श्रीराघवेन्द्रमङ्गलमाला

श्रीराघवेन्द्रमङ्गलमाला

राघवेन्द्रं नमस्कृत्य हर्यानन्दं गुरुं तथा । कुर्वे मङ्गलमालां श्रीराघवेन्द्रस्य तुष्टये ॥ १॥ मङ्गलानां निवासाय जगन्मङ्गलकारिणे । मङ्गलैकस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ २॥ श्रीजानकीनिवासाय श्रीसाकेतनिवासिने । निखिलान्तर्निवासाय राघवेन्द्राय मङ्गलम् ॥ ३॥ सीताकान्ताय शान्तायानन्तपापान्तकारिणे । अनन्तरूपरूपाय राघवेन्द्राय मङ्गलम् ॥ ४॥ प्रपन्नानन्ददात्रे च प्रपन्नार्त्तिविनाशिने । अविनाशिस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ५॥ वाञ्छाकल्पलतारामलोकाभिराममूर्त्तये । सकलापद्विरामाय राघवेन्द्राय मङ्गलम् ॥ ६॥ सर्वविद्याधिराध्यायाविद्याशून्यपरात्मने । वेदवेद्यानवद्याय राघवेन्द्राय मङ्गलम् ॥ ७॥ चिदचिद्भ्यां विशिष्टाय शिष्टपक्षसुरक्षिणे । सच्चिदानन्दरूपाय राघवेन्द्राय मङ्गलम् ॥ ८॥ ब्रह्मणे परिपूर्णाय कार्यकारणरूपिणे । शार्ङ्गिणे पूर्णकामाय राघवेन्द्राय मङ्गलम् ॥ ९॥ भक्ततन्त्रस्वतन्त्राय भक्ताभीष्टार्थदायिने । भक्त्यामुक्तिप्रदात्रे च राघवेन्द्राय मङ्गलम् ॥ १०॥ सर्वशक्तिमते सर्वशेषिणे सर्ववेदिने । सर्वसम्पद्विधात्रे च राघवेन्द्राय मङ्गलम् ॥ ११॥ त्याज्यवर्ज्याय पूज्यायानन्तश्रेयोगुणाब्धये । सर्वेषां चित्तचौराय राघवेन्द्राय मङ्गलम् ॥ १२॥ संहर्त्रे चास्यविश्वस्य कर्त्रे भर्त्रे तथैव च । कीर्त्तनात्तारयित्रे च राघवेन्द्राय मङ्गलम् ॥ १३॥ दिव्यदेहाय हृद्याय दिव्यालङ्कारधारिणे । दिव्यपरिकरायाथ राघवेन्द्राय मङ्गलम् ॥ १४॥ व्यापिनेऽन्तर्वहिश्चास्य सर्वस्य जगतः सते । अद्वितीयस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ १५॥ श्रीकौशल्यातनूजाय श्रीसरयूविहारिणे । चक्रवर्त्तिकुमाराय राघवेन्द्राय मङ्गलम् ॥ १६॥ ताड़काघातिने विश्वामित्रस्य यज्ञरक्षिणे । अहिल्योद्धारकाराय राघवेन्द्राय मङ्गलम् ॥ १७॥ जनकाराधितायाथ शम्भुचापविभेदिने । जानकीपरिणेत्रे च राघवेन्द्राय मङ्गलम् ॥ १८॥ मिथिलाधिपजामात्रे मिथिलामोहकारिणे । जामदग्न्यविजेत्रे च राघवेन्द्राय मङ्गलम् ॥ १९॥ अञ्चिताय निषादेन तीर्थराजं गताय च । वनवासेन हृष्टाय राघवेन्द्राय मङ्गलम् ॥ २०॥ चित्रशक्तिनिधानाय चित्रकूटविहारिणे । पर्णशालाधिवासाय राघवेन्द्राय मङ्गलम् ॥ २१॥ भरतेनानुनीताय पितुरादेशकारिणे । रक्षोबधप्रतिज्ञात्रे राघवेन्द्राय मङ्गलम् ॥ २२॥ सीतासौमित्रियुक्ताय चापिने बाणिने तथा । खरदूषणहन्त्रे च राघवेन्द्राय मङ्गलम् ॥ २३॥ मारीचमृत्युकाराय शवर्याराधिताय च । मुनीन्द्रैर्विहीतार्चाय राघवेन्द्राय मङ्गलम् ॥ २४॥ वानरेन्द्रस्य मित्राय बालिमुक्तिविधायिने । प्रवर्षणाधिवासाय राघवेन्द्राय मङ्गलम् ॥ २५॥ हनुमत्प्रार्थितायाथ हनुमत्सेवितान्घ्रये । हनुमत्प्रेषयित्रे च राघवेन्द्राय मङ्गलम् ॥ २६॥ सीताशोकविमुग्धाय सीतान्वेषणकारिणे । सीतायाः शोकहर्त्रे च राघवेन्द्राय मङ्गलम् ॥ २७॥ विभीषणशरण्याय सिन्धौ सेतुविधायिने ॥ उल्लङ्घितसमुद्राय राघवेन्द्राय मङ्गलम् ॥ २८॥ योलङ्काधिपसंहारी लङ्कां श्रिताय योऽददात् । तस्मै लङ्काविजेत्रे च राघवेन्द्राय मङ्गलम् ॥ २९॥ श्रीमते रघुवीराय रणधीराय धन्विने । समाभ्यधिकशून्याय राघवेन्द्राय मङ्गलम् ॥ ३०॥ ब्रह्मशम्भुसुरेन्द्रादि सुरश्रेष्ठस्तुताय च । कृतसीतापरीक्षाय राघवेन्द्राय मङ्गलम् ॥ ३१॥ मैथिलीमधिगम्याथ पुष्पकारोहिणे मुदा । अयोध्यानन्दकर्त्रे च राघवेन्द्राय मङ्गलम् ॥ ३२॥ स्वामिने कोशलेन्द्राय रामराज्य प्रवर्तिने । राजाधिराजराजाय राघवेन्द्राय मङ्गलम् ॥ ३३॥ भूमिजावल्लभायाथ भूमिनाथाय धर्मिणे । दानिने सार्वभौमाय राघवेन्द्राय मङ्गलम् ॥ ३४॥ लोकाभिरामरूपाय लोकाभिरामकर्मणे । लोकाभिरामभावाय राघवेन्द्राय मङ्गलम् ॥ ३५॥ सीताशोभितवामाय सीताचित्तविनोदिने । सीतायाः प्राणरूपाय राघवेन्द्राय मङ्गलम् ॥ ३६॥ जनानां स्वानुरक्तानामयोध्यावासिनां सताम् । मोक्षप्रदानकर्त्रे च राघवेन्द्राय मङ्गलम् ॥ ३७॥ विपरितेषु कालेषु क्षीणबन्धोश्च बन्धवे । सर्वस्वाय स्वभक्तानां राघवेन्द्राय मङ्गलम् ॥ ३८॥ कप्यासपुण्डरीकाक्षपीतकौशेय वाससे । मेघश्यामाभिरामाय राघवेन्द्राय मङ्गलम् ॥ ३९॥ अनाथानाञ्च नाथाय धर्मगोद्विजरक्षिणे । जगद्धिताय रामाय राघवेन्द्राय मङ्गलम् ॥ ४०॥ समुद्धाराय वेदानां स्वस्वरूपनिवेदिनाम् । धृतमत्स्यस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४१॥ देवेभ्योऽमृतदानाय मन्दराचलधारिणे । कूर्मावताररूपाय राघवेन्द्राय मङ्गलम् ॥ ४२॥ विश्वम्भरां समुद्धर्तुं दैत्येनमलिनीकृताम् । धृतवाराहरूपाय राघवेन्द्राय मङ्गलम् ॥ ४३॥ प्रह्लादं च पितुस्त्रासाद् गोपित्वाह्लादकारिणे । नरसिंहस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४४॥ छलयित्वा बलिं भूयोदेवराज्यं प्रवर्तितुम् । धृतवामनरूपाय राघवेन्द्राय मङ्गलम् ॥ ४५॥ क्षिति क्षत्रक्षयं कृत्वा ब्राह्मणेभ्यः समर्पिणे । जामदग्न्यस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४६॥ साधूनाञ्च परित्रात्रे संहार्य दुष्टराक्षसान् । दाशरथिस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४७॥ वंश्यालोकमनो हर्त्रे गीतयाऽज्ञानहारिणे । धृतकृष्णस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४८॥ देवद्विषोऽथ सम्मोह्य श्रौतधर्मस्य गुप्तये । धृतबुद्धस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ४९॥ कलौ कलि विनाश्याथ कृतधर्मप्रवर्त्तिने । धृतकल्किस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ५०॥ सर्वेषामवताराणां मूलाय परमात्मने । विभूतिमृतलोकाय राघवेन्द्राय मङ्गलम् ॥ ५१॥ अणोरणीयसे तद्वन्महतोऽपिमहीयसे । सर्वानुशास्तिकाराय राघवेन्द्राय मङ्गलम् ॥ ५२॥ आदित्यतुल्यवर्णाय तमसः पारवर्तिने । कवयेऽचिन्त्यरूपाय राघवेन्द्राय मङ्गलम् ॥ ५३॥ सर्वहृत्सन्निविष्टाय स्मृत्युत्पादविनाशिने । वेदकृद्वेववन्द्याय राघवेन्द्राय मङ्गलम् ॥ ५४॥ नमतां स्वमनस्कानां स्वभक्तानां स्वयाजिनाम् । स्वप्राप्तिः कुर्वते नित्यां राघवेन्द्राय मङ्गलम् ॥ ५५॥ उत्पत्तिध्वंसशून्याय मृत्योरप्यथ मृत्यवे । अपरिच्छिन्नरूपाय राघवेन्द्राय मङ्गलम् ॥ ५६॥ सत्यस्य वर्मणे लोकशर्मणेऽक्लिष्टकर्मणे । वर्ज्यायक्लेशकर्माभ्यां राघवेन्द्राय मङ्गलम् ॥ ५७॥ सत्यप्रियाय सत्याय सत्यकृत्सत्यवेदिने । सत्यविश्वनिदानाय राघवेन्द्राय मङ्गलम् ॥ ५८॥ अशरण्यशरण्याय देवदेवाय वेधसे । व्यक्तषाड्गुण्यचेष्टाय राघवेन्द्राय मङ्गलम् ॥ ५९॥ सर्वविश्वनियन्त्रे च परमैश्वर्यशालिने । सौलभ्यगुणयुक्ताय राघवेन्द्राय मङ्गलम् ॥ ६०॥ सर्वेभ्योऽभयदात्रे च सकृदेवप्रपत्तितः । उपेयोपायरूपाय राघवेन्द्राय मङ्गलम् ॥ ६१॥ रामेति कीर्त्तिते चापि यमदूतौघतर्जिने । भर्जित्रेभवबीजानां राघवेन्द्राय मङ्गलम् ॥ ६२॥ भयाभयविधातारः सर्वे यच्छासने स्थिताः । तस्मै हि निखिलेशाय राघवेन्द्राय मङ्गलम् ॥ ६३॥ अभयं प्रीणनाद्यस्य भयं यस्यावधीरणात् । तस्मै भगवतेनित्यं राघवेन्द्राय मङ्गलम् ॥ ६४॥ यस्यानन्दविदेभीतिर्विद्यते न कुतश्चन । तस्मा आनन्दयुक्ताय राघवेन्द्राय मङ्गलम् ॥ ६५॥ प्राणानां प्राणरूपाय ज्योतिषां ज्योतिषे तथा । सूर्यान्तर्वासशीलाय राघवेन्द्राय मङ्गलम् ॥ ६६॥ नित्यानामपि नित्यो यश्चेतनानाञ्च चेतनः । तस्मै कामप्रदात्रे हि राघवेन्द्राय मङ्गलम् ॥ ६७॥ चिदचित्तत्त्वदेहाय चिदचिद्व्यापिने तथा । चिदचित्तत्त्वभिन्नाय राघवेन्द्राय मङ्गलम् ॥ ६८॥ सहस्त्रबाहुपादाय सहस्त्रशिरसे तथा । सहस्त्रानननेत्राय राघवेन्द्राय मङ्गलम् ॥ ६९॥ मूर्त्तामूर्त्तस्वरूपाय तथैकानेकमूर्तये । दूरादूरस्थितायाथ राघवेन्द्राय मङ्गलम् ॥ ७०॥ भवसन्तापसन्तप्तजनानां खिन्नचेतसाम् । कटाक्षामृतदात्रे च राघवेन्द्राय मङ्गलम् ॥ ७१॥ देहसौन्दर्यसम्पत्त्या सर्वलोकनिवासिनाम् । सुतरां मोहकाराय राघवेन्द्राय मङ्गलम् ॥ ७२॥ रमन्ते योगिनो यस्मिन् सत्यानन्दे चिदात्मनि । तस्मै सर्वाभिरामाय राघवेन्द्राय मङ्गलम् ॥ ७३॥ सत्वादिगुणशून्यत्वान्निर्गुणाय महात्मने । सद्गुणैः सगुणायापि राघवेन्द्राय मङ्गलम् ॥ ७४॥ सर्वार्चनार्चनीयाय सर्वेभ्यः फलदायिने । सर्ववाचकवाच्याय राघवेन्द्राय मङ्गलम् ॥ ७५॥ वेदे रामायणे चैव पुराणे भारते तथा । पाञ्चरात्रे च गीताय राघवेन्द्राय मङ्गलम् ॥ ७६॥ निगमैर्मेधया चापि तपसा यो न लभ्यते । तस्मै भक्त्येकलभ्याय राघवेन्द्राय मङ्गलम् ॥ ७७॥ कर्माद्यपरतन्त्राय पूर्णषाड्गुण्यमूर्तये । अच्युतायाविकाराय राघवेन्द्राय मङ्गलम् ॥ ७८॥ शश्वद् भक्तसमूहस्य सद्योगक्षेमवाहिने । प्रधानपुरुषेशाय राघवेन्द्राय मङ्गलम् ॥ ७९॥ पुरुषायोत्तमायाथ क्षराक्षरपराय च । परमात्माभिधानाय राघवेन्द्राय मङ्गलम् ॥ ८०॥ योगिनां ध्येयवन्द्याय ज्ञेयाय भवहारिणे । महापुरुषसंज्ञाय राघवेन्द्राय मङ्गलम् ॥ ८१॥ विष्णवे विवुधारातिजिष्णवे प्रभविष्णवे । सर्वलोकैकनाथाय राघवेन्द्राय मङ्गलम् ॥ ८२॥ जगतो गुरवे सर्वजगद्वन्द्याय धर्मिणे । अमोघायुधवृन्दाय राघवेन्द्राय मङ्गलम् ॥ ८३॥ विज्ञानदानशीलाय पूर्णविज्ञानशालिने । विज्ञानधनरूपाय राघवेन्द्राय मङ्गलम् ॥ ८४॥ दैवताय च देवानां श्रुतीनां दिव्यचक्षुषे । योगनेत्राञ्जनायाथ राघवेन्द्राय मङ्गलम् ॥ ८५॥ अपादायोरूपादायापाणये चोरूपाणये । अनेत्रायोरुनेत्राय राघवेन्द्राय मङ्गलम् ॥ ८६॥ अकर्णायोरुकर्णाय ह्यदेहायोरुदेहिने । अरुपायोरुरूपाय राघवेन्द्राय मङ्गलम् ॥ ८७॥ लोकैकसेतवे तद्वत् सर्वलोकैकहेतवे । सेतवेभवपाथोधे राघवेन्द्राय मङ्गलम् ॥ ८८॥ भवन्त्यानन्दिनो जीवा यं रसं प्राप्य शाश्वतम् । तस्मै रसस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ८९॥ ससुरस्य सुरेन्द्रस्यासुराणां ब्रह्मशूलिनोः । आराध्याय नराणाञ्च राघवेन्द्राय मङ्गलम् ॥ ९०॥ प्राणाय वैष्णवानाञ्च चिन्तयित्रे च कूर्मवत् । कल्पपादपरूपाय राघवेन्द्राय मङ्गलम् ॥ ९१॥ नृत्यति निखिलं विश्वं यन्मायावशगं सदा । तस्मै चाद्भुतमायाय राघवेन्द्राय मङ्गलम् ॥ ९२॥ तीर्यते यत्प्रपत्त्याहि दैवी माया दुरत्यया । तस्मै शरण्यवर्याय राघवेन्द्राय मङ्गलम् ॥ ९३॥ यं भजन् सुदुराचारः पुरुषश्चैति साधुताम् । अधमोद्धारिणे तस्मै राघवेन्द्राय मङ्गलम् ॥ ९४॥ यस्य स्मरणमात्रेण बाह्याभ्यन्तः शुचिर्भवेत् । शुचीनां शुचये तस्मै राघवेन्द्राय मङ्गलम् ॥ ९५॥ यस्य कीर्तनमात्रेण न्यूनमायाति पूर्णताम् । तस्मै पूर्णस्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ९६॥ यत्सेवा मोक्षसौधस्याकण्टका राजपद्धतिः । तस्मै सेव्यवरेण्याय राघवेन्द्राय मङ्गलम् ॥ ९७॥ सृष्टे विश्वे प्रविश्याथ नामरूपविभाजिने । ततः प्राक् सत्स्वरूपाय राघवेन्द्राय मङ्गलम् ॥ ९८॥ तोषयित्रे चकोराणां भक्तानां मूर्तिरश्मिभिः । चन्द्राय रामचन्द्राय राघवेन्द्राय मङ्गलम् ॥ ९९॥ सर्वधर्मान् परित्यज्य शरणागतभावतः । मोचयित्रे च पापेभ्यो राघवेन्द्राय मङ्गलम् ॥ १००॥ भासयित्रे च भान्वादेर्भानुकोटिप्रभावते । स्वयम्प्रकाशरूपाय राघवेन्द्राय मङ्गलम् ॥ १०१॥ समष्टिसृष्टिकराय व्यष्टिसृष्टिविधायिने । विरिञ्च्याद्यात्मरूपाय राघवेन्द्राय मङ्गलम् ॥ १०२॥ विश्वातीताय विश्वाय यं माया नातिवर्तते । मायाधिष्ठायिने तस्मै राघवेन्द्राय मङ्गलम् ॥ १०३॥ निराधाराय शक्ताय सर्वाधाराय मोदिने । स्वेमहिम्निस्थितायाथ राघवेन्द्राय मङ्गलम् ॥ १०४॥ धर्मार्थकाममोक्षाख्यपुरुषार्थप्रदायिने । अद्वितीयवदान्याय राघवेन्द्राय मङ्गलम् ॥ १०५॥ संयुगे जातरोषं यं विभ्यति विवुधादिकाः । तस्मै तेजोनिधानाय राघवेन्द्राय मङ्गलम् ॥ १०६॥ चारित्रेण च युक्ताय सर्वभूतहिताय च । जितक्रोधानसूयाय राघवेन्द्राय मङ्गलम् ॥ १०७॥ कथञ्चिदुपकारेण कृतेनैकेन तुष्यते । धर्मज्ञाय कृतज्ञाय राघवेन्द्राय मङ्गलम् ॥ १०८॥ न स्मरत्यात्मवत्त्वेन योऽपराधशतं किल । तस्मै क्षमासमुद्राय राघवेन्द्राय मङ्गलम् ॥ १०९॥ आचार्यसार्वभौम श्रीराघवानन्दनिर्मिता । भूयान्मङ्गलमालेयं लोकमङ्गलकारिणी ॥ ११०॥ इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य सिद्धसंराट् प्रणीता श्रीराघवेन्द्रमङ्गलमाला समाप्ता । (श्रीराघवानन्दाचार्यशताब्द्या श्रीराघवानन्दाचार्योपदिष्टः प्रबन्धः) Proofread by Mrityunjay Pandey
% Text title            : Raghavendra Mangalamala
% File name             : rAghavendramangalamAlA.itx
% itxtitle              : rAghavendramaNgalamAlA (rAghavAnandAchAryavirachitA)
% engtitle              : rAghavendramangalamAlA
% Category              : raama, rAmAnanda, mangala, shataka
% Location              : doc_raama
% Sublocation           : raama
% Author                : rAghavAnandAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Hindi)
% Latest update         : January 22, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org