श्रीरामकर्मनामाष्टाविंशत्युत्तरशतस्तोत्रम्

श्रीरामकर्मनामाष्टाविंशत्युत्तरशतस्तोत्रम्

अस्य श्रीरामकर्मनामाष्टाविंशत्युत्तरशतरहस्यस्तोत्रमन्त्रस्य, वाल्मीकिर्भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीरामचन्द्रः पौलस्त्यविध्वंसकः परमात्मा देवता, श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ परमात्मा परब्रह्म सच्चिदानन्दविग्रहः । मायामयमहालीलः स्वयम्भूर्विष्णुरव्ययः ॥ १॥ लक्ष्मीक्षमानित्यसेव्यः शङ्खचक्रगदाधरः । अनन्तशयनः सर्वदेवप्रियकरः सदा ॥ २॥ सुरवैरिकुलध्वंसी मायामानुषविग्रहः । श्रीरामो रामचन्द्रश्च रामभद्र इति श्रुतः ॥ ३॥ प्रभुर्लक्ष्मणशत्रुघ्नकैकेयीतनयाग्रजः । सर्वप्रियो दाशरथिः कौसल्यानन्दवर्धनः ॥ ४॥ सर्वलक्षणसम्पन्नः सर्वज्ञः सद्गुणाकरः । विश्वामित्रानुयायी च ताटकाप्रविघातनः ॥ ५॥ लब्धसर्वास्त्रकौशल्यो मारीचमुखरक्षसाम् । शिक्षको यज्ञगोप्ता च गाधिसूनुकथारुचिः ॥ ६॥ विशदं पूजितोऽहल्यापावनो जनकार्चितः । शतानन्दकथाप्रीतः शैवकोदण्डखण्डनः ॥ ७॥ जानकीवल्लभः श्रीमान् कृतकौतुकमङ्गलः । जामदग्न्यमहादर्पदलनस्तातनन्दनः ॥ ८॥ वैदेहीसक्तहृदयः पितृनिर्देशकारकः । वनवासपरः पौरप्रजासञ्चयवञ्चकः ॥ ९॥ निषादाधिपसेव्यश्च भरद्वाजानुशासितः । चित्रकूटकृतावासः सीतासौमित्रिमोदितः ॥ १०॥ भरतानुग्रहीता च राज्यार्थन्यस्तपादुकः । दृढव्रतो जयन्ताहित्रासानुग्रहकारकः ॥ ११॥ अनसूयाङ्गरागादिशोभिसीताभिहर्षितः । दण्डकारण्यसञ्चारी विराधवधपण्डितः ॥ १२॥ शरभङ्गार्चितः सर्वतापसौघवरप्रदः । सुतीक्ष्णपूजितः सीताधर्मोक्तिपरितोषितः ॥ १३॥ क्रमेणाध्युषिताशेषतापसाश्रममण्डलः । अगस्त्यसत्कृतस्तेन दत्तासिशरकार्मुकः ॥ १४॥ कृतपश्चवटीवासो जटायुर्लब्धसौहृदः । पर्यायोदितहेमन्तप्रीतः सीतासमन्वितः ॥ १५॥ दुष्टशूर्पणखी(खा)नासाकर्णयुग्मनिकृन्तनः । राक्षसीपदवीप्राप्तदृप्तरक्षोविभेदनः ॥ १६॥ चतुर्दशसहस्रोग्ररक्षोबलनिषूदनः । त्रिशिरोदूषणारातिरुन्मत्तखरघातनः ॥ १७॥ मैथिलीहृदयानन्दी मायामृगविमर्दनः । वैदेहीमार्गणासक्तो जटायुस्सद्गतिप्रदः ॥ १८॥ अयोमुखीभङ्गकरः कबन्धभुजखण्डनः । शबरीपूजितः सम्यग्दर्शिताश्रमवैभवः ॥ १९॥ पम्पातीरे वनोल्लासदर्शनोल्बणमन्मथः । हनूमत्कृतसंवादः प्राप्तसुग्रीवसौहृदः ॥ २०॥ सुग्रीवदत्तवैदेहीत्यक्तवस्त्रविभूषणः । सुग्रीवाय प्रतिज्ञातवालिनिर्वापणः स्वयम् ॥ २१॥ पाददंष्ट्रासमुत्क्षिप्तमाहिषास्थिसमुत्करः । सप्ततालप्रभेत्ता च कृतसुग्रीवलाञ्छनः ॥ २२॥ वालिप्रमथनो वाग्मी तारातत्त्वोपदेशकृत् । सुग्रीवकृतसङ्केतः सुग्रीवेप्सितराज्यदः ॥ २३॥ वर्षासु माल्यवद्वासी लक्ष्मणप्रतिबोधितः । ऋक्षवानरसङ्घाती दिक्षु प्रेषितवानरः ॥ २४॥ अङ्गुलीयप्रदाता च निश्चितार्थो हनूमति । हनुमन्मुखविज्ञातसीतोदन्तः प्रसन्नधीः ॥ २५॥ चूडामणिनिरस्ताधिः सीतावाक्यामृताप्लुतः । हनूमतः परिष्वङ्गपारितोषिकदायकः ॥ २६॥ रक्षोवधाभिनिर्यायी सेनानयविशारदः । विभीषणस्याभयदः शरणागतवत्सलः ॥ २७॥ समुद्रोपासिता रोषवेगक्षोभितसागरः । शिवलिङ्गप्रतिष्ठाता नलसेतुविधायकः ॥ २८॥ हनुमद्वाहनश्चैव लङ्काद्वारावरोधकः । दशग्रीवमहारत्नकिरीटवरभञ्जनः ॥ २९॥ उदीर्णकुम्भकर्णादिसर्वरक्षःकुलान्तकः । युद्धे रावणहन्ता च ब्रह्मादिसुरसंस्तुतः ॥ ३०॥ सीतासमेतः शक्रादिवरोत्थापितवानरः । सुहृत्सौमित्रिसीताधिरूढपुष्पविमानकः ॥ ३१॥ भरद्वाजार्चितः सम्यग्भरतादिसमन्वितः । नन्दिग्रामगतः स्नातः सर्वालङ्कारभूषितः ॥ ३२॥ अयोध्यापुरवासी च राज्ये पट्टाभिषेचितः । तालवृन्तसितच्छत्रचामराद्युपशोभितः ॥ ३३॥ जानकीनन्दनः सर्वसुहृद्वर्गाभिहर्षणः । हृष्टपुष्टजनाकीर्णः पुरराष्ट्राभिरञ्जनः ॥ ३४॥ इत्येवं रामचन्द्रस्य कर्मनाम शुभावहम् । अष्टाविंशोत्तरशतं कीर्तितं परमर्षिणा ॥ ३५॥ गुह्याद्गुह्यतरं पुण्यं भक्त्या युक्तो नरः सदा । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ ३६॥ इति श्रीरामनामाष्टाविंशत्युत्तरशतस्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakarma Nama Ashtavimshatyuttara Shata Stotram
% File name             : rAmakarmanAmAShTAviMshatyuttarashatastotram.itx
% itxtitle              : rAmakarmanAmAShTAviMshatyuttarashatastotram
% engtitle              : rAmakarmanAmAShTAviMshatyuttarashatastotram
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org