श्रीमङ्गलश्लोकरामायणम्

श्रीमङ्गलश्लोकरामायणम्

सर्वलोकशरण्याय साकेतपुरवासिने । सत्सेविताय रामाय ससीतायास्तु मङ्गलम् ॥ १॥ कौसल्यायां दशरथाज्जाताय परमात्मने । सदा भरतसौमित्रिशत्रुघ्नेशाय मङ्गलम् ॥ २॥ कौशिकक्रतुरक्षार्थं कृत्वा मारीचमर्दनम् । अहल्यापापनाशाय रघुनाथाय मङ्गलम् ॥ ३॥ जित्वा (भङ्क्त्वा) शैवं पुरा चापं प्राप्य सीतामनुत्तमाम् । अयोध्यामागतायास्तु गुणपूर्णाय मङ्गलम् ॥ ४॥ पितुः सत्यप्रतिज्ञायै कैकेय्या वचनादपि । चित्रकूटनिवासाय सीतारामाय मङ्गलम् ॥ ५॥ पादुके भरते याते दत्त्वा राज्यस्य पालने । दण्डकारण्यवासाय धैर्ययुक्ताय मङ्गलम् ॥ ६॥ हत्वा विराधं बलिनं मुनीनां भावितात्मनाम् । दत्ताभयाय रामाय पद्माक्षायास्तु मङ्गलम् ॥ ७॥ चतुर्दशसहस्राणां रक्षसां क्रूरकर्मणाम् । खरदूषणमुख्यानां हारिणेऽस्तु सुमङ्गलम् ॥ ८॥ सीतादर्शनयुक्ताय गृध्रमोक्षप्रकाशिने । कबन्धहारिणे तस्मै राघवायास्तु मङ्गलम् ॥ ९॥ शबर्या दत्तपूजाय सेविताय हनूमता । सुग्रीवकृतसख्याय धैर्ययुक्ताय मङ्गलम् ॥ १०॥ वालिनं बलिनं हत्वा सुग्रीवमभिषिच्य च । वर्षरात्रनिवासाय रामचन्द्राय मङ्गलम् ॥ ११॥ कालातिक्रमणाच्चैव कुपिताय महात्मने । आगते सति सुग्रीवे प्रसन्नायास्तु मङ्गलम् ॥ १२॥ अङ्गुलीयप्रदात्रे च हनूमति महात्मने । सीतां दृष्ट्वागते तस्मिन् हर्षयुक्ताय मङ्गलम् ॥ १३॥ अशोकवनिकामध्ये श्रुत्वा सीतां हनूमता । सुग्रीवकृतयानाय रघुनाथाय मङ्गलम् ॥ १४॥ अथागतं महात्मानमभिषिच्य विभीषणम् । कृतसागरबन्धाय सानुजायास्तु मङ्गलम् ॥ १५॥ सेतुना सुखमासाद्य लङ्कां रावणपालिताम् । सुवेलगिरिवासाय रणधीराय मङ्गलम् ॥ १६॥ सुग्रीवेण दशग्रीवे मुष्टियुद्धेन मूर्छिते । इन्द्रजिन्नागबद्धाय विमुक्तायास्तु मङ्गलम् ॥ १७॥ धूम्राक्षे वायुपुत्रेण वज्रदंष्ट्रेऽङ्गदेन च । प्रहस्ते नीलनिहते हर्षयुक्ताय मङ्गलम् ॥ १८॥ नयत्यौषधिशैलेन्द्रं हनूमति महात्मने । ब्रह्मास्त्रबन्धयुक्ताय विमुक्तायास्तु मङ्गलम् ॥ १९॥ रावणिं च हतं श्रुत्वा लक्ष्मणेन महाबलम् । निहत्य मकराक्षं च प्रसन्नायास्तु मङ्गलम् ॥ २०॥ जित्वा रावणकोटीरं कुम्भकर्णं निहत्य च । अतिकायं हतं श्रुत्वा प्रीतियुक्ताय मङ्गलम् ॥ २१॥ ततो मूलबलं हत्वा रावणं च महाबलात् । विजयं प्राप्य हृष्टाय रघुनाथाय मङ्गलम् ॥ २२॥ ततोऽग्निवचनात् सीतां प्राप्य हृष्टां यशस्विनीम् । ब्रह्मस्तुत्या प्रहृष्टाय रामभद्राय मङ्गलम् ॥ २३॥ विभीषणं महात्मानं लङ्कायामभिषिच्य च । वानरै राक्षसैः सार्धं पुष्पकस्थाय मङ्गलम् ॥ २४॥ मदनाकृतये तस्मै मधुरापुरवासिने । मनुवंशप्रदीपाय मानवेन्द्राय मङ्गलम् ॥ २५॥ प्राप्यायोध्यां च भरतं गङ्गातोयैः सुगन्धिभिः । अभिषिक्ताय रामाय ससीतायास्तु मङ्गलम् ॥ २६॥ मधुरापुरवासाय वसुदेवसुतप्रभुः (?) । श्रीराममङ्गलं नित्यं श‍ृण्वतां सुकृतं भवेत् ॥ २७॥ एवं वाल्मीकिना प्रोक्तं रामायणकथामृतम् । यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ २८॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ २९॥ इति श्रीमङ्गलश्लोकरामायणं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Mangalashloka Ramayanam
% File name             : mangalashlokarAmAyaNam.itx
% itxtitle              : maNgalashlokarAmAyaNam
% engtitle              : mangalashlokarAmAyaNam
% Category              : raama, mangala
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org