श्रीराघवप्राप्तिबोधः

श्रीराघवप्राप्तिबोधः

राघवं च गुरुं नत्त्वा व्यासं बोधायनं तथा । राघवप्राप्तिबोधं हि कुर्वे राघवभक्तिदम् ॥ १॥ बद्धोऽयमथ जीवात्मा सम्बद्धोऽनाद्यमायया । भवत्यविद्यया चास्य त्वहन्ताममताद्वयम् ॥ २॥ रागद्वेषद्वयं चापि जायतेऽविद्ययाऽऽत्मनः । अवाप्नोति ततश्चायं जीवो देहचतुष्टयम् ॥ ३॥ शब्दादिविषयेष्वस्य जायतेऽभिरुचिस्ततः । विषयान् सेवितुं चायमसन्मार्गे प्रवर्त्तते ॥ ४॥ असत्यभाषकस्तत्र चासक्तः स्तेयकर्मणि । हिंसादिनिरतो भूत्वा नीचसेवामुपैति हि ॥ ५॥ यदा याति विपन्नः सन् किङ्कर्त्तव्यविमूढताम् । तदा हृदि हि रामस्य कृपा काऽप्युपजायते ॥ ६॥ दयार्द्रो वीक्षते जीवं स्वामी रामो दयाम्बुधिः । प्रसन्नचित्ततां प्राणी रामप्रीत्योपयात्यथ ॥ ७॥ सत्वोद्रेकं च सम्प्राप्तो भूत्वा सुकृतमिच्छति । सङ्गतिं च ततो याति रामभक्तमहात्मनाम् ॥ ८॥ विषयेभ्यो विरक्तानामात्मानात्मप्रबोधिनाम् । सञ्जायते ततश्चास्य सदाचार्यसमाश्रयः ॥ ९॥ शिष्यभूतं ततो जीवं सदाचार्यः प्रबोधति । शरीरादिन्द्रियेभ्योऽथ प्राणेभ्यो बुद्धितस्तथा ॥ १०॥ भिन्नो जीवश्च नित्योऽणुः कर्त्ता भोक्ताऽथ चेतनः । जगद्धेतोश्च रामस्य शेषो देहस्तथैव च ॥ ११॥ श्रीरामपरतन्त्रः स न स्वतन्त्रः कदापि हि । राघवाधीनतासीमा वैष्णवाधीनता मता ॥ १२॥ श्रीरामपदकैङ्कर्यं फलञ्चास्या मतं बुधैः । तस्य प्रतिभटश्चात्राहङ्कारः समुदीरितः ॥ १३॥ ममकारस्तथा देहसम्बन्धोऽपि तथा स्मृतः । श्रीरामचरणावेव समर्थौ तन्निवर्त्तने ॥ १४॥ ज्ञापकं कथितार्थानां रहस्यत्रयमीरितम् । भवत्यथ कृतज्ञो हि शिष्यश्चासौ तु सद्गुरौ ॥ १५॥ सात्विकवैष्णवानां च ततो याति सुसङ्गतिम् । सदाचार्यस्य कैङ्कर्येऽधिकारं लभते ततः ॥ १६॥ सदाचार्यस्य कैङ्कर्यं द्विधा प्राज्ञैः समीरितम् । इष्टस्य करणं चात्रानिष्टस्याकरणं तथा ॥ १७॥ अभावे चैतयोश्चात्र शिष्यं त्यजति सद्गुरुः । आचार्येण परित्यक्तं श्रीरामो विजहाति हि ॥ १८॥ अर्जनीया ततः प्राज्ञैः सदाचार्यकृपैव हि । प्राप्यते सा च रामस्य तदीयस्य च सेवनात् ॥ १९॥ रामरामीयसेवातः प्रसन्ने सति सद्गुरौ । गुरुप्रीते च शिष्ये हि श्रीमद्रामः प्रसीदति ॥ २०॥ साकेते परमप्राप्यः श्रीरामः सकलेश्वरः । स्वप्रीतेनैव सम्प्राप्तो रामो भवति नान्यथा ॥ २१॥ श्रीहर्यानन्द शिष्यश्रीराघवानन्द निर्मितः राघवप्राप्तिबोधोऽयं भूयाद् राघवभक्तिदः ॥ २२॥ इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य सिद्धसंराट्प्रणीता श्रीराघवप्राप्तिबोधः सम्पूर्णः । Proofread by Mrityunjay Pandey
% Text title            : Raghava Praptibodhah
% File name             : rAghavaprAptibodhaH.itx
% itxtitle              : rAghavaprAptibodhaH (rAghavAnandAchAryavirachitaH)
% engtitle              : rAghavaprAptibodhaH
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : rAghavAnandAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan)
% Latest update         : January 22, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org