श्रीतनतुलसीदासाचार्यप्रणीता धर्मशिक्षावलिः

श्रीतनतुलसीदासाचार्यप्रणीता धर्मशिक्षावलिः

प्रणम्य भाष्यकृद्रामानन्दं रामं गुरुं तथा । धर्मबोधाय कुर्वेऽहं धर्मशिक्षावलीं शुभाम् ॥ १॥ सर्वात्मा च मतो रामस्तद्देहाः सर्व एव हि । समादृत्य ततः सर्वान् सुखिनः सर्वथा कुरु ॥ २॥ अहिंसासदृशो धर्मो लोके वेदे च नास्ति तत् । अहितं कस्यचित् क्वापि कदाचिदपि नो कुरु ॥ ३॥ सत्यं हि परमो धर्मः सर्वं सत्ये प्रतिष्ठितम् । मनसा कर्मणा वाचा सदा सत्यं समाचर ॥ ४॥ इन्द्रियाणां समूहं च विषयाद् विनिवर्त्य हि । श्रीमद्रामस्य कैङ्कर्ये सर्वदा विनियोजय ॥ ५॥ सर्वेषां हितकर्त्ता च स्वामी रामः परेश्वरः । तस्य सर्वात्मनो जीवो दासोऽणुः चेतनो वपुः ॥ ६॥ अद्वितीयो जगद्धेतू रामो दिव्यवपुर्गुणः । सर्वेषां रक्षकश्चाथ भक्त्या मुक्तिप्रदायकः ॥ ७॥ स्वस्य दास्यं च रामस्य स्वामितां स्मर नित्यशः । बद्धतां स्वस्य रामस्य मोचकत्वं च भावय ॥ ८॥ त्वां त्वदीयं च सर्वं हि श्रीमद्रामस्य चिन्तय । स्वीय तथा निजात्मानं श्रीमद्रामाय चार्पय ॥ ९॥ स्वस्याहितविधातारं प्रति हितं समाचर । देहेन मनसा वाचा सर्वदैव शुचिर्भव ॥ १०॥ रामभक्तैर्न कर्त्तव्या चिन्ताभोजनवस्त्रयोः । यतो विश्वम्भरो रामो नैव भक्तानुपेक्षते ॥ ११॥ पूर्वाचार्यप्रबन्धानां सर्वदा चिन्तनं कुरु । रामायणादिपाठं च कुरु नित्यं हि श्रद्धया ॥ १२॥ मुनिभिः सर्वशास्त्रैश्च निश्चितमेतदेव हि । ज्ञेयो ध्येयश्च गेयश्च सीतानाथोऽखिलेश्वरः ॥ १३॥ आचार्यसहितौ सीतारामौ पूज्यौ च सर्वदा । सायं प्रातश्च रामस्य स्तुतिः कार्या मुमुक्षणा ॥ १४॥ रामं च रामभक्ताँश्च ये नमन्ति सदा भुवि । सन्ति ते मानवा देवा नमस्कार्या हि तेऽनिशम् ॥ १५॥ सर्वेषु रममाणं हि रामं स्मरति यः सदा । यज्ञो दानं तपश्चात्र सन्तु तस्य न वा भुवि ॥ १६॥ न च रामात् परं नाम न मन्त्रस्तारकात् परः । श्रीरामान्न परो देवः शास्त्रं वेदात् परं न हि ॥ १७॥ रामं ब्रह्म विहायात्र परस्योपासनं च यत् । जाह्रव्याश्च जलं त्यक्तवा पानं कूपजलस्य तत् ॥ १८॥ लाभस्तस्य जयस्तस्य नैव तस्य पराजयः । रामःकमलपत्राक्षो विषयो यस्य संस्मृतेः ॥ १९॥ श्रीतनतुलसीदासद्वाराचार्येण निर्मिता । धर्मशिक्षावली भूयाद् धर्मतत्त्वावबोधिनी ॥ २०॥ इति श्रीतनतुलसीदासाचार्यप्रणीता धर्मशिक्षावलिः सम्पूर्णा । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Tanatulasidasacharyapranita Dharmashikshavalih
% File name             : dharmashikShAvaliHtanatulasIdAsAchArya.itx
% itxtitle              : dharmashikShAvaliH (tanatulasIdAsAchAryapraNItA)
% engtitle              : dharmashikShAvaliH
% Category              : raama, rAmAnanda, advice, upadesha
% Location              : doc_raama
% Sublocation           : raama
% Author                : tanatulasIdAsAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org