श्रीराममङ्गलाशासनम् २

श्रीराममङ्गलाशासनम् २

श्रीमन्मार्ताण्डवंशे दशरथनृपतेरात्मजत्वं प्रपन्नः साकं शेषारिसङ्गैर्निशिचरनिवहं संहरिष्यन् सुरार्थे । गुर्वादेशेन हत्वा पथि रजनिचरीं प्राप्य सिद्धाश्रमं यः चक्रे यज्ञस्य रक्षां स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ १॥ राज्यं गच्छन् मुनीनामथ पथि विगलच्छापशल्यामहल्यां कृत्वा भङ्क्त्वा भवानीरमणभुजसरोजालयं चापदण्डम् । पाणौ कृत्वावनेयीं भृगुसुतविजयी भ्रातृभिः प्राप्तदारैः योऽवात्सीदात्मपुर्यां स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ २॥ मातुर्वाचा सुमित्रातनयजनकजामात्रमित्रप्रविष्टः कान्तारं शान्तचेताः कलशभवमुनेराश्रमं प्राप्य भूयः । प्रीत्यै तस्य प्रतिज्ञां निशिचरकुलनिर्मूलनायात्तरोषः चक्रे यो विश्ववीरः स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ३॥ यस्या भ्राता दशास्यो निशिचरतरुणीं कामुकीं कारयित्वा भ्रात्रा तां कृत्तनासां झटिति खरमुखं राक्षसौघं च हत्वा । मायाशक्त्यैव रक्षोमुषितजनकजः क्लृप्तसुग्रीवसख्यः यो जघ्ने वानरेन्द्रं स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ४॥ नष्टां कान्तां विचेतुं दिशि दिशि चलिते वानराणां निकाये श्रुत्वा कान्ताप्रवृत्तिं पवनसुतगिरा प्राप्तपाथोधितीरः । आग्नेयास्त्रानुभावक्षपितमदभरं दीनदीनं नदीनं तेने यो मानशाली स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ५॥ मध्येपाथोधि बद्धां झटिति गिरिशतैः सेतुमाढैक्य लङ्कां हत्वा सभ्रातृमित्रं रणशिरसि रुषा रावणं दारचोरम् । कान्तां स्वीकृत्य शुद्धां ज्वलनपतनतः प्राप्य रम्यामयोध्यां योऽवात्सीदात्तमोदः स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ६॥ यो नित्यं रामचन्द्रस्तुतिमिति जपति ध्वस्तसर्वारिसङ्घो भुक्त्वा भोगानभीष्टानभिनवयशसा पूरयित्वा त्रिलोकीम् । अन्ते सञ्चिन्त्य कान्ताधनतनयगृहाद्येषु रूढं ममत्वं साक्षादालीयतेऽसौ भगवति भवसिन्धुप्लवे चक्रपाणौ ॥ ७॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ ८॥ इति श्रीराममङ्गलाशासनं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Rama Mangalashasanam 2
% File name             : rAmamangalAshAsanam2.itx
% itxtitle              : rAmamaNgalAshAsanam 2 (shrImanmArtANDavaMshe dasharathanRipateH)
% engtitle              : rAmamangalAshAsanam 2
% Category              : raama, mangala
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org