP0080291 भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः । SP0080292 दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् ॥ SP0080300 सनत्कुमार उवाच । SP0080301 अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् । SP0080302 विमानं मेरुसंकाशं नानारत्नविभूषितम् ॥ SP0080311 तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम् । SP0080312 ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् ॥ SP0080321 दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् । SP0080322 त्रेताग्निपिश्ण्गलजटं भुजगाबद्धमेखलम् ॥ SP0080331 मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् । SP0080332 पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् ॥ SP0080341 असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् । SP0080342 अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः । SP0080343 चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् ॥ SP0080351 तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा । SP0080352 यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन ॥ SP0080361 तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् । SP0080362 वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः ॥ SP0080371 प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् । SP0080372 प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः ॥ SP0089999 इति स्कन्दपुराणे अष्टमोऽध्यायः ॥
स्कंदपुराण अध्याय ९ SP0090010 सनत्कुमार उवाच । SP0090011 ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः । SP0090012 अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् ॥ SP0090020 पितामह उवाच । SP0090021 नमः शिवाय सोमाय भक्तानां भयहारिणे । SP0090022 नमः शूलाग्रहस्ताय कमण्डलुधराय च ॥ SP0090031 दण्डिने नीलकण्ठाय करालदशनाय च । SP0090032 त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च ॥ SP0090041 नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे । SP0090042 व्यालयज्ञोपवीताय कुण्डलाभरणाय च ॥ SP0090051 नमश्चक्रधरायैव व्याघ्रचर्मधराय च । SP0090052 कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा ॥ SP0090061 वरदात्रे च रुद्राय सरस्वतीसृजे तथा । SP0090062 सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च ॥ SP0090071 ज्वालामालासहस्राय ऊर्ध्वलिश्ण्गाय वै नमः । SP0090072 नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा ॥ SP0090081 हालाहलविनाशाय कपालवरधारिणे । SP0090082 विमानवरवाहाय जनकाय ममैव च । SP0090083 वरदाय वरिष्ठाय श्मशानरतये नमः ॥ SP0090091 नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा । SP0090092 उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च ॥ SP0090101 ऋषिदैवतनाथाय सर्वभूताधिपाय च । SP0090102 शिवः सौम्यश्च देवेश भव नो भक्तवत्सल ॥ SP0090110 सनत्कुमार उवाच । SP0090111 ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः । SP0090112 उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान् ॥ SP0090121 तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः । SP0090122 वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम् ॥ SP0090130 सनत्कुमार उवाच । SP0090131 अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् । SP0090132 दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् ॥ SP0090140 ब्रह्मोवाच । SP0090141 यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः । SP0090142 तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः ॥ SP0090151 सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा । SP0090152 सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः ॥ SP0090161 सह देव्या ससूनुश्च सह देवगणैरपि । SP0090162 एष नो दीयतां देव वरो वरसहस्रद ॥ SP0090170 सनत्कुमार उवाच । SP0090171 एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः । SP0090172 स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् ॥ SP0090181 अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह । SP0090182 तामाह भव नारीति भगवान्विश्वरूपधृक् ॥ SP0090191 साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता । SP0090192 उपतस्थे च देवेशं दीप्यमाना यथा तडित् ॥ SP0090201 तामाह प्रहसन्देवो देवीं कमललोचनाम् । SP0090202 ब्रह्माणं देवि वरदमाराधय शुचिस्मिते ॥ SP0090211 सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे । SP0090212 रुद्रश्च तानृषीनाह श‍ृणुध्वं मम तोषणे । SP0090213 फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः ॥ SP0090221 अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः । SP0090222 मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ ॥ SP0090231 अयं चैवाश्रमः श्रेष्ठः स्वर्णश‍ृश्ण्गोऽचलोत्तमः । SP0090232 पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः ॥ SP0090241 मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः । SP0090242 स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम् ॥ SP0090251 स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः । SP0090252 निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह । SP0090253 समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः ॥ SP0090261 देवगन्धर्वचरितमप्सरोगणसेवितम् । SP0090262 सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् । SP0090263 अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम् ॥ SP0090271 ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः । SP0090272 उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च । SP0090273 यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति ॥ SP0090281 योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् । SP0090282 गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति । SP0090283 नियमेन मृतश्चात्र मया सह चरिष्यति ॥ SP0090291 यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः । SP0090292 तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ ॥ SP0090301 एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा । SP0090302 पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥ SP0090310 सनत्कुमार उवाच । SP0090311 य इमं श‍ृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा । SP0090312 सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः ॥ SP0090321 जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम् । SP0090322 जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी ॥ SP0090331 मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः । SP0090332 सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः ॥ SP0099999 इति स्कन्दपुराणे नवमोऽध्यायः ॥
स्कंदपुराण अध्याय १० SP0100010 सनत्कुमार उवाच । SP0100011 सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः । SP0100012 निराहारा कदाचिच्च एकपर्णाशना पुनः । SP0100013 वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च ॥ SP0100021 तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् । SP0100022 उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते ॥ SP0100031 साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् । SP0100032 विचरेयं सुखं देव सर्वा/ल्लोकान्नमस्तव ॥ SP0100040 ब्रह्मोवाच । SP0100041 न हि येन शरीरेण क्रियते परमं तपः । SP0100042 तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते ॥ SP0100051 तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः । SP0100052 जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि ॥ SP0100061 ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी । SP0100062 दक्षस्य दुहिता जज्ञे सती नामातियोगिनी ॥ SP0100071 तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् । SP0100072 ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान् ॥ SP0100081 आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् । SP0100082 अनेकानि सहस्राणि रुद्राणाममितौजसाम् ॥ SP0100091 तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् । SP0100092 मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः ॥ SP0100101 अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः । SP0100102 तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः ॥ SP0100110 देव उवाच । SP0100111 न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन । SP0100112 स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः ॥ SP0100121 ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः । SP0100122 चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः ॥ SP0100130 सनत्कुमार उवाच । SP0100131 अथ काले गते व्यास स दक्षः शापकारणात् । SP0100132 अन्यानाहूय जामात्।ऱ्न्सदारानर्चयद्गृहे ॥ SP0100141 सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः । SP0100142 सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ॥ SP0100151 अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत । SP0100152 मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम् ॥ SP0100161 क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः । SP0100162 निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव ॥ SP0100171 मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः । SP0100172 न त्वं तथा पूजयसे सह भर्त्रा महाव्रते ॥ SP0100181 गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः । SP0100182 श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् ॥ SP0100191 तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् । SP0100192 पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते ॥ SP0100200 सनत्कुमार उवाच । SP0100201 ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता । SP0100202 पूजामसम्मतां हीनामिदं चोवाच तं शुभा ॥ SP0100211 यस्मादसम्मतामेतां पूजां त्वं कुरुषे मयि । SP0100212 श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः ॥ SP0100221 तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा । SP0100222 असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह ॥ SP0100230 सनत्कुमार उवाच । SP0100231 ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह । SP0100232 उवाचेदं सुसंरब्धा वचनं वचनारणिः ॥ SP0100241 यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया । SP0100242 एवं तत्राप्यसम्मूढा सम्भूता धार्मिका सती । SP0100243 गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥ SP0100251 ततः सा धारणां कृत्वा आग्नेयीं सहसा सती । SP0100252 ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना ॥ SP0100261 तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः । SP0100262 उवाच दक्षं संगम्य इदं वचनकोविदः ॥ SP0100271 यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् । SP0100272 जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे । SP0100273 उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे ॥ SP0100281 त्वं चैव मम शापेन क्षत्रियो भविता नृपः । SP0100282 प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः । SP0100283 धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः ॥ SP0100290 सनत्कुमार उवाच । SP0100291 तमुवाच तदा दक्षो दूयता हृदयेन वै । SP0100292 मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः । SP0100293 किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा ॥ SP0100301 यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर । SP0100302 भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन ॥ SP0100311 भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः । SP0100312 अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते ॥ SP0100320 सनत्कुमार उवाच । SP0100321 ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः । SP0100322 सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते ॥ SP0100331 तमहं धारयाम्येको लोकानां हितकाम्यया । SP0100332 भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः । SP0100333 तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया ॥ SP0100341 भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः । SP0100342 अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः । SP0100343 दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये ॥ SP0100351 यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत । SP0100352 अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च ॥ SP0100361 देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः । SP0100362 भागानपः स्पृशन्ति स्म तत्र का परिदेवना ॥ SP0100371 त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः । SP0100372 स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥ SP0100380 सनत्कुमार उवाच । SP0100381 एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः । SP0100382 विरराम महातेजा जगाम च यथागतम् ॥ SP0100391 चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् । SP0100392 गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः ॥ SP0100401 य इमं दक्षशापाश्ण्कं देव्याश्चैवाशरीरताम् । SP0100402 श‍ृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः । SP0100403 सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ SP0109999 इति स्कन्दपुराणे दशमोऽध्यायः ॥
स्कंदपुराण अध्याय ११ SP0110010 सनत्कुमार उवाच । SP0110011 कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् । SP0110012 अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम् ॥ SP0110021 केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने । SP0110022 तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे ॥ SP0110030 कश्यप उवाच । SP0110031 अपत्येन महाबाहो सर्वमेतदवाप्यते । SP0110032 मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह ॥ SP0110041 किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि । SP0110042 वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल ॥ SP0110051 वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि । SP0110052 विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् ॥ SP0110061 तस्याधस्तादार्तनादं गर्तास्थाने श‍ृणोम्यहम् । SP0110062 तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥ SP0110071 अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः । SP0110072 तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥ SP0110081 अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः । SP0110082 विवेश तं तदा देशं सा गर्ता यत्र भूधर ॥ SP0110091 गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् । SP0110092 अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः ॥ SP0110101 के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः । SP0110102 दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥ SP0110110 पितर ऊचुः । SP0110111 वयं तेऽकृतपुण्यस्य पितरः सपितामहाः । SP0110112 प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥ SP0110121 नरकोऽयं महाभाग गर्तारूपं समास्थितः । SP0110122 त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥ SP0110131 यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः । SP0110132 मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥ SP0110141 यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् । SP0110142 उत्पादयसि तेनास्मान्मुच्येम वयमेकशः ॥ SP0110151 नान्येन तपसा पुत्र न तीर्थानां फलेन च । SP0110152 तत्कुरुष्व महाबुद्धे तारयस्व पित्।ऱ्न्भयात् ॥ SP0110161 स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् । SP0110162 पित्।ऱ्न्गर्तात्समुद्धृत्य गणपान्प्रचकार ह ॥ SP0110171 स्वयं च रुद्रदयितः सुकेशो नाम नामतः । SP0110172 सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥ SP0110181 तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् । SP0110182 उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ॥ SP0110190 सनत्कुमार उवाच । SP0110191 स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः । SP0110192 तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ॥ SP0110201 तमागत्य तदा ब्रह्मा वरदोऽस्मीत्यभाषत । SP0110202 ब्रूहि तुष्टोऽस्मि ते शैल तपसानेन सुव्रत ॥ SP0110210 हिमवानुवाच । SP0110211 भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् । SP0110212 एतद्वरं प्रयच्छस्व यदि तुष्टोऽसि नः प्रभो ॥ SP0110220 ब्रह्मोवाच । SP0110221 कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी । SP0110222 यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम् ॥ SP0110231 अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः । SP0110232 पावनश्चैव पुण्यश्च देवानामपि सर्वतः । SP0110233 ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे ॥ SP0110240 सनत्कुमार उवाच । SP0110241 एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत । SP0110242 सोऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् । SP0110243 अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ॥ SP0110251 न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला । SP0110252 आश्रिते द्वे अपर्णा तु अनिकेता तपोऽचरत् । SP0110253 शतं वर्षसहस्राणां दुश्चरं देवदानवैः ॥ SP0110261 आहारमेकपर्णेन सैकपर्णा समाचरत् । SP0110262 पाटलेन तथैकेन विदधात्येकपाटला ॥ SP0110271 पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः । SP0110272 अपर्णा तु निराहारा तां माता प्रत्यभाषत । SP0110273 निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता ॥ SP0110281 सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी । SP0110282 तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥ SP0110291 एतत्तत्त्रिकुमारीणां जगत्स्थावरजश्ण्गमम् । SP0110292 एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति ॥ SP0110301 तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः । SP0110302 सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः ॥ SP0110311 ता लोकमातरश्चैव ब्रह्मचारिण्य एव च । SP0110312 अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥ SP0110321 उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी । SP0110322 महायोगबलोपेता महादेवमुपस्थिता ॥ SP0110331 दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः । SP0110332 असितस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥ SP0110341 या तु तासां कुमारीणां तृतीया ह्येकपाटला । SP0110342 पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता । SP0110343 तस्यापि शश्ण्खलिखितौ स्मृतौ पुत्रावयोनिजौ ॥ SP0110351 उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी । SP0110352 अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा । SP0110353 प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ॥ SP0110360 ब्रह्मोवाच । SP0110361 देवि किं तपसा लोकांस्तापयस्यतिशोभने । SP0110362 त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय ॥ SP0110371 त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा । SP0110372 ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः ॥ SP0110380 देव्युवाच । SP0110381 यदर्थं तपसो ह्यस्य चरणं मे पितामह । SP0110382 जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः ॥ SP0110390 ब्रह्मोवाच । SP0110391 यदर्थं देवि तपसा श्राम्यसे लोकभावनि । SP0110392 स त्वां स्वयं समागम्य इहैव वरयिष्यति ॥ SP0110401 सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः । SP0110402 वयं सदेवा यस्येशे वश्याः किंकरवादिनः ॥ SP0110411 स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपोऽन्तिकम् । SP0110412 उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित् ॥ SP0110421 महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमोऽप्रमेयः । SP0110422 विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितोऽग्रम् ॥ SP0119999 इति स्कन्दपुराणे एकादशोऽध्यायः ॥
स्कंदपुराण अध्याय १२ SP0120010 सनत्कुमार उवाच । SP0120011 ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् । SP0120012 देवि येनैव सृष्टासि मनसा यस्त्वया वृतः । SP0120013 स भर्ता तव देवेशो भविता मा तपः कृथाः ॥ SP0120021 ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् । SP0120022 जगामादर्शनं तस्याः सा चापि विरराम ह ॥ SP0120031 सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह । SP0120032 द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ॥ SP0120041 अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः । SP0120042 विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ॥ SP0120051 विभुग्ननासिको भूत्वा कुब्जः केशान्तपिश्ण्गलः । SP0120052 उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् ॥ SP0120061 अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् । SP0120062 अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया ॥ SP0120071 तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि । SP0120072 सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया ॥ SP0120080 देव्युवाच । SP0120081 भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा । SP0120082 तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव ॥ SP0120091 गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् । SP0120092 स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ॥ SP0120100 सनत्कुमार उवाच । SP0120101 ततः स भगवान्देवस्तथैव विकृतः प्रभुः । SP0120102 उवाच शैलराजं तमुमां मे यच्छ शैलराट् ॥ SP0120111 स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् । SP0120112 भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ SP0120121 भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् । SP0120122 मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः ॥ SP0120131 स्वयंवरो मे दुहितुर्भविता विप्रपूजितः । SP0120132 वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति ॥ SP0120140 सनत्कुमार उवाच । SP0120141 तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः । SP0120142 देव्याः समीपमागत्य इदमाह महामनाः ॥ SP0120151 देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् । SP0120152 तत्र त्वं वरयित्री यं स ते भर्ता किलानघे ॥ SP0120161 तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने । SP0120162 रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम् ॥ SP0120170 सनत्कुमार उवाच । SP0120171 तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् । SP0120172 भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥ SP0120181 सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा । SP0120182 अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन ॥ SP0120191 अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन । SP0120192 इहैव त्वां महाभाग वरयामि मनोरथम् ॥ SP0120200 सनत्कुमार उवाच । SP0120201 गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् । SP0120202 स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे ॥ SP0120211 ततः स भगवान्देवस्तथा देव्या वृतस्तदा । SP0120212 उवाच तमशोकं वै वाचा संजीवयन्निव ॥ SP0120221 यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् । SP0120222 तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि ॥ SP0120231 कामरूपः कामपुष्पः कामगो दयितो मम । SP0120232 सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ॥ SP0120241 सर्वान्नभक्षदश्चैव अमृतस्रव एव च । SP0120242 सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः । SP0120243 निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः ॥ SP0120251 आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् । SP0120252 योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति । SP0120253 यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ॥ SP0120261 यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् । SP0120262 स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ SP0120270 सनत्कुमार उवाच । SP0120271 एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् । SP0120272 अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥ SP0120281 सापि देवी गते तस्मिन्भगवत्यमितात्मनि । SP0120282 तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ॥ SP0120291 उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ । SP0120292 निशेव चन्द्ररहिता सा बभौ विमनास्तदा ॥ SP0120301 अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा । SP0120302 सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह ॥ SP0120311 स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः । SP0120312 क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा ॥ SP0120321 योगमायामथास्थाय प्रपञ्चोद्भवकारणम् । SP0120322 तद्रूपं सरसो मध्ये कृत्वेदं समभाषत । SP0120323 त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् ॥ SP0120331 धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः । SP0120332 यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ॥ SP0120341 शोचामि न स्वकं देहं ग्राहग्रस्तोऽपि दुःखितः । SP0120342 यथा शोचामि पितरं मातरं च तपस्विनीम् ॥ SP0120351 मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ । SP0120352 प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः ॥ SP0120360 सनत्कुमार उवाच । SP0120361 श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना । SP0120362 उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः ॥ SP0120371 सापश्यदिन्दुवदना बालकं चारुरूपिणम् । SP0120372 ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् ॥ SP0120381 सोऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् । SP0120382 तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह ॥ SP0120391 स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् । SP0120392 अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता ॥ SP0120401 ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् । SP0120402 विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम ॥ SP0120410 ग्राह उवाच । SP0120411 यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् । SP0120412 स आहारो मम पुरा विहितो लोककर्तृभिः ॥ SP0120421 सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे । SP0120422 ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन ॥ SP0120430 देव्युवाच । SP0120431 यन्मया हिमवच्छृश्ण्गे चरितं तप उत्तमम् । SP0120432 तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते ॥ SP0120440 ग्राह उवाच । SP0120441 मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने । SP0120442 नैनं मोचयितुं शक्तो देवराजोऽपि स स्वयम् ॥ SP0120451 मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना । SP0120452 अमरत्वमवध्यत्वमक्षयं बलमेव च ॥ SP0120461 स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः । SP0120462 दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति ॥ SP0120471 अथ वा ते कृपा देवि भृशं बाले शुभानने । SP0120472 ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति ॥ SP0120480 देव्युवाच । SP0120481 ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् । SP0120482 तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम् ॥ SP0120490 ग्राह उवाच । SP0120491 यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः । SP0120492 तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति ॥ SP0120500 देव्युवाच । SP0120501 जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया । SP0120502 तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः ॥ SP0120510 सनत्कुमार उवाच । SP0120511 प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः । SP0120512 आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ॥ SP0120521 उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम् । SP0120522 देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते । SP0120523 तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते ॥ SP0120531 गृहाण तप एतच्च बालं चेमं शुचिस्मिते । SP0120532 तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते ॥ SP0120541 सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता । SP0120542 सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् । SP0120543 न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥ SP0120551 दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते । SP0120552 न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ SP0120561 दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः । SP0120562 त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम् ॥ SP0120571 तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च । SP0120572 देवीमादित्यसद्भासं तत्रैवान्तरधीयत ॥ SP0120581 बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा । SP0120582 स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत ॥ SP0120591 तपसोऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा । SP0120592 भूय एव तपः कर्तुमारेभे यत्नमास्थिता ॥ SP0120601 कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् । SP0120602 प्रोवाच वचनं व्यास मा कृथास्तप इत्युत ॥ SP0120611 मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते । SP0120612 तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा ॥ SP0120621 इति लब्ध्वा वरं देवी तपसोऽक्षय्यमुत्तमम् । SP0120622 स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता ॥ SP0120631 इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः । SP0120632 स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः ॥ SP0129999 इति स्कन्दपुराणे द्वादशमोऽध्यायः ॥
स्कंदपुराण अध्याय १३ SP0130010 सनत्कुमार उवाच । SP0130011 विस्तृते हिमवत्पृष्ठे विमानशतसंकुले । SP0130012 अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः ॥ SP0130021 अथ पर्वतराजोऽसौ हिमवान्ध्यानकोविदः । SP0130022 दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥ SP0130031 जानन्नपि महाशैलः समाचारक्रियेप्सया । SP0130032 स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ SP0130041 देवदानवसिद्धानां सर्वलोकनिवासिनाम् । SP0130042 वृणुयात्परमेशानं समक्षं येन मे सुता ॥ SP0130051 तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् । SP0130052 इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥ SP0130061 आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः । SP0130062 कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ SP0130071 अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः । SP0130072 देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः ॥ SP0130081 प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः । SP0130082 विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम ॥ SP0130091 अक्ष्णां सहस्रं सुरराट् स बिभ्रद्दिव्याश्ण्गहारस्रगुदात्तरूपः । SP0130092 ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् । SP0130093 आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात्पुरतः सुराणाम् ॥ SP0130101 तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान् । SP0130102 हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन ॥ SP0130111 मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने । SP0130112 समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी ॥ SP0130121 पीनाश्ण्गयष्टिः सुकृताश्ण्गहारस्तेजोबलाज्ञासदृशप्रभावः । SP0130122 दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन ॥ SP0130131 महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः । SP0130132 समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि ॥ SP0130141 संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य । SP0130142 वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी ॥ SP0130151 नानामणिप्रज्वलिताश्ण्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् । SP0130152 आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोऽभ्यगाच्च ॥ SP0130161 आप्याययन्सर्वसुरासुरेशान्कान्त्या च वेषेण च चारुरूपः । SP0130162 ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् ॥ SP0130171 श्यामाश्ण्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली । SP0130172 तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोऽसौ त्वरितं समेतः ॥ SP0130181 तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य । SP0130182 मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ ॥ SP0130191 शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः । SP0130192 सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च ॥ SP0130201 दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम् । SP0130202 वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम् ॥ SP0130211 गन्धर्वराजः स च चारुरूपी दिव्यश्ण्गमो दिव्यविमानचारी । SP0130212 गन्धर्वसंघैः सहितोऽप्सरोभिः शक्राज्ञया तत्र समाजगाम ॥ SP0130221 अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः । SP0130222 आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च ॥ SP0130231 शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः । SP0130232 आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार ॥ SP0130241 हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम् । SP0130242 पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था । SP0130243 दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी ॥ SP0130251 एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश । SP0130252 वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते ॥ SP0130261 ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः । SP0130262 स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः ॥ SP0130271 विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताश्ण्गी । SP0130272 सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे ॥ SP0130280 सनत्कुमार उवाच । SP0130281 मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि । SP0130282 शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः ॥ SP0130291 देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः । SP0130292 उत्सश्ण्गतलसंसुप्तो बभूव सहसा विभुः ॥ SP0130301 अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् । SP0130302 ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता ॥ SP0130311 अथ सा शुद्धसंकल्पा काश्ण्क्षितप्राप्तसत्फला । SP0130312 निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु ॥ SP0130321 ततो दृष्ट्वा शिशुं देवा देव्या उत्सश्ण्गवर्तिनम् । SP0130322 कोऽयमत्रेति सम्मन्त्र्य चुक्रुधुर्भृशमार्दिताः ॥ SP0130331 वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा । SP0130332 स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥ SP0130341 स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना । SP0130342 वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च ॥ SP0130351 भगो नाम ततो देव आदित्यः काश्यपो बली । SP0130352 उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः । SP0130353 तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा ॥ SP0130361 शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत । SP0130362 तस्यापि शिरसो देवः खालित्यं प्रचकार ह ॥ SP0130371 पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः । SP0130372 तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ॥ SP0130381 यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा । SP0130382 बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् । SP0130383 बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः ॥ SP0130391 अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु । SP0130392 ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् । SP0130393 बुबुधे देवदेवेशमुमोत्सश्ण्गसमास्थितम् ॥ SP0130401 स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम् । SP0130402 ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः । SP0130403 पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः ॥ SP0130411 अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः । SP0130412 प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम् ॥ SP0130421 अमृतं परमात्मा च ईश्वरः कारणं महत् । SP0130422 ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः ॥ SP0130431 इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् । SP0130432 पत्नीरूपं समास्थाय जगत्कारणमागता ॥ SP0130441 नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः । SP0130442 प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥ SP0130451 देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः । SP0130452 कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ॥ SP0130461 तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् । SP0130462 स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः ॥ SP0130471 मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम् । SP0130472 देवदेवमिहायातं ममैवोत्पत्तिकारणम् ॥ SP0130481 अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान् । SP0130482 उग्र ईशान आत्मा च अजः शंकर एव च ॥ SP0130491 देवदेवः परं धाम ईशः पशुपतिः पतिः । SP0130492 जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् ॥ SP0130501 गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः । SP0130502 सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥ SP0130511 ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः । SP0130512 प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥ SP0130521 अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः । SP0130522 यथापूर्वं चकाराशु देवतानां तनूस्तदा ॥ SP0130531 तत एवं प्रवृत्ते तु सर्वदेवनिवारणे । SP0130532 वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् । SP0130533 तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम् ॥ SP0130541 तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् । SP0130542 प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम् ॥ SP0130551 ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् । SP0130552 ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः ॥ SP0130561 तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् । SP0130562 पादयोः स्थापयामास स्रग्मालाममितद्युतेः ॥ SP0130571 साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम् । SP0130572 सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ॥ SP0130581 अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः । SP0130582 हिमवन्तं महाशैलमिदमाह महाद्युतिः ॥ SP0130591 श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि । SP0130592 शर्वेण सह सम्बन्धो यस्य तेऽभूदयं महान् । SP0130593 क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम् ॥ SP0130601 ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत । SP0130602 त्वमेव कारणं देव येन शर्वादयं मम ॥ SP0130611 प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि । SP0130612 उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह ॥ SP0130621 तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः । SP0130622 उद्वाहः क्रियतां देव इति देवमुवाच ह । SP0130623 तमाह शंकरो देवं यथेष्टमिति लोकपः ॥ SP0130631 तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम् । SP0130632 उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ॥ SP0130641 रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च । SP0130642 मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम् ॥ SP0130651 चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता । SP0130652 भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता ॥ SP0130661 तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते । SP0130662 शुशुभे देवदेवस्य महेशस्य महात्मनः ॥ SP0130671 सोमादित्यौ समं तत्र भासयन्तौ महामणी । SP0130672 सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः । SP0130673 प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन् ॥ SP0130681 समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः । SP0130682 देवनद्यो महानद्यः सिद्धा मुनय एव च ॥ SP0130691 गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः । SP0130692 गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः ॥ SP0130701 तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः । SP0130702 रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् ॥ SP0130711 ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः । SP0130712 पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ॥ SP0130721 जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः । SP0130722 गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः ॥ SP0130731 ऋतवः षट् समं तत्र नानागन्धसुखावहाः । SP0130732 उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः ॥ SP0130741 नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः । SP0130742 केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥ SP0130751 विलोलपिश्ण्गलस्पष्टविद्युल्लेखावभासिता । SP0130752 कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता ॥ SP0130761 प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा । SP0130762 शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता ॥ SP0130771 प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् । SP0130772 मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभश्ण्गकर्त्री ॥ SP0130781 तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाश्ण्कलेखाकुटिलेन सर्वतः । SP0130782 पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता ॥ SP0130791 विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः । SP0130792 विकम्पयन्ती पवनैर्मनोहरैः सुराश्ण्गनानामलकावलीः शुभाः ॥ SP0130801 गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा । SP0130802 निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाश्ण्गनाभिः ॥ SP0130811 हंसनूपुरशब्दाढ्या समुन्नतपयोधरा । SP0130812 चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना ॥ SP0130821 असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा । SP0130822 सुरभिकुसुमरेणुक्।ल्प्तसर्वाश्ण्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै ॥ SP0130831 मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी । SP0130832 हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा ॥ SP0130841 विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला । SP0130842 प्रफुल्लेन्दीवराभोगविलोचनमनोहरा ॥ SP0130851 पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी । SP0130852 नवश्यामालताश्यामरोमराजीपरिष्कृता ॥ SP0130861 चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा । SP0130862 प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥ SP0130871 समदालिकुलोद्गीतमधुरस्वरभाषिणी । SP0130872 चलत्कुमुदसंघातचारुकुण्डलशोभिनी ॥ SP0130881 रक्ताशोकाग्रशाखोत्थपल्लवाश्ण्गुलिधारिणी । SP0130882 तत्पुष्पसंचयमयैर्वासोभिः समलंकृता ॥ SP0130891 रक्तोत्पलाग्रचरणा जातीपुष्पनखावली । SP0130892 कदलीस्तम्भचारूरुः शशाश्ण्कवदना तथा ॥ SP0130901 पद्मकिञ्जल्कसम्पृक्तपवनाग्रकरैः सुरान् । SP0130902 प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा ॥ SP0130911 निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना SP0130912 नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी । SP0130913 नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां SP0130914 तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ SP0130921 अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः । SP0130922 ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती ॥ SP0130931 ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः । SP0130932 प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ ॥ SP0130941 तेन प्रालेयवर्षेण घनेन स हिमाचलः । SP0130942 अगाधेन तदा रेजे क्षीरोद इव सागरः ॥ SP0130951 हिमस्थानेषु हिमवान्नाशयामास पादपान् । SP0130952 साधूपचारान्सहसा कृतार्थ इव दुर्जनः ॥ SP0130961 प्रालेयपटलच्छन्नैः श‍ृश्ण्गैः स शुशुभे नगः । SP0130962 छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः ॥ SP0130971 पाण्डराणि विशालानि श्रीमन्ति सुभगानि च । SP0130972 तुश्ण्गानि चाद्रिश‍ृश्ण्गाणि सौधानीव चकाशिरे ॥ SP0130981 तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारश्ण्गकुलाकुलासु । SP0130982 प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः ॥ SP0130991 बहुकुसुमरजोभिरुत्कराश्ण्गा हिमकणसश्ण्गसुशीतलाः समीराः । SP0130992 ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः ॥ SP0131001 निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताश्ण्कुरकर्णपूरः । SP0131002 वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु ॥ SP0131011 तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते । SP0131012 प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः ॥ SP0131021 ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराश्ण्गाः । SP0131022 मनोभवोद्रेककराः सुराणां सुराश्ण्गनानां च मुहुः समीराः ॥ SP0131031 स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः । SP0131032 ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः ॥ SP0131041 ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः । SP0131042 चेतोभिरामं त्रिदशाश्ण्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः ॥ SP0131051 नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि । SP0131052 चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ SP0131061 प्रियश्ण्गूश्चूततरवश्चूतांश्चापि प्रियश्ण्गवः । SP0131062 तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥ SP0131071 हिमशुक्लेषु श‍ृश्ण्गेषु तिलकाः कुसुमोत्कराः । SP0131072 शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः ॥ SP0131081 फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः । SP0131082 कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः ॥ SP0131091 समदालिकुलोद्गीतलताकुसुमसंचयाः । SP0131092 परस्परं हि मालत्यो भाषन्त्य इव रेजिरे ॥ SP0131101 नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः । SP0131102 रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः ॥ SP0131111 हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् । SP0131112 वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः ॥ SP0131121 वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः । SP0131122 नानाविहगसंघुष्टा हेमसोपानपश्ण्क्तयः ॥ SP0131131 श‍ृश्ण्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः । SP0131132 समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने ॥ SP0131141 ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः । SP0131142 सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः ॥ SP0131151 कृष्णाञ्जनाद्रिश‍ृश्ण्गाभा नीलाशोकमहीरुहाः । SP0131152 गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम् ॥ SP0131161 चीरुवाकविघुष्टानि किंशुकानां वनानि च । SP0131162 पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे ॥ SP0131171 तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा । SP0131172 नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु ॥ SP0131181 निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च । SP0131182 प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज ॥ SP0131191 श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां SP0131192 चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः । SP0131193 तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः SP0131194 सज्जीभूतस्त्रिदशवनिता वेद्धुमश्ण्गेष्वनश्ण्गः ॥ SP0131201 पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः । SP0131202 देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम् ॥ SP0131211 स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः । SP0131212 शोभयामास श‍ृश्ण्गाणि प्रालेयाद्रेः समन्ततः ॥ SP0131221 तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः । SP0131222 ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः ॥ SP0131231 वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः । SP0131232 अभवंस्तटसंघुष्टकलहंसकदम्बकाः ॥ SP0131241 तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः । SP0131242 सर्वेषु जज्ञुः श‍ृश्ण्गेषु भ्रमरावलिसेविताः ॥ SP0131251 बकुलाश्च नितम्बेषु विशालेषु महीभृतः । SP0131252 उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः ॥ SP0131261 इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः । SP0131262 हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर ॥ SP0131271 तत एवं प्रवृत्ते तु सर्वभूतसमागमे । SP0131272 नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम् ॥ SP0131281 शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा । SP0131282 पुरं प्रवेशयामास स्वयमादाय लोकधृक् ॥ SP0131291 ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम् । SP0131292 हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः । SP0131293 ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः ॥ SP0131301 तमाह शंकरो देवं देवदेवो जगत्पतिः । SP0131302 यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् । SP0131303 कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो ॥ SP0131311 ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः । SP0131312 हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह ॥ SP0131321 ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितम् । SP0131322 श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ SP0131331 यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि । SP0131332 त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ॥ SP0131341 मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः । SP0131342 सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना । SP0131343 वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम् ॥ SP0131351 योगेनैव तयोर्व्यास तदोमापरमेशयोः । SP0131352 उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ॥ SP0131361 इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् । SP0131362 उद्वाहश्चैव देवस्य श‍ृण्वतः परमाद्भुतम् ॥ SP0139999 इति स्कन्दपुराणे नाम त्रयोदशोऽध्यायः ॥
स्कंदपुराण अध्याय १४ SP0140010 सनत्कुमार उवाच । SP0140011 अथ वृत्ते विवाहे तु भवस्यामिततेजसः । SP0140012 प्रहर्षमतुलं गत्वा देवाः सहपितामहाः । SP0140013 तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् ॥ SP0140021 नमः पर्वतलिश्ण्गाय पर्वतेशाय वै नमः । SP0140022 नमः पवनवेगाय विरूपायाजिताय च ॥ SP0140031 नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् । SP0140032 नमो नीलशिखण्डाय अम्बिकापतये नमः ॥ SP0140041 नमः पवनरूपाय शतरूपाय वै नमः । SP0140042 नमो भैरवरूपाय विरूपनयनाय च ॥ SP0140051 नमः सहस्रनेत्राय सहस्रचरणाय च । SP0140052 नमो वेदरहस्याय वेदाश्ण्गाय नमो नमः ॥ SP0140061 विष्टम्भनाय शक्रस्य बाहोर्वेदाश्ण्कुराय च । SP0140062 चराचराधिपतये शमनाय नमो नमः ॥ SP0140071 सलिलेशयलिश्ण्गाय युगान्तायतलिश्ण्गिने । SP0140072 नमः कपालमालाय कपालस्रग्मिणे नमः ॥ SP0140081 नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः । SP0140082 नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च ॥ SP0140091 नमः खट्वाश्ण्गहस्ताय प्रमथार्तिहराय च । SP0140092 नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे ॥ SP0140101 भगनेत्रनिपाताय पूष्णो दन्तहराय च । SP0140102 नमः पिनाकशूलासिखड्गमुद्गरधारिणे ॥ SP0140111 नमोऽस्तु कालकालाय तृतीयनयनाय च । SP0140112 अन्तकान्तकृते चैव नमः पर्वतवासिने ॥ SP0140121 सुवर्णरेतसे चैव सर्पकुण्डलधारिणे । SP0140122 वाड्वलेर्योगनाशाय योगिनां गुरवे नमः ॥ SP0140131 शशाश्ण्कादित्यनेत्राय ललाटनयनाय च । SP0140132 नमः श्मशानरतये श्मशानवरदाय च ॥ SP0140141 नमो दैवतनाथाय त्र्यम्बकाय नमो नमः । SP0140142 अशनीशतहासाय ब्रह्मण्यायाजिताय च ॥ SP0140151 गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे । SP0140152 नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥ SP0140161 सलिले तप्यमानाय योगैश्वर्यप्रदाय च । SP0140162 नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ॥ SP0140171 नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः । SP0140172 नमो रुद्राय वसवे आदित्यायाश्विने नमः ॥ SP0140181 नमः पित्रेऽथ साध्याय विश्वेदेवाय वै नमः । SP0140182 नमः शर्वाय सर्वाय उग्राय वरदाय च ॥ SP0140191 नमो भीमाय सेनान्ये पशूनां पतये नमः । SP0140192 शुचये रेरिहाणाय सद्योजाताय वै नमः ॥ SP0140201 महादेवाय चित्राय नमश्चित्ररथाय च । SP0140202 प्रधानाय प्रमेयाय कार्याय करणाय च ॥ SP0140211 पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च । SP0140212 नमः पुरुषसंयोगप्रधानगुणकारिणे ॥ SP0140221 प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः । SP0140222 कृताकृतस्य संवेत्त्रे फलसंयोगदाय च ॥ SP0140231 कालज्ञाय च सर्वत्र नमो नियमकारिणे । SP0140232 नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥ SP0140241 नमस्ते देवदेवेश नमस्ते भूतभावन । SP0140242 शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो ॥ SP0140250 सनत्कुमार उवाच । SP0140251 एवं स भगवान्देवो जगत्पतिरुमापतिः । SP0140252 स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥ SP0140261 द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः । SP0140262 वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः ॥ SP0140271 ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः । SP0140272 तवैव भगवन्हस्ते वर एषोऽवतिष्ठताम् । SP0140273 यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥ SP0140281 एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः । SP0140282 लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः ॥ SP0140291 यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम् । SP0140292 सोऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ॥ SP0140300 सनत्कुमार उवाच । SP0140301 पाराशर्य स्तवं हीदं श‍ृणुयाद्यः पठेत वा । SP0140302 स स्वर्गलोकगो देवैः पूज्यतेऽमरराडिव ॥ SP0149999 इति स्कन्दपुराणे चतुर्दशमोऽध्यायः ॥
स्कंदपुराण अध्याय १५ SP0150010 सनत्कुमार उवाच । SP0150011 प्रविष्टे भवनं देवे सूपविष्टे वरासने । SP0150012 स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् ॥ SP0150021 तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् । SP0150022 लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम् ॥ SP0150031 ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह । SP0150032 चक्राह्वयस्य रूपेण रत्या सह तमागतम् ॥ SP0150041 अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् । SP0150042 नयनेन तृतीयेन सावज्ञं तमवैक्षत ॥ SP0150051 ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् । SP0150052 संवृत्य रतिभर्तारमदहत्सपरिच्छदम् ॥ SP0150061 स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् । SP0150062 प्रसादयंश्च तं देवं पपात स महीतले ॥ SP0150071 आशु सोऽग्निपरीताश्ण्गो मन्मथो लोकतापनः । SP0150072 पपात भस्मसाच्चैव क्षणेन समपद्यत ॥ SP0150081 पत्नी तु करुणं तस्य विललाप सुदुःखिता । SP0150082 देवं देवीं च दुःखार्ता अयाचत्करुणायती ॥ SP0150091 तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ । SP0150092 ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥ SP0150101 दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते । SP0150102 अशरीरोऽपि ते काले कार्यं सर्वं करिष्यति ॥ SP0150111 यदा तु विष्णुर्भविता वसुदेवसुतः शुभे । SP0150112 तदा तस्य सुतोऽयं स्यात्पतिस्ते स भविष्यति ॥ SP0150120 सनत्कुमार उवाच । SP0150121 ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना । SP0150122 जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥ SP0150130 सनत्कुमार उवाच । SP0150131 एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम् । SP0150132 प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह ॥ SP0150141 वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते । SP0150142 तस्याहं वरदानाय प्रयास्यामि महाव्रते ॥ SP0150151 एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः । SP0150152 जगाम तप्यतोऽभ्याशं वसिष्ठस्य मुनेर्विभुः ॥ SP0150161 ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् । SP0150162 वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः ॥ SP0150171 पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् । SP0150172 उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते । SP0150173 ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज ॥ SP0150181 दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम् । SP0150182 शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः ॥ SP0150190 वसिष्ठ उवाच । SP0150191 नमः कनकलिश्ण्गाय वेदलिश्ण्गाय वै नमः । SP0150192 नमः सहस्रलिश्ण्गाय वह्निलिश्ण्गाय वै नमः ॥ SP0150201 नमः पुराणलिश्ण्गाय श्रुतिलिश्ण्गाय वै नमः । SP0150202 नमः पवनलिश्ण्गाय ब्रह्मलिश्ण्गाय वै नमः ॥ SP0150211 नमस्त्रैलोक्यलिश्ण्गाय दाहलिश्ण्गाय वै नमः । SP0150212 नमः पर्वतलिश्ण्गाय स्थितिलिश्ण्गाय वै नमः ॥ SP0150221 नमो रहस्यलिश्ण्गाय सप्तद्वीपोर्ध्वलिश्ण्गिने । SP0150222 नमः सर्वार्थलिश्ण्गाय सर्वलोकाश्ण्गलिश्ण्गिने ॥ SP0150231 नमोऽस्त्वव्यक्तलिश्ण्गाय बुद्धिलिश्ण्गाय वै नमः । SP0150232 नमोऽहंकारलिश्ण्गाय भूतलिश्ण्गाय वै नमः ॥ SP0150241 नम इन्द्रियलिश्ण्गाय नमस्तन्मात्रलिश्ण्गिने । SP0150242 नमः पुरुषलिश्ण्गाय भावलिश्ण्गाय वै नमः ॥ SP0150251 नमः सर्वार्थलिश्ण्गाय तमोलिश्ण्गाय वै नमः । SP0150252 नमो रजोर्ध्वलिश्ण्गाय सत्त्वलिश्ण्गाय वै नमः ॥ SP0150261 नमो गगनलिश्ण्गाय तेजोलिश्ण्गाय वै नमः । SP0150262 नमो वायूर्ध्वलिश्ण्गाय शब्दलिश्ण्गाय वै नमः ॥ SP0150271 नमो ऋक्स्तुतलिश्ण्गाय यजुर्लिश्ण्गाय वै नमः । SP0150272 नमस्तेऽथर्वलिश्ण्गाय सामलिश्ण्गाय वै नमः ॥ SP0150281 नमो यज्ञाश्ण्गलिश्ण्गाय यज्ञलिश्ण्गाय वै नमः । SP0150282 नमस्तेऽनन्तलिश्ण्गाय देवानुगतलिश्ण्गिने ॥ SP0150291 दिश नः परमं योगमपत्यं मत्समं तथा । SP0150292 ब्रह्म चैवाक्षयं देव शमं चैव परं विभो । SP0150293 अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥ SP0150300 सनत्कुमार उवाच । SP0150301 एवं स भगवान्व्यास वसिष्ठेनामितात्मना । SP0150302 स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ॥ SP0150310 भगवानुवाच । SP0150311 तुष्टस्तेऽहं ददान्येतत्तव सर्वं मनोगतम् । SP0150312 योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् ॥ SP0150321 पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम् । SP0150322 ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते ॥ SP0150331 दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च । SP0150332 नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः ॥ SP0150341 अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा । SP0150342 वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया । SP0150343 ब्रूहि चान्यानपि वरान्ददामि ऋषिसत्तम ॥ SP0150350 वसिष्ठ उवाच । SP0150351 भगवन्विदितं सर्वं भविष्यं देवसत्तम । SP0150352 न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो ॥ SP0150360 देव उवाच । SP0150361 भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः । SP0150362 अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा ॥ SP0150371 तथा तन्नात्र संदेहो विहितं यद्यथा मया । SP0150372 तस्मात्तेऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः ॥ SP0150380 सनत्कुमार उवाच । SP0150381 एवमुक्त्वा ततो देवः कपर्दी नीललोहितः । SP0150382 पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत ॥ SP0159999 इति स्कन्दपुराणे पञ्चदशमोऽध्यायः ॥
स्कंदपुराण अध्याय १६ SP0160010 व्यास उवाच । SP0160011 वरान्स लब्ध्वा भगवान्वसिष्ठोऽस्मत्पितामहः । SP0160012 कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ॥ SP0160020 सनत्कुमार उवाच । SP0160021 तेनासौ वरदानेन देवदेवस्य शूलिनः । SP0160022 अरुन्धत्यामजनयत्तपोयोगबलान्वितम् । SP0160023 ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ॥ SP0160031 तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः । SP0160032 परेण चेतसा भक्तिरभवद्गोवृषध्वजे ॥ SP0160041 स कदाचिदपत्यार्थमाराधयदुमापतिम् । SP0160042 तस्य तुष्टो महादेवो वरदोऽस्मीत्यभाषत ॥ SP0160051 अथ दृष्ट्वा तमीशानमिदमाहानताननः । SP0160052 केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः । SP0160053 सर्वान्धारयसे लोकानात्मना समयाद्विभो ॥ SP0160061 त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया । SP0160062 उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ॥ SP0160071 आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो । SP0160072 इच्छामि दत्तं देवेश एष मे दीयतां वरः ॥ SP0160080 सनत्कुमार उवाच । SP0160081 तमेवंवादिनं देवः प्रहस्य वदतां वरः । SP0160082 उवाच वचसा व्यास दिशः सर्वा विनादयन् ॥ SP0160091 त्वयाहं याचितः शक्ते स च ते सम्भविष्यति । SP0160092 त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव ॥ SP0160101 बीजात्मा च तथोद्भूतः स्वयमेवाश्ण्कुरात्मना । SP0160102 बीजात्मना न भवति परिणामान्तरं गतः ॥ SP0160111 एवं स आत्मनात्मा वः सम्भूतोऽपत्यसंज्ञितः । SP0160112 स्वेनात्मना न भविता परिणामान्तरं गतः ॥ SP0160120 सनत्कुमार उवाच । SP0160121 एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च । SP0160122 जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ॥ SP0160131 तस्मिन्गते महादेवे शक्तिस्तव पितामहः । SP0160132 वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत ॥ SP0160141 अथ कालेऽतिमहति समतीते शुभव्रते । SP0160142 तपसा भावितश्चापि महताग्निसमप्रभः । SP0160143 अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम् ॥ SP0160151 तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् । SP0160152 भक्षयामास संरब्धो रक्षसा हृतचेतनः ॥ SP0169999 इति स्कन्दपुराणे षोडशोऽध्यायः ॥
स्कंदपुराण अध्याय १७ SP0170010 व्यास उवाच । SP0170011 कस्मात्स राजा तमृषिं चखाद तपसान्वितम् । SP0170012 रक्षसा स किमर्थं च हृतचेताभवन्नृपः ॥ SP0170020 सनत्कुमार उवाच । SP0170021 वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः । SP0170022 सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः ॥ SP0170031 तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम् । SP0170032 तत्र मे निशि राजेन्द्र सदैव पिशिताशनम् ॥ SP0170041 इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम् । SP0170042 अप्रतीकारसंयुक्तमेकदैकान्त एव च ॥ SP0170051 एवमस्त्विति तेनोक्तो जगाम स महामनाः । SP0170052 अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा । SP0170053 नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम ॥ SP0170061 गतेऽथ दिवसे तात संस्मृत्य प्रयतात्मवान् । SP0170062 सूदमाहूय चोवाच आर्तवत्स नराधिपः ॥ SP0170070 सौदास उवाच । SP0170071 मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः । SP0170072 पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् । SP0170073 तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा ॥ SP0170081 स एवमुक्तः प्रोवाच सूदोऽमृतवसुस्तदा । SP0170082 राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव । SP0170083 साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाश्ण्क्षितम् ॥ SP0170091 पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम् । SP0170092 अमितस्य प्रदानाच्च न किंचिदवशिष्यते ॥ SP0170100 राजोवाच । SP0170101 जाने सर्वोपयोगं च जाने चादुष्टतां तव । SP0170102 जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम् । SP0170103 मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे ॥ SP0170110 सनत्कुमार उवाच । SP0170111 एवमुक्तोऽमृतवसुः प्रयत्नं महदास्थितः । SP0170112 पिशितं मृगयन्सम्यश्ण्नाप्यविन्दत कर्हिचित् ॥ SP0170121 यदा न लब्धवान्मांसं तदोवाच नराधिपम् । SP0170122 गत्वा निशि महाराजमिदं वचनमर्थवत् ॥ SP0170131 राजन्न पिशितं त्वस्ति पुरेऽस्मिञ्छुचि कर्हिचित् । SP0170132 मृगयन्परिखिन्नोऽस्मि शाधि किं करवाणि ते ॥ SP0170140 सनत्कुमार उवाच । SP0170141 स एवमुक्तः सूदेन तस्मिन्काले नराधिपः । SP0170142 नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह ॥ SP0170151 तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः । SP0170152 राक्षसो रुधिरो नाम संविवेश नराधिपम् ॥ SP0170161 रक्षसा स तदाविष्टो रुधिरेण दुरात्मना । SP0170162 उवाच सूदं शनकैः कर्णमूले महाद्युतिः ॥ SP0170171 गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः । SP0170172 गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि ॥ SP0170181 किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् । SP0170182 रसवद्गन्धवच्चैव क्षिप्रमेव समाचर ॥ SP0170190 सनत्कुमार उवाच । SP0170191 स एवमुक्तस्तेनाथ मानुषं मांसमाददे । SP0170192 राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् ॥ SP0170201 अथार्धरात्रसमये भास्कराकारवर्चसम् । SP0170202 शतानलसमप्रख्यमपश्यन्मुनिसत्तमम् ॥ SP0170211 स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च । SP0170212 समर्चयित्वा विधिवदन्नमस्योपपादयत् ॥ SP0170221 स तदन्नं समानीतं समालभ्य महातपाः । SP0170222 चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव ॥ SP0170230 शक्तिरुवाच । SP0170231 पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् । SP0170232 न दीयते विधिज्ञेन त्वं तु मामवमन्यसे ॥ SP0170241 यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् । SP0170242 तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि ॥ SP0170250 सनत्कुमार उवाच । SP0170251 एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा । SP0170252 उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः ॥ SP0170261 पुरुषादो भवेत्येवं मामवोचद्भवान्यतः । SP0170262 ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज ॥ SP0170271 भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् । SP0170272 चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम् । SP0170273 पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् ॥ SP0179999 इति स्कन्दपुराणे सप्तदशमोऽध्यायः ॥
स्कंदपुराण अध्याय १८ SP0180010 सनत्कुमार उवाच । SP0180011 ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया । SP0180012 वनं विवेश तत्राभूत्पुरुषादो महाबलः ॥ SP0180021 सोऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम् । SP0180022 ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः ॥ SP0180031 ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः । SP0180032 नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति । SP0180033 पुत्रशोकेन महता भृशमेवान्वकीर्यत ॥ SP0180041 स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः । SP0180042 नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् । SP0180043 शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः ॥ SP0180051 पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी । SP0180052 तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः ॥ SP0180061 ततोऽटवीं समासाद्य निराहारो जितेन्द्रियः । SP0180062 वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन् ॥ SP0180071 अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम् । SP0180072 अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत ॥ SP0180081 अथैनं चारुसर्वाश्ण्गी पीनोन्नतपयोधरा । SP0180082 उपतस्थेऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा ॥ SP0180091 तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः । SP0180092 सोवाच दीनया वाचा रुदती श्वशुरं तदा ॥ SP0180100 अदृश्यन्त्युवाच । SP0180101 यदैव सुतदुःखेन निर्गतोऽस्याश्रमाद्गुरो । SP0180102 तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता ॥ SP0180111 अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो । SP0180112 उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः ॥ SP0180120 सनत्कुमार उवाच । SP0180121 इदानीमस्ति मे वत्से जीविताशेति सोऽब्रवीत् । SP0180122 क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः ॥ SP0180131 तदाश्रमपदं गच्छन्पथि राजानमैक्षत । SP0180132 वसारुधिरदिग्धाश्ण्गं सौदासं रक्तलोचनम् ॥ SP0180141 अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः । SP0180142 ततोऽस्य निर्गतः कायाद्रक्षः परमदारुणः ॥ SP0180151 उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम् । SP0180152 दग्धेन च त्वया किं मे गच्छ मुक्तोऽसि दुर्मते ॥ SP0180161 ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् । SP0180162 प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम् ॥ SP0180171 गते निशाचरे राजा प्रणम्य शिरसा मुनिम् । SP0180172 प्रसादयामास तदा स चोवाचेदमर्थवत् ॥ SP0180181 न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै । SP0180182 कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः ॥ SP0180191 प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो । SP0180192 ब्रूहि किं वा प्रियं तेऽद्य करोमि नरपुंगव ॥ SP0180200 राजोवाच । SP0180201 इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत । SP0180202 देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम् ॥ SP0180210 सनत्कुमार उवाच । SP0180211 एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः । SP0180212 पुत्रं च शोणकं नाम जनयामास निर्वृतः ॥ SP0180221 तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः । SP0180222 जगाम वनमेवाशु सभार्यस्तपसि स्थितः ॥ SP0180231 वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् । SP0180232 अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः ॥ SP0180241 वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत । SP0180242 तात तातेति च मुहुर्व्याजहार पितुर्गुरुम् ॥ SP0180251 ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम् । SP0180252 पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा ॥ SP0180261 तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम् । SP0180262 जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम् ॥ SP0180271 सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः । SP0180272 ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् ॥ SP0180280 ब्रह्मोवाच । SP0180281 देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः । SP0180282 अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम् ॥ SP0180290 पराशर उवाच । SP0180291 सह देवैरहं सर्वा/ल्लोकान्धक्ष्यामि पावकैः । SP0180292 दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः ॥ SP0180300 सनत्कुमार उवाच । SP0180301 तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः । SP0180302 उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः ॥ SP0180310 पितामह उवाच । SP0180311 कृतमेतन्न संदेहो यथा ब्रूषे महामते । SP0180312 क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया ॥ SP0180321 यैस्ते पिता महाभाग भक्षितः सह सोदरैः । SP0180322 त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः । SP0180323 अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः ॥ SP0180331 तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् । SP0180332 वसिष्ठस्य महाभाग त्वं निवारय पुत्रक ॥ SP0180341 देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् । SP0180342 ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा ॥ SP0180351 ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् । SP0180352 विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम् ॥ SP0180361 य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान् । SP0180362 रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति ॥ SP0180371 तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः । SP0180372 विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ ॥ SP0180380 सनत्कुमार उवाच । SP0180381 ततो देवाः सगन्धर्वाः पितामहपुरःसराः । SP0180382 प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन् ॥ SP0180391 हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु । SP0180392 संजहार ततः सत्त्रं ब्रह्मणोऽनुमते तदा ॥ SP0180400 सनत्कुमार उवाच । SP0180401 य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान् । SP0180402 श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः ॥ SP0180411 पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् । SP0180412 निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम् ॥ SP0189999 इति स्कन्दपुराणेऽष्टादशमोऽध्यायः ॥
स्कंदपुराण अध्याय १९ SP0190010 सनत्कुमार उवाच । SP0190011 एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् । SP0190012 समापयित्वा च पुनस्तपस्तेपे च भास्वरम् ॥ SP0190021 तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् । SP0190022 उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः ॥ SP0190030 वसिष्ठ उवाच । SP0190031 पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम् । SP0190032 पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम् ॥ SP0190041 अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः । SP0190042 करिष्यति गतिं चैव इति वेदविदो विदुः ॥ SP0190051 स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः । SP0190052 पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो ॥ SP0190061 तस्मात्पित्।ऱ्णामानृण्यं गच्छ व्रतवतां वर । SP0190062 सुतमुत्पादय क्षिप्रमधिकं सममेव वा ॥ SP0190070 सनत्कुमार उवाच । SP0190071 स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना । SP0190072 मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम् ॥ SP0190081 तस्य कालेन महता तपसा भावितस्य तु । SP0190082 उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम् ॥ SP0190091 स लब्धवर आगम्य ययाचे पुत्रकारणात् । SP0190092 क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ॥ SP0190101 सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम् । SP0190102 पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम् ॥ SP0190111 मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा । SP0190112 अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् ॥ SP0190121 तस्यां स जनयामास वरं दत्त्वा महातपाः । SP0190122 भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् ॥ SP0190131 तव पुत्रोऽभवच्चापि शुको योगविदां वरः । SP0190132 तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा ॥ SP0190140 व्यास उवाच । SP0190141 कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः । SP0190142 कथं चापगतं भूय एतदिच्छामि वेदितुम् ॥ SP0190150 सनत्कुमार उवाच । SP0190151 पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते । SP0190152 सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः ॥ SP0190161 तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता । SP0190162 मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा ॥ SP0190171 मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् । SP0190172 सरस्वतीमथैकान्ते वसिष्ठं मे महापगे । SP0190173 स्रोतसा महताक्षिप्य स्नायमानमिहानय ॥ SP0190181 सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता । SP0190182 यदुक्तवांस्तु गाधेयः स चोवाच महानदीम् ॥ SP0190191 एवं कुरु महाभागे मां नयस्व यथेप्सितम् । SP0190192 मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम् ॥ SP0190200 सनत्कुमार उवाच । SP0190201 गाधेयस्य ततः सा तु जुह्वतोऽग्निं दिवाकरे । SP0190202 मध्यं प्राप्तेऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा ॥ SP0190211 तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम् । SP0190212 उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया । SP0190213 तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि ॥ SP0190221 विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा । SP0190222 अवहद्रुधिरं चैव मांसमेदस्तथैव च ॥ SP0190231 अथ तीर्थप्रसश्ण्गेन मुनिभिः समुपागतैः । SP0190232 अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ॥ SP0190241 महतस्तपसः शक्त्या कालेन महता तदा । SP0190242 वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः ॥ SP0190251 विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् । SP0190252 एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ ॥ SP0190260 सनत्कुमार उवाच । SP0190261 य इमं श‍ृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा । SP0190262 स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः ॥ SP0190271 ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः । SP0190272 भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम् ॥ SP0190281 एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः । SP0190282 वैरं समाप्तं लोकानां हितार्थं पुनरेव च ॥ SP0199999 इति स्कन्दपुराणे ऊनविंशतितमोऽध्यायः ॥
स्कंदपुराण अध्याय २० SP0200010 व्यास उवाच । SP0200011 उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ । SP0200012 तन्मे सर्वमशेषेण कथयस्व महामुने ॥ SP0200020 सनत्कुमार उवाच । SP0200021 उमाहरौ तु संगम्य परस्परमनिन्दितौ । SP0200022 शालश्ण्कस्यान्वये विप्रं युयुजाते वरेण ह ॥ SP0200031 स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम् । SP0200032 रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ ॥ SP0200040 व्यास उवाच । SP0200041 कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् । SP0200042 समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च ॥ SP0200050 सनत्कुमार उवाच । SP0200051 अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान् । SP0200052 तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सोऽभवत् ॥ SP0200061 अपश्यल्लम्बमानांस्तु गर्तायां स पित्।ऱ्न्द्विजः । SP0200062 विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः ॥ SP0200071 तैरुक्तोऽपत्यकामैस्तु देवं लोकेशमव्ययम् । SP0200072 आराधय महादेवं सुतार्थं द्विजसत्तम ॥ SP0200081 तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् । SP0200082 शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥ SP0200091 तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः । SP0200092 हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् ॥ SP0200101 नमः परमदेवाय महेशाय महात्मने । SP0200102 स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः ॥ SP0200111 नमः कामाश्ण्गनाशाय योगसम्भवहेतवे । SP0200112 नमः पर्वतवासाय ध्यानगम्याय वेधसे ॥ SP0200121 ऋषीणां पतये नित्यं देवानां पतये नमः । SP0200122 वेदानां पतये चैव योगिनां पतये नमः ॥ SP0200131 प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे । SP0200132 वरदाय च भक्तानां नमः सर्वगताय च ॥ SP0200141 तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह । SP0200142 स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे ॥ SP0200151 जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा । SP0200152 प्रकृतेः पतये नित्यं पुरुषात्परगामिने ॥ SP0200161 ईश्वराय नमो नित्यं योगगम्याय रंहसे । SP0200162 संसारोत्पत्तिनाशाय सर्वकामप्रदाय च ॥ SP0200171 शरण्याय नमो नित्यं नमो भस्माश्ण्गरागिणे । SP0200172 नमस्तेऽयोग्रहस्ताय तेजसां पतये नमः ॥ SP0200181 सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च । SP0200182 स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे ॥ SP0200191 स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते । SP0200192 यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः ॥ SP0200201 अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः । SP0200202 प्रसादं परमालम्ब्य वरदो भव विश्वकृत् ॥ SP0200210 सनत्कुमार उवाच । SP0200211 यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम् । SP0200212 तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च ॥ SP0200221 ततः स भगवान्देवः स्तूयमानः सहोमया । SP0200222 उवाच वरदोऽस्मीति ब्रूहि यत्ते मनोगतम् ॥ SP0200231 तमेवंवादिनं देवं शिलादोऽभ्यर्चयत्तदा । SP0200232 उवाच चेदं देवेशं स वाचा सज्जमानया ॥ SP0200241 भगवन्यदि तुष्टोऽसि यदि देयो वरश्च मे । SP0200242 इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् ॥ SP0200251 एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः । SP0200252 एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत ॥ SP0200261 गते तस्मिन्महेष्वासे ऋषिः परमपूजितः । SP0200262 स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः ॥ SP0200271 तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम । SP0200272 यियक्षुर्यज्ञभूमिं स्वां लाश्ण्गलेन चकर्ष ताम् ॥ SP0200281 तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः । SP0200282 संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत ॥ SP0200291 स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम् । SP0200292 राक्षसोऽयमिति ज्ञात्वा भयान्नोपससार तम् ॥ SP0200301 कुमारोऽपि तथोद्भूतः पितरं दीप्ततेजसम् । SP0200302 उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ॥ SP0200311 स तातेत्युच्यमानोऽपि यदा तं नाभ्यनन्दत । SP0200312 ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम् ॥ SP0200320 वायुरुवाच । SP0200321 शालश्ण्कायन पुत्रस्ते योऽसौ देवेन शम्भुना । SP0200322 अयोनिजः पुरा दत्तः स एष प्रतिनन्दय ॥ SP0200331 यस्मान्नन्दीकरस्तेऽयं सदैव द्विजसत्तम । SP0200332 तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव ॥ SP0200340 सनत्कुमार उवाच । SP0200341 ततः स वायुवचनान्नन्दिनं परिषस्वजे । SP0200342 गृहीत्वा चाश्रमं स्वेन सोऽनयत्तुष्टिवर्धनम् । SP0200343 चूडोपनयनादीनि कर्माण्यस्य चकार सः ॥ SP0200351 कृत्वा चाध्यापयामास वेदान्साश्ण्गानशेषतः । SP0200352 आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम् ॥ SP0200361 हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम् । SP0200362 शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च ॥ SP0200371 भूतग्रामचिकित्सां च मात्।ऱ्णां चरितं च यत् । SP0200372 भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम् । SP0200373 अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च ॥ SP0200381 दक्षः शुचिरदीनात्मा प्रियवागनसूयकः । SP0200382 सर्वलोकप्रियो नित्यं मनोनयननन्दनः ॥ SP0200391 तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ । SP0200392 आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ ॥ SP0200401 तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः । SP0200402 सुखासीनौ समालक्ष्य आसने परमार्चितौ ॥ SP0200411 मित्रावरुणनामानौ तपोयोगबलान्वितौ । SP0200412 अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे ॥ SP0200421 ताभ्यामनुज्ञातश्चैव निषसाद वरासने । SP0200422 उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् ॥ SP0200431 ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः । SP0200432 स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः ॥ SP0200441 कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते । SP0200442 कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम् ॥ SP0200451 स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः । SP0200452 उवाच गुणवान्सम्यक्कुलवंशविवर्धनः ॥ SP0200461 तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम् । SP0200462 तयोः पादेषु शिरसा अपातयत नन्दिनम् ॥ SP0200471 तौ तु तस्याशिषं देवौ प्रयुश्ण्क्तो धर्मनित्यताम् । SP0200472 गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् ॥ SP0200480 सनत्कुमार उवाच । SP0200481 शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा । SP0200482 विसृज्य नन्दिनं भीतः सोऽपृच्छदृषिसत्तमौ ॥ SP0200490 शिलाद उवाच । SP0200491 भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम् । SP0200492 किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि । SP0200493 प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ ॥ SP0200500 मित्रावरुणावूचतुः । SP0200501 तवैष तनयस्तात अल्पायुः सर्वसम्मतः । SP0200502 अतोऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति ॥ SP0200510 सनत्कुमार उवाच । SP0200511 ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः । SP0200512 विसृज्य ऋषिशार्दूलावेकाकी विललाप च ॥ SP0200521 तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः । SP0200522 नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम् ॥ SP0200530 नन्द्युवाच । SP0200531 केन त्वं तात दुःखेन दूयमानः प्ररोदिषि । SP0200532 दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः ॥ SP0200540 शिलाद उवाच । SP0200541 पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि । SP0200542 ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् ॥ SP0200550 नन्द्युवाच । SP0200551 सत्यं देवऋषी तात न तावनृतमूचतुः । SP0200552 तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः ॥ SP0200560 शिलाद उवाच । SP0200561 किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते । SP0200562 येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम् ॥ SP0200570 नन्द्युवाच । SP0200571 न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया । SP0200572 महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा ॥ SP0200581 द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् । SP0200582 नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः ॥ SP0200590 शिलाद उवाच । SP0200591 मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् । SP0200592 महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः ॥ SP0200601 भवांस्तु वर्षेणैकेन तपसा नातिभावितः । SP0200602 कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम् ॥ SP0200610 नन्द्युवाच । SP0200611 न तात तपसा देवो दृश्यते न च विद्यया । SP0200612 शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः ॥ SP0200621 त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् । SP0200622 द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम् ॥ SP0200631 तिष्ठन्तं मां यमोऽभ्येत्य पश्यतस्तेऽभिसम्मतम् । SP0200632 न हिंसति तथा तस्मादितस्तात व्रजाम्यहम् ॥ SP0200641 तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा । SP0200642 न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज ॥ SP0200651 अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः । SP0200652 अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम् ॥ SP0200661 जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च । SP0200662 न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम् ॥ SP0200670 सनत्कुमार उवाच । SP0200671 तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा । SP0200672 व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः ॥ SP0200681 अभिवन्द्य पितुः पादौ शिरसा स महायशाः । SP0200682 प्रदक्षिणं समावृत्य सम्प्रतस्थेऽतिनिश्चितः ॥ SP0200691 अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः । SP0200692 मुनिः स देवमगमत्प्रणतार्तिहरं हरम् ॥ SP0209999 इति स्कन्दपुराणे विंशतितमोऽध्यायः ॥
स्कंदपुराण अध्याय २१ SP0210010 सनत्कुमार उवाच । SP0210011 निर्गतोऽथ ततो नन्दी जगाम सरितां वराम् । SP0210012 भुवनामिति विख्यातां सर्वलोकसुखावहाम् ॥ SP0210021 तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः । SP0210022 स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः ॥ SP0210031 जपता तेन तत्रैव तत्परेण तदाशिषा । SP0210032 कोटिरेका यदा जप्ता तदा देवस्तुतोष ह ॥ SP0210041 तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान् । SP0210042 नन्दिंस्तुष्टोऽस्मि भद्रं ते वरं वृणु यथेप्सितम् ॥ SP0210051 उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम् । SP0210052 द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो । SP0210053 एवमस्त्विति देवोऽपि प्रोच्यागच्छद्यथागतम् ॥ SP0210060 सनत्कुमार उवाच । SP0210061 सोऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह । SP0210062 जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् ॥ SP0210071 द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः । SP0210072 अभ्याजगाम तं चैव वरदोऽस्मीत्यभाषत ॥ SP0210081 स प्राह भगवन्कोटिं तृतीयामपि कालहन् । SP0210082 जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो ॥ SP0210091 एवमस्त्विति भूयोऽपि भगवान्प्रत्युवाच ह । SP0210092 उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः ॥ SP0210101 ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह । SP0210102 युगान्तादित्यसंकाशस्ततः समभवद्द्विजः ॥ SP0210111 तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः । SP0210112 सोमः सह गणैर्देवस्तं देशमुपचक्रमे ॥ SP0210121 स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह । SP0210122 सम्मृजानोऽग्रहस्तेन नन्दिनं कालहाब्रवीत् ॥ SP0210130 देव उवाच । SP0210131 शैलादे वरदोऽहं ते तपसानेन तोषितः । SP0210132 साधु जप्तं त्वया धीमन्ब्रूहि यत्ते मनोगतम् ॥ SP0210140 शैलादिरुवाच । SP0210141 जपेयं कोटिमन्यां तु भूयोऽपि तव तेजसा । SP0210142 वरमेतं वृणे देव यदि तुष्टोऽसि मे विभो ॥ SP0210150 भगवानुवाच । SP0210151 किं ते जप्तेन भूयोऽपि तुष्टोऽस्मि तव सर्वथा । SP0210152 यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते ॥ SP0210161 ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम् । SP0210162 आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते ॥ SP0210170 सनत्कुमार उवाच । SP0210171 स एवमुक्तो देवेन शिरसा पादयोर्नतः । SP0210172 तुष्टाव पुरकामाश्ण्गक्रतुपर्वतनाशनम् ॥ SP0210180 नन्द्युवाच । SP0210181 नमो देवातिदेवाय महादेवाय वै नमः । SP0210182 नमः कामाश्ण्गनाशाय नीलकण्ठाय वै नमः ॥ SP0210191 नमस्तुषितनाशाय त्रैलोक्यदहनाय च । SP0210192 नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः ॥ SP0210201 नमो नीलशिखण्डाय सहस्रशिरसे नमः । SP0210202 सहस्रपाणये चैव सहस्रचरणाय च ॥ SP0210211 सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च । SP0210212 सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते ॥ SP0210221 नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च । SP0210222 नमः कनकलिश्ण्गाय सर्वलिश्ण्गाय वै नमः ॥ SP0210231 नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च । SP0210232 पिनाकपाणये चैव शूलमुद्गरपाणये ॥ SP0210241 गदिने खड्गिने चैव परश्वधधराय च । SP0210242 रथिने वर्मिणे चैव महेष्वासाय वै नमः ॥ SP0210251 नमस्त्रिशूलहस्ताय उग्रदण्डधराय च । SP0210252 नमो गणाधिपतये रुद्राणां पतये नमः ॥ SP0210261 नमः सहस्रनेत्राय शतनेत्राय वै नमः । SP0210262 आदित्यानां च पतये वसूनां पतये नमः ॥ SP0210271 नमः पृथिव्याः पतये आकाशपतये नमः । SP0210272 नमः स्वर्लोकपतये उमायाः पतये नमः ॥ SP0210281 नमो योगाधिपतये सर्वयोगप्रदाय च । SP0210282 ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च ॥ SP0210291 मृत्यवे कालदण्डाय यमाय च महात्मने । SP0210292 देवाधिपतये चैव दिव्यसंहननाय च ॥ SP0210301 यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च । SP0210302 सवित्रे सर्वदेवानां धर्मायानेकरूपिणे ॥ SP0210311 अमृताय वरेण्याय सर्वदेवस्तुताय च । SP0210312 ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः ॥ SP0210321 त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च । SP0210322 उमादेहार्धरूपाय ललाटनयनाय च ॥ SP0210331 महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने । SP0210332 ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च ॥ SP0210341 कुमारगुरवे चैव कुमारवरदाय च । SP0210342 हलिने मुषलघ्नाय महाहासाय वै नमः ॥ SP0210351 मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे । SP0210352 सविद्युद्घनवाहाय तथैव वृषयायिने ॥ SP0210361 हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने । SP0210362 कैलासवासिने चैव धनेश्वरसखाय च ॥ SP0210371 विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च । SP0210372 सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने ॥ SP0210381 अन्तर्भूताधिभूताय प्राणिनां जीवदाय च । SP0210382 मनसे मन्यमानाय अतिमानाय चैव हि ॥ SP0210391 बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः । SP0210392 नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च ॥ SP0210401 नमस्ते रसयित्रे च तथैव रसनाय च । SP0210402 नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि । SP0210403 हस्तिने चैव हस्ताय तथा पादाय पादिने ॥ SP0210411 नमोऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः । SP0210412 वाचेऽथ वाग्मिने चैव तन्मात्राय महात्मने ॥ SP0210421 सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः । SP0210422 नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च ॥ SP0210431 विष्णवे लोकतन्त्राय प्रजानां पतये नमः । SP0210432 मनवे सप्तऋषये तप्यमानाय तापिने ॥ SP0210441 ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः । SP0210442 शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे ॥ SP0210451 अत्रये भृगवे चैव तथैवाश्ण्गिरसे नमः । SP0210452 पुलहाय पुलस्त्याय क्रतुदक्षानलाय च ॥ SP0210461 धर्माय रुचये चैव वसिष्ठाय नमोऽस्तु ते । SP0210462 भूताय भूतनाथाय कुष्माण्डपतये नमः ॥ SP0210471 तिष्ठते द्रवते चैव गायते नृत्यतेऽपि च । SP0210472 अवश्यायाप्यवध्याय अजरायामराय च ॥ SP0210481 अक्षयायाव्ययायैव तथाप्रतिहताय च । SP0210482 अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे ॥ SP0210491 सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने । SP0210492 नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव । SP0210493 नमस्ते सर्वलोकेश नमस्ते लोकभावन ॥ SP0210501 न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः । SP0210502 न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप । SP0210503 इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ॥ SP0210511 नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् । SP0210512 द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ॥ SP0210521 त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः । SP0210522 शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित् ॥ SP0210531 त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः । SP0210532 अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम् ॥ SP0210541 अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम् । SP0210542 प्रतीच्छ मां सदा देव एष मे दीयतां वरः ॥ SP0210550 सनत्कुमार उवाच । SP0210551 य इमं प्रातरुत्थाय पठेदविमना नरः । SP0210552 स देहभेदमासाद्य नन्दीश्वरसमो भवेत् ॥ SP0210561 यश्चेमं श‍ृणुयान्नित्यं श्रावयेद्वा द्विजातिषु । SP0210562 सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ SP0210571 श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम् । SP0210572 यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात् ॥ SP0210581 योऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा । SP0210582 किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः ॥ SP0219999 इति स्कन्दपुराण एकविंशतिमोऽध्यायः ॥
स्कंदपुराण अध्याय २२ SP0220010 सनत्कुमार उवाच । SP0220011 ततस्तु देवदेवेशो भक्त्या परमया युतम् । SP0220012 अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् ॥ SP0220021 कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा । SP0220022 उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह ॥ SP0220031 उवाच चैनं तुष्टात्मा वचसाप्याययन्निव । SP0220032 निरीक्ष्य गणपान्सर्वान्देव्या सह तदा प्रभुः ॥ SP0220040 देव उवाच । SP0220041 जाने भक्तिं तव मयि जाने चार्तिं तवानघ । SP0220042 तस्य सर्वस्य शैलादे उदर्कं संनिशामय ॥ SP0220051 अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः । SP0220052 अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः ॥ SP0220061 ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः । SP0220062 इष्टो मम सदा चैव मम पार्श्वगतः सदा । SP0220063 मद्रूपश्चैव भविता महायोगबलान्वितः ॥ SP0220071 ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् । SP0220072 संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा ॥ SP0220081 कुशेशयमयीं मालामवमुच्यात्मनस्ततः । SP0220082 आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् ॥ SP0220091 स तया मालया नन्दी बभौ कण्ठावसक्तया । SP0220092 त्र्यक्षो दशभुजः श्रीमान्द्वितीय इव शंकरः ॥ SP0220101 ततस्तं वै समादाय हस्तेन भगवान्हरः । SP0220102 उवाच ब्रूहि किं तेऽद्य ददानि वरमुत्तमम् ॥ SP0220111 आश्रमश्चायमत्यर्थं तपसा तव भावितः । SP0220112 जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति ॥ SP0220121 समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् । SP0220122 सिद्धचारणसंकीर्णमप्सरोगणसेवितम् । SP0220123 सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः ॥ SP0220131 कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः । SP0220132 शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम् ॥ SP0220141 जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति । SP0220142 यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम् ॥ SP0220151 ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम् । SP0220152 उक्त्वा नदी भवस्वेति विससर्ज महातपाः ॥ SP0220161 सा ततो दिव्यतोया च पुण्या मणिजला शुभा । SP0220162 हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता । SP0220163 पद्मोत्पलवनोपेता प्रावर्तत महानदी ॥ SP0220171 स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता । SP0220172 पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता ॥ SP0220181 तामुवाच ततो देवो नदीं स्वयमुपस्थिताम् । SP0220182 यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने । SP0220183 तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा ॥ SP0220191 त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः । SP0220192 सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ SP0220200 सनत्कुमार उवाच । SP0220201 ततो देव्या महादेवो नन्दीश्वरमतिप्रभम् । SP0220202 पुत्रस्तेऽयमिति प्रोच्य पादयोस्तं व्यनामयत् ॥ SP0220211 सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती । SP0220212 पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः । SP0220213 पयसा शश्ण्खगौरेण देवी देवं निरीक्षती ॥ SP0220221 तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी । SP0220222 नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः ॥ SP0220231 त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः । SP0220232 ननर्द नादात्तस्माच्च सरिदन्या ततोऽभवत् ॥ SP0220241 यस्माद्वृषभनादेन प्रवृत्ता सा महानदी । SP0220242 तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः ॥ SP0220251 जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् । SP0220252 मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे ॥ SP0220261 तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः । SP0220262 देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः ॥ SP0220271 तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम् । SP0220272 यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत । SP0220273 स्वर्णोदकेति नाम्ना तां महादेवोऽभ्यभाषत ॥ SP0220281 जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् । SP0220282 प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम् ॥ SP0220291 एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् । SP0220292 व्याख्यातं फलमेतासां जटोदायां महात्मना ॥ SP0220301 तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् । SP0220302 त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम् ॥ SP0220311 नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् ॥ SP0220321 यस्तु जप्येश्वरे प्राणान्परित्यजति दुस्त्यजान् । SP0220322 नियमेनान्यथा वापि स मे गणपतिर्भवेत् ॥ SP0220331 नन्दीश्वरसमो नित्यः शाश्वतः अक्षयोऽव्ययः । SP0220332 मम पार्श्वादनपगः प्रियः सम्मत एव च ॥ SP0220341 जप्येश्वरं पञ्चनदं च तद्वै यो मानवोऽभ्येत्य जहाति देहम् । SP0220342 स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम् ॥ SP0229999 इति स्कन्दपुराणे द्वाविंशतिमोऽध्यायः ॥
स्कंदपुराण अध्याय २३ SP0240010 सनत्कुमार उवाच । SP0240011 ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः । SP0240012 प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ॥ SP0240021 भगवन्देवतारिघ्न देवदेवाम्बिकापते । SP0240022 किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ SP0240031 किं सागराञ्छोषयामो यमं वा सह किंकरैः । SP0240032 हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ॥ SP0240041 बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना । SP0240042 आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥ SP0240051 कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया । SP0240052 कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ SP0240061 तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः । SP0240062 उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ॥ SP0240070 देव उवाच । SP0240071 श‍ृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः । SP0240072 श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशश्ण्किताः ॥ SP0240081 नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः । SP0240082 प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः ॥ SP0240091 तमिमं मम संदेशाद्यूयं सर्वेऽभिसम्मताः । SP0240092 सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ॥ SP0240101 अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः । SP0240102 प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ॥ SP0240110 सनत्कुमार उवाच । SP0240111 एवमुक्ते भगवता गणपाः सर्व एव ते । SP0240112 एवमस्त्विति सम्मन्त्र्य सम्भारानाहरंस्ततः ॥ SP0240121 तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् । SP0240122 आसनं मेरुसंकाशं मनोरममथाहरन् ॥ SP0240131 शातकुम्भमयं चापि चारुचामीकरप्रभम् । SP0240132 मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥ SP0240141 स्तम्भैश्च वैडूर्यमयैः किश्ण्किणीजालसंवृतम् । SP0240142 चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् । SP0240143 कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ॥ SP0240151 तस्याग्रतः पादपीठं नीलं वज्रावभासितम् । SP0240152 चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ । SP0240153 सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ॥ SP0240161 अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः । SP0240162 सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे ॥ SP0240171 छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् । SP0240172 शश्ण्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ॥ SP0240181 व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् । SP0240182 मालां कुशेशयानां च भ्रमरावलिसेविताम् ॥ SP0240191 आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् । SP0240192 पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ॥ SP0240201 स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् । SP0240202 कीचका वेणवश्चैव कन्या चैवाभिपूजिता ॥ SP0240211 ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ । SP0240212 ध्वजं च पूजितं दिव्यं शश्ण्खं चैवेन्दुवर्चसम् ॥ SP0240221 कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् । SP0240222 राजतानां सहस्रं च पार्थिवानां तथैव च ॥ SP0240231 ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् । SP0240232 वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ॥ SP0240241 मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा । SP0240242 कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ॥ SP0240251 पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च । SP0240252 जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ॥ SP0240261 हारं च मणिचित्राश्ण्गं रोचनारुचकं तथा । SP0240262 ‍नलभां पारियात्रं च वर्षं कश्ण्कणिमेव च‍॥ SP0240271 दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च । SP0240272 समन्तान्निन्युरव्यग्रा गणपा देवसम्मताः ॥ SP0240281 ततो दिशः समुद्राश्च वरुणः सधनेश्वरः । SP0240282 यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ॥ SP0240291 तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा । SP0240292 रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ॥ SP0240301 गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा । SP0240302 पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ॥ SP0240311 वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः । SP0240312 नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ॥ SP0240321 लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च । SP0240322 भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ॥ SP0240331 तीर्थानि चैव सर्वाणि दानानि विविधानि च । SP0240332 ऋचो यजूंषि सामानि अथर्वाश्ण्गिरसावपि ॥ SP0240341 यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा । SP0240342 छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः । SP0240343 ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ॥ SP0240351 तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः । SP0240352 सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ॥ SP0240361 एकैकं कलशं तत्र सर्वौषधिसमन्वितम् । SP0240362 कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ॥ SP0240371 जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च । SP0240372 सुवर्चलां शश्ण्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ॥ SP0240381 कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि । SP0240382 आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ॥ SP0240391 तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः । SP0240392 पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ॥ SP0240401 सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च । SP0240402 दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ SP0240411 राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह । SP0240412 क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ॥ SP0240421 औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा । SP0240422 तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ SP0240431 एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च । SP0240432 वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ॥ SP0240441 स जग्राह तदा ब्रह्मा एकं कलशमात्मना । SP0240442 विष्णवे च ददावेकमेकमिन्द्राय धीमते । SP0240443 गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ॥ SP0240451 ततस्तमासने तस्मिन्नुपवेश्य महामनाः । SP0240452 अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ॥ SP0240461 ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः । SP0240462 गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ॥ SP0240471 वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च । SP0240472 केयूरे कुण्डले चैव मुकुटं हारमेव च । SP0240473 पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ॥ SP0240481 छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च । SP0240482 ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ SP0240490 विष्णुरुवाच । SP0240491 नमः कुष्माण्डराजाय वज्रोद्यतकराय च । SP0240492 शालश्ण्कायनपौत्राय हलमार्गोत्थिताय च ॥ SP0240501 शिलादस्य च पुत्राय रुद्रजप्यकराय च । SP0240502 रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने ॥ SP0240511 गणानां पतये चैव भूतानां पतये नमः । SP0240512 उमापुत्राय देवाय पट्टिसायुधधारिणे ॥ SP0240521 नमो दंष्ट्राकरालाय ललाटनयनाय च । SP0240522 प्रमथाय वरेण्याय ईशानायार्पिताय च ॥ SP0240531 द्वाराध्यक्षाय शूराय सुयशापतये नमः । SP0240532 नमः प्रवरमालाय क्षीरोदनिलयाय च ॥ SP0240541 महागणाधिपतये महायोगेश्वराय च । SP0240542 दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ॥ SP0240551 अक्षयायामृतायैव अजरायामराय च । SP0240552 पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ॥ SP0240561 नमः पवनवेगाय सर्वज्ञायाजिताय च । SP0240562 अनेकशिरसे चैव अनेकचरणाय च ॥ SP0240571 किरीटिने कुण्डलिने महापरिघबाहवे । SP0240572 सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते ॥ SP0240580 सनत्कुमार उवाच । SP0240581 एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने । SP0240582 प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ॥ SP0240591 ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः । SP0240592 ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥ SP0240601 ततः शश्ण्खांश्च भेरींश्च पटहाडम्बरांस्तथा । SP0240602 वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् ॥ SP0240611 दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः । SP0240612 अवादयन्त गणपा हर्षयन्तो मुदा युताः ॥ SP0240620 सनत्कुमार उवाच । SP0240621 नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् । SP0240622 पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ॥ SP0240631 नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् । SP0240632 तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ SP0240641 यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः । SP0240642 न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ॥ SP0240651 नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः । SP0240652 ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ॥ SP0249999 इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः ॥
स्कंदपुराण अध्याय २४ SP0240010 सनत्कुमार उवाच । SP0240011 ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः । SP0240012 प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ॥ SP0240021 भगवन्देवतारिघ्न देवदेवाम्बिकापते । SP0240022 किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ SP0240031 किं सागराञ्छोषयामो यमं वा सह किंकरैः । SP0240032 हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ॥ SP0240041 बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना । SP0240042 आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥ SP0240051 कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया । SP0240052 कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ SP0240061 तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः । SP0240062 उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ॥ SP0240070 देव उवाच । SP0240071 श‍ृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः । SP0240072 श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशश्ण्किताः ॥ SP0240081 नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः । SP0240082 प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः ॥ SP0240091 तमिमं मम संदेशाद्यूयं सर्वेऽभिसम्मताः । SP0240092 सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम् ॥ SP0240101 अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः । SP0240102 प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ॥ SP0240110 सनत्कुमार उवाच । SP0240111 एवमुक्ते भगवता गणपाः सर्व एव ते । SP0240112 एवमस्त्विति सम्मन्त्र्य सम्भारानाहरंस्ततः ॥ SP0240121 तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् । SP0240122 आसनं मेरुसंकाशं मनोरममथाहरन् ॥ SP0240131 शातकुम्भमयं चापि चारुचामीकरप्रभम् । SP0240132 मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥ SP0240141 स्तम्भैश्च वैडूर्यमयैः किश्ण्किणीजालसंवृतम् । SP0240142 चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् । SP0240143 कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ॥ SP0240151 तस्याग्रतः पादपीठं नीलं वज्रावभासितम् । SP0240152 चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ । SP0240153 सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ॥ SP0240161 अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः । SP0240162 सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे ॥ SP0240171 छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् । SP0240172 शश्ण्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ॥ SP0240181 व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् । SP0240182 मालां कुशेशयानां च भ्रमरावलिसेविताम् ॥ SP0240191 आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् । SP0240192 पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ॥ SP0240201 स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् । SP0240202 कीचका वेणवश्चैव कन्या चैवाभिपूजिता ॥ SP0240211 ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ । SP0240212 ध्वजं च पूजितं दिव्यं शश्ण्खं चैवेन्दुवर्चसम् ॥ SP0240221 कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् । SP0240222 राजतानां सहस्रं च पार्थिवानां तथैव च ॥ SP0240231 ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् । SP0240232 वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ॥ SP0240241 मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा । SP0240242 कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ॥ SP0240251 पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च । SP0240252 जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ॥ SP0240261 हारं च मणिचित्राश्ण्गं रोचनारुचकं तथा । SP0240262 ‍नलभां पारियात्रं च वर्षं कश्ण्कणिमेव च‍॥ SP0240271 दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च । SP0240272 समन्तान्निन्युरव्यग्रा गणपा देवसम्मताः ॥ SP0240281 ततो दिशः समुद्राश्च वरुणः सधनेश्वरः । SP0240282 यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ॥ SP0240291 तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा । SP0240292 रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ॥ SP0240301 गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा । SP0240302 पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ॥ SP0240311 वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः । SP0240312 नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ॥ SP0240321 लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च । SP0240322 भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ॥ SP0240331 तीर्थानि चैव सर्वाणि दानानि विविधानि च । SP0240332 ऋचो यजूंषि सामानि अथर्वाश्ण्गिरसावपि ॥ SP0240341 यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा । SP0240342 छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः । SP0240343 ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ॥ SP0240351 तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः । SP0240352 सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ॥ SP0240361 एकैकं कलशं तत्र सर्वौषधिसमन्वितम् । SP0240362 कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ॥ SP0240371 जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च । SP0240372 सुवर्चलां शश्ण्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ॥ SP0240381 कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि । SP0240382 आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ॥ SP0240391 तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः । SP0240392 पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ॥ SP0240401 सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च । SP0240402 दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ SP0240411 राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह । SP0240412 क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ॥ SP0240421 औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा । SP0240422 तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ SP0240431 एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च । SP0240432 वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ॥ SP0240441 स जग्राह तदा ब्रह्मा एकं कलशमात्मना । SP0240442 विष्णवे च ददावेकमेकमिन्द्राय धीमते । SP0240443 गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ॥ SP0240451 ततस्तमासने तस्मिन्नुपवेश्य महामनाः । SP0240452 अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ॥ SP0240461 ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः । SP0240462 गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ॥ SP0240471 वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च । SP0240472 केयूरे कुण्डले चैव मुकुटं हारमेव च । SP0240473 पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ॥ SP0240481 छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च । SP0240482 ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ SP0240490 विष्णुरुवाच । SP0240491 नमः कुष्माण्डराजाय वज्रोद्यतकराय च । SP0240492 शालश्ण्कायनपौत्राय हलमार्गोत्थिताय च ॥ SP0240501 शिलादस्य च पुत्राय रुद्रजप्यकराय च । SP0240502 रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने ॥ SP0240511 गणानां पतये चैव भूतानां पतये नमः । SP0240512 उमापुत्राय देवाय पट्टिसायुधधारिणे ॥ SP0240521 नमो दंष्ट्राकरालाय ललाटनयनाय च । SP0240522 प्रमथाय वरेण्याय ईशानायार्पिताय च ॥ SP0240531 द्वाराध्यक्षाय शूराय सुयशापतये नमः । SP0240532 नमः प्रवरमालाय क्षीरोदनिलयाय च ॥ SP0240541 महागणाधिपतये महायोगेश्वराय च । SP0240542 दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ॥ SP0240551 अक्षयायामृतायैव अजरायामराय च । SP0240552 पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ॥ SP0240561 नमः पवनवेगाय सर्वज्ञायाजिताय च । SP0240562 अनेकशिरसे चैव अनेकचरणाय च ॥ SP0240571 किरीटिने कुण्डलिने महापरिघबाहवे । SP0240572 सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते ॥ SP0240580 सनत्कुमार उवाच । SP0240581 एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने । SP0240582 प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ॥ SP0240591 ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः । SP0240592 ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥ SP0240601 ततः शश्ण्खांश्च भेरींश्च पटहाडम्बरांस्तथा । SP0240602 वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान् ॥ SP0240611 दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः । SP0240612 अवादयन्त गणपा हर्षयन्तो मुदा युताः ॥ SP0240620 सनत्कुमार उवाच । SP0240621 नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् । SP0240622 पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ॥ SP0240631 नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् । SP0240632 तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ SP0240641 यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः । SP0240642 न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ॥ SP0240651 नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः । SP0240652 ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ॥ SP0249999 इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः ॥
स्कंदपुराण अध्याय २५ SP0250010 सनत्कुमार उवाच । SP0250011 ततस्तत्रागतान्देवान्देवताधिपतिर्भवः । SP0250012 मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः ॥ SP0250021 मरुतो ये महावेगा महासत्त्वा महौजसः । SP0250022 आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः ॥ SP0250031 युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी । SP0250032 दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः ॥ SP0250040 मरुत ऊचुः । SP0250041 त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा । SP0250042 प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि ॥ SP0250051 त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा । SP0250052 मा नः परानिवेशान याचनेन विभावय ॥ SP0250061 पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः । SP0250062 पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः । SP0250063 स त्वं पितामहोऽस्माकं न परान्कर्तुमर्हसि ॥ SP0250071 स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः । SP0250072 सुयशां मरुतां कन्यामानयामास तत्क्षणात् ॥ SP0250081 स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः । SP0250082 कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ । SP0250083 अथर्वाश्ण्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः ॥ SP0250091 नारदः पर्वतश्चैव चित्रसेनश्च गायनः । SP0250092 विश्वावसू रुचिश्चैव हाहा हूहू तथैव च ॥ SP0250101 तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः । SP0250102 ईतिश्चैवेन्द्रवाहश्च यज्ञवाहोऽथ दक्षिणः । SP0250103 एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः ॥ SP0250111 उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि । SP0250112 तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः । SP0250113 अनृत्यन्त महाभागा नृत्तं सुरमनोहरम् ॥ SP0250120 सनत्कुमार उवाच । SP0250121 स एवमभवद्व्यास विवाहस्तस्य धीमतः । SP0250122 नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः ॥ SP0250131 ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः । SP0250132 पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च । SP0250133 शिलादस्य च लोकेशः श्रिया परमया युतः ॥ SP0250140 देव उवाच । SP0250141 वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया । SP0250142 वरं ददामि ते वत्स अनया सहमीप्सितम् ॥ SP0250150 नन्द्युवाच । SP0250151 भगवन्यदि तुष्टोऽसि त्वयि भक्तिर्दृढास्तु मे । SP0250152 सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः ॥ SP0250161 पितरं चैव मे देव उत्पादकमिमं प्रभो । SP0250162 अनुग्रहेण युक्तेन योक्तुमर्हसि कामद ॥ SP0250170 देव उवाच । SP0250171 सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः । SP0250172 पार्वत्या सहितो धीमन्निदं च श‍ृणु मे वचः ॥ SP0250181 सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः । SP0250182 महायोगी महेष्वासो महाबलपराक्रमः ॥ SP0250191 अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव । SP0250192 अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥ SP0250201 अयं च ते पिता विप्रः परमैश्वर्यसंयुतः । SP0250202 भविष्यति गणाध्यक्षो महागणपतिर्मम ॥ SP0250211 पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम् । SP0250212 उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम् । SP0250213 तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम् ॥ SP0250221 स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम् । SP0250222 भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः । SP0250223 स कामचारी वैभ्राजे गणपोऽस्य भविष्यति ॥ SP0250230 सनत्कुमार उवाच । SP0250231 ततो देवी महाभागा शैलादेरददद्वरम् । SP0250232 सोऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् ॥ SP0250241 ततो मरुत्सुता चैव उभाभ्यामपि चोदिता । SP0250242 वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह ॥ SP0250251 युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि । SP0250252 नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा । SP0250253 एतदिच्छामि देवेशौ वरं वरसहस्रदौ ॥ SP0250260 सनत्कुमार उवाच । SP0250261 ततस्तावेवमेतत्ते भवितेति शुचिस्मिते । SP0250262 ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम् ॥ SP0250271 गणाश्चास्य ततोऽभ्येत्य सर्वे देवप्रियेप्सया । SP0250272 वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः ॥ SP0250281 युष्मासु मम भक्तिश्च ऐश्वर्यं चापि सम्मतम् । SP0250282 वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च ॥ SP0250290 गणा ऊचुः । SP0250291 भवान्मन्तानुमन्ता च गतिरागतिरेव च । SP0250292 अस्माकमीशः सर्वेषां देवानामपि चेश्वरः ॥ SP0250301 कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः । SP0250302 ईतीनां द्वारपालश्च प्रमथानां तथैव च ॥ SP0250311 महाबलो महायोगी सेनानीस्त्वं हि नो मतः । SP0250312 त्वं भूतो भूतनेता च नायकोऽथ विनायकः ॥ SP0250321 ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा । SP0250322 त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः ॥ SP0250331 महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह । SP0250332 जप्येश्वरनिकेतश्च जप्येश्वरविभावितः ॥ SP0250341 भावनः सर्वभूतानां वरदो वरदार्चितः । SP0250342 अस्माकं वरदश्चैव भव भूतेश्वर प्रभो ॥ SP0250350 सनत्कुमार उवाच । SP0250351 स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः । SP0250352 उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः ॥ SP0250361 त एवमुक्ता गणपाः सर्व एव महाबलाः । SP0250362 ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ ॥ SP0250371 त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना । SP0250372 अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः ॥ SP0250381 स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि । SP0250382 क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा ॥ SP0250390 सनत्कुमार उवाच । SP0250391 एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः । SP0250392 शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा ॥ SP0250400 नन्द्युवाच । SP0250401 नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च । SP0250402 नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा ॥ SP0250411 नमः कामचरेभ्यश्च नम उग्रेभ्य एव च । SP0250412 मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः ॥ SP0250421 नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च । SP0250422 नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च ॥ SP0250431 नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः । SP0250432 नमो वोऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च ॥ SP0250441 नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च । SP0250442 नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः ॥ SP0250451 धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः । SP0250452 नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः ॥ SP0250461 नमः शरभरूपेभ्यः शतरूपेभ्य एव च । SP0250462 नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च ॥ SP0250471 नमो मार्जाररूपेभ्यः काककोकेभ्य एव च । SP0250472 नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च ॥ SP0250481 नमोऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च । SP0250482 नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च ॥ SP0250491 नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च । SP0250492 नमो वामनरूपेभ्यो वामरूपेभ्य एव च ॥ SP0250501 देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः । SP0250502 नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः ॥ SP0250511 ग्रहेभ्यश्च नमो वोऽस्तु मोक्षेभ्यश्च नमस्तथा । SP0250512 शुभेभ्यश्च नमो वोऽस्तु अशुभेभ्यस्तथैव च । SP0250513 मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः ॥ SP0250521 इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः । SP0250522 दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे ॥ SP0250531 तपोऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम् । SP0250532 दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा ॥ SP0250540 सनत्कुमार उवाच । SP0250541 इमौ नन्दिगणेन्द्राणां स्तवौ योऽध्येति नित्यशः । SP0250542 सोऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते ॥ SP0250551 सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम् । SP0250552 पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन् ॥ SP0250560 सनत्कुमार उवाच । SP0250561 ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता । SP0250562 निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम् ॥ SP0250571 देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः । SP0250572 सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः । SP0250573 ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् ॥ SP0250581 य इमं नन्दिनो जन्म वरदानं तथैव च । SP0250582 अभिषेकं विवाहं च पठेद्वा श्रावयीत वा । SP0250583 ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् ॥ SP0250591 यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या । SP0250592 सोऽपि गतः परलोकविचारी नन्दिसमोऽनुचरो हि मम स्यात् ॥ SP0259999 इति स्कन्दपुराणे पञ्चविंशतिमोऽध्यायः ॥
Text available at Institute of Indian Studies of the University of Groningen http://www.theol.rug.nl/~bakker/sptm AdhyAya 26-52 are in preparation.
% Text title            : skandapuraaNa
% File name             : skandapur.itx
% itxtitle              : skandapurANam 1
% engtitle              : Skandapurana Chapters 1-25
% Category              : purana, subrahmanya
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : subrahmanya
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : hinduism/religion  Institute of Indian Studies of the University of Groningen
% Transliterated by     : bakker
% Proofread by          : bakker
% Description-comments  : skandapuraaNa
% Source                : GRETIL
% Indexextra            : (adhyAya 1\-25)
% Latest update         : September 29, 2001
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org