श्रीरामाष्टोत्तरशतनामावलिः ५

श्रीरामाष्टोत्तरशतनामावलिः ५

ॐ नारायणाय नमः । जगन्नाथाय । अभिरामाय । जगत्पतये । कवये । पुराणाय । वागीशाय । रामाय । दशरथात्मजाय । राजराजाय । रधुवराय । कौसल्यानन्दवर्धनाय । भर्गाय । वरेण्याय । विश्वेशाय । रघुनाथाय । जगद्गुरवे । सत्याय । सत्यप्रियाय । श्रेष्ठाय नमः ॥ २० ॐ जानीकवल्लभाय नमः । विभवे । सौमित्रिपूर्वजाय । शान्ताय । कामदाय । कमलेक्षणाय । आदित्याय । रवये । ईशानाय । घृणये । सूर्याय । अनामयाय । आनन्दरूपिणे । सौम्याय । राघवाय । करुणामयाय । जामदग्न्याय । तपोमूर्तये । रामाय । परशुधारिणे नमः ॥ ४० ॐ वाक्पतये नमः । वरदाय । वाच्याय । श्रीपतये । पक्षिवाहनाय । श्रीशार्ङ्गधारिणे । रामाय । चिन्मयानन्दविग्रहाय । हलधृग्विष्णवे । ईशानाय । बलरामाय । कृपानिधये । श्रीवल्लभाय । कृपानाथाय । जगन्मोहनाय । अच्युताय । मत्स्यकूर्मवराहादि- रूपधारिणे । अव्ययाय । वासुदेवाय । जगद्योनये नमः ॥ ६० ॐ अनादिनिधनाय नमः । हरये । गोविन्दाय । गोपतये । विष्णवे । गोपीजनमनोहराय । गोगोपालपरीवाराय । गोपकन्या- समावृताय । विद्युत्पुञ्जप्रतीकाशाय । रामाय । कृष्णाय । जगन्म- याय । गोगोपिकासमाकीर्णाय । वेणुवादनतत्पराय । कामरूपाय । कलावते । कामिनीकामदाय । विभवे । मन्मथाय । मथुरानाथाय नमः ॥ ८० ॐ माधवाय नमः । मकरध्वजाय । श्रीधराय । श्रीकराय । श्रीशाय । श्रीनिवासाय । परात्पराय । श्वेशाय । भूपतये । भद्राय । विभूतये । भूमिभूषणाय । सर्वदुःखहराय । वीराय । दुष्टदानववैरिणे । श्रीनृसिंहाय । महाबाहवे । महते । दीप्ततेजसे । चिदानन्दमयाय नमः ॥ १०० ॐ नित्याय नमः । प्रणवाय । ज्योतीरूपिणे । आदित्य- मण्डलगताय । निश्चितार्थस्वरूपिणे । भक्तप्रियाय । पद्मनेत्राय । भक्तानामीप्सितप्रदाय नमः ॥ १०८ श्रीरामरसायनं नाम इति श्रीरामाष्टोत्तरशतनामावलिः ५ समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : rAmAShTottarashatanAmAvaliH 5
% File name             : rAmAShTottarashatanAmAvaliH5.itx
% itxtitle              : rAmAShTottarashatanAmAvaliH 5
% engtitle              : rAmAShTottarashatanAmAvaliH 5
% Category              : raama, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : April 12, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org