वाल्मिकीरामपञ्चशती

वाल्मिकीरामपञ्चशती

अथ श्रीवाल्मिकीरामायणे उद्धृता श्रीरामपञ्चशतिः । ॐ आक्लिष्ट कर्मणे नमः । ॐ अक्षराय नमः । ॐ अग्ने रग्नये नमः । ॐ अचिन्त्यबलपौरुषाय नमः । ॐ अनघाय नमः । ॐ अनसूयकाय नमः । ॐ अनुधमाय नमः । ॐ अनुद्धतमनाय नमः । ॐ अनुरक्ताय नमः । ॐ अनृतकथाय नमः । ॐ अप्याय नमः । ॐ अप्रतिमौजसे नमः । ॐ अप्रधिष्यपराक्रमाय नमः । ॐ अप्रमत्ताय नमः । ॐ अभयप्रदानदाताय नमः । ॐ अर्चिष्मानवे नमः । ॐ अजिताय नमः । ॐ अजेयाय नमः । ॐ अतिरतसम्मताय नमः । ॐ अतीव प्रियदर्शनाय नमः । ॐ अतुल्यबलविक्रमाय नमः । ॐ अदीनात्माय नमः । ॐ अधर्मभयभीताय नमः । ॐ अमरोपमसत्त्वाय नमः । ॐ अमिततेजसे नमः । २५ ॐ अमोघक्रीधहर्षाय नमः । ॐ अयोध्याधिपतये नमः । ॐ अरण्यस्योऽपि असन्त्रस्ताय नमः । ॐ अरिन्दमाय नमः । ॐ अरोगाय नमः । ॐ अष्टवंशवन्ते नमः । ॐ आत्मवते नमः । ॐ आजानुबाहवे नमः । ॐ आपन्नानां परा गतये नमः । ॐ आमुक्त मणिकुण्डलाय नमः । ॐ आयकर्मण्युपायज्ञाय नमः । ॐ आयतताम्राक्षाय नमः । ॐ आयशनाशनाय नमः । ॐ आर्जवसम्पन्नाय नमः । ॐ आर्तानां संश्रयाय नमः । ॐ आर्याय नमः । ॐ इक्ष्वाकुनन्दनाय नमः । ॐ इक्ष्वाकुवंशप्रभवाय नमः । ॐ इक्ष्वाकुभ्यः सर्वेभ्यः अतिरिक्ताय नमः । ॐ इन्द्रकर्माय नमः । ॐ इन्दीवरश्यामाय नमः । ॐ उत्तरोत्तरक्ताय नमः । ॐ उदारजुष्टाय नमः । ॐ उपपन्नगुणोपेताय नमः । ॐ उपेन्द्राय नमः । ५० ॐ ओङ्काराय नमः । ॐ एक श‍ृङ्गाय नमः । ॐ कथासंसक्तचेतसे नमः । ॐ कमलपत्राक्षाय नमः । ॐ कम्बुग्रीवाय नमः । ॐ कन्दर्प इवमूर्तिमन्ते नमः । ॐ कल्याणचारित्राय नमः । ॐ कल्याणाभिजनाय नमः । ॐ करुणवेद्यै नमः । ॐ कर्मणां प्रचारज्ञाय नमः । ॐ काकपक्षधराय नमः । ॐ काकुत्स्थाय नमः । ॐ कीर्त्याः कीर्तये नमः । ॐ कुलीनाय नमः । ॐ कुशचीराजिनधराय नमः । ॐ केतुरिव ज्येष्ठाय नमः । ॐ कोपसंरक्तलोचनाय नमः । ॐ कौसल्यानन्दवर्धनाय नमः । ॐ कौसल्यासुप्रजाय नमः । ॐ कृतज्ञाय नमः । ॐ कृष्णाय नमः । ॐ कृष्णाजिनधराय नमः । ॐ क्रोधे कालाग्निसदृशाय नमः । ॐ क्षमया पृथिवीसमाय नमः । ॐ क्षान्ताय नमः । ७५ ॐ खड्गधृताय नमः । ॐ खड्गधूणीधनुर्धराय नमः । ॐ गजराजगतये नमः । ॐ गजविक्रान्तगमनाय नमः । ॐ गजसिंहगतये नमः । ॐ गन्धर्व राजप्रतिमाय नमः । ॐ गुणवन्ते नमः । ॐ गुणवत्तराय नमः । ॐ गुणानां आकाराय नमः । ॐ गुणोन्नताय नमः । ॐ गुप्तमन्त्राय नमः । ॐ गुरुभिः दान्ताय नमः । ॐ गुरुवृत्तिज्ञाय नमः । ॐ गूढजत्रवे नमः । ॐ गृहीतधनुषे नमः । ॐ गोसहस्रप्रदाताय नमः । ॐ ग्रामण्याय नमः । ॐ घृतबाणशरासनाय नमः । ॐ ज्ञानवतां श्रेष्ठाय नमः । ॐ ज्ञानविज्ञानसम्पन्नाय नमः । ॐ चक्रायुध विभवे नमः । ॐ चतुर्गुप्तये नमः । ॐ चतुर्दश समद्वन्द्वाय नमः । ॐ चतुर्दंष्ट्राय नमः । ॐ चतुर्भुजाय नमः । १०० ॐ चतुष्कलाय नमः । ॐ चतुष्किष्कवे नमः । ॐ चतुःसमाय नमः । ॐ चतुर्लेरवाय नमः । ॐ चन्द्रकान्ताननाय नमः । ॐ चन्द्रप्रियदर्शनाय नमः । ॐ चरितव्रताय नमः । ॐ चातुर्वर्ण्यस्य रक्षिताय नमः । ॐ चारित्रेण युक्ताय नमः । ॐ चारुनासिकाय नमः । ॐ चीरकृष्णाजिनाम्बराय नमः । ॐ चीरवल्कलवाससे नमः । ॐ छन्दानुवर्तिने नमः । ॐ जगत्सर्वंशरीराय नमः । ॐ जटाचीरधराय नमः । ॐ जानकीवत्सलाय नमः । ॐ जितक्रोधाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जीवलोकस्य रक्षिताय नमः । ॐ ज्वलिततेजसे नमः । ॐ तरुणाय नमः । ॐ ताराधिपनिभाननाय नमः । ॐ तापसाय नमः । ॐ तेजस्विने नमः । ॐ तेजसां आदित्य सङ्काशाय नमः । १२५ ॐ त्यागे धनदेनसमाय नमः । ॐ त्यागसंयमकालविते नमः । ॐ त्रिसमाय नमः । ॐ त्रिस्थिताय नमः । ॐ त्रिशीर्षवन्ते नमः । ॐ त्रिताम्राय नमः । ॐ त्रिप्रलम्बाय नमः । ॐ त्रिवलीमन्ते नमः । ॐ त्रिपु गम्भीराय नमः । ॐ त्रिपु चोन्नताय नमः । ॐ त्रिषु लोकेषु विश्रुताय नमः । ॐ त्यवनताय नमः । ॐ त्र्याणां लोकानां आदिकर्ताय नमः । ॐ दमाय नमः । ॐ दान्ताय नमः । ॐ दशपद्माय नमः । ॐ दशबृहृते नमः । ॐ दशरथप्रियसुताय नमः । ॐ दाशरथये नमः । ॐ दिव्यलक्षणसंयुताय नमः । ॐ दिव्यास्त्रगुणसम्पन्नाय नमः । ॐ दीर्घबाहवे नमः । ॐ दीर्घवृत्तभुजाय नमः । ॐ दीप्तास्याय नमः । ॐ दृढव्रताय नमः । १५० ॐ दृष्टलोकपरावराय नमः । ॐ दृष्टार्थतत्त्वज्ञाय नमः । ॐ दृष्टिचित्तापहारिणे नमः । ॐ द्युतिमन्ते नमः । ॐ धर्मकामार्थतत्त्वज्ञाय नमः । ॐ दीनानुकम्पिने नमः । ॐ दुर्धर्षाय नमः । ॐ दुन्दुभिस्वननिर्घोषाय नमः । ॐ देवकुमाररूपाय नमः । ॐ देवतुल्यपराक्रमाय नमः । ॐ देवगणश्रेष्ठाय नमः । ॐ देवतानां देवाय नमः । ॐ देवदेवोपमाय नमः । ॐ देशकाल विभागज्ञाय नमः । ॐ दृढभक्ताय नमः । ॐ दृढपराक्रमाय नमः । ॐ धर्मज्ञाय नमः । ॐ धर्मात्मने नमः । ॐ धर्मप्रधानाय नमः । ॐ धर्मभृतां वराय नमः । ॐ धर्मवन्सलाय नमः । ॐ धर्मविक्रमाय नमः । ॐ धर्मं सर्वात्मनाश्रिताय नमः । ॐ धर्मस्य परिरक्षिताय नमः । ॐ धर्मः श्रियासह रामात् विनिर्वृत्ताय नमः । १७५ ॐ धर्मे निगदिताय नमः । ॐ धक्रर्ग्रहधराय नमः । ॐ धनुर्वेदे निष्ठिताय नमः । ॐ धनुर्वेदतिशेषज्ञाय नमः । ॐ ध्रुवाय नमः । ॐ धात्रे नमः । ॐ धृतिमन्ते नमः । ॐ धृत्यां महीधरसमाय नमः । ॐ नवतनवे नमः । ॐ नरर्षाय नमः । ॐ नरवरात्मजाय नमः । ॐ नरसिंहाय नमः । ॐ नरशार्दूलाय नमः । ॐ नारायणाय नमः । ॐ नासद्ग्राहिणे नमः । ॐ नित्याचिताय नमः । ॐ नित्यश्रियाय नमः । ॐ निभृताय नमः । ॐ नियतात्मने नमः । ॐ नियताहाराय नमः । ॐ निरुदराय नमः । ॐ निस्तन्द्राय नमः । ॐ नीतिमन्ते नमः । ॐ न्यायवृत्ताय नमः । ॐ न्यग्रोधपरिमण्डलाय नमः । २०० ॐ पञ्चस्निग्धाय नमः । ॐ पद्मपत्रविशालाक्षाय नमः । ॐ मद्मनिश्वासाय नमः । ॐ पद्मवर्णाय नमः । ॐ परपुरञ्जयाय नमः । ॐ परबलाम दिने नमः । ॐ परमधर्मज्ञाय नमः । ॐ परमधन्विने नमः । ॐ परमोदाराय नमः । ॐ परसैन्य विमर्दनाय नमः । ॐ परिपूर्णपौरुषाय नमः । ॐ परीक्ष्यकारिणे नमः । ॐ परं कारणकारणाय नमः । ॐ परं ज्ञानाय नमः । ॐ परन्तपाय नमः । ॐ परं तत्त्वाय नमः । ॐ परं ब्रह्मणे नमः । ॐ परं बीजाय नमः । ॐ परं क्षेत्राय नमः । ॐ पार्थिवव्यञ्जनाय नमः । ॐ पितुः रतिकराय नमः । ॐ पितुः शुश्रूषणे रताय नमः । ॐ पितुः निदेशकारकपारगाय नमः । ॐ पितृप्रियाय नमः । ॐ पितृवत्सलाय नमः । २२५ ॐ पीनवक्षाय नमः । ॐ पुण्डरीकविशालाक्षाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ पुरुषसारज्ञाय नमः । ॐ पुरुषान्तरकोविदाय नमः । ॐ पुष्करेक्षणाय नमः । ॐ पृथुकीर्तिने नमः । ॐ पृथिव्याः नाथाय नमः । ॐ पुंसां दृष्टिचित्तापहारिणे नमः । ॐ पूर्वाभिभाषिणे नमः । ॐ पूर्णचन्द्राननाय नमः । ॐ पूर्णचन्द्रोपमप्रभवाय नमः । ॐ प्रकृतिप्रियकामाय नमः । ॐ प्रकृतीनां हिते युक्ताय नमः । ॐ प्रकृतिवत्सलाय नमः । ॐ प्रग्रहवन्ते नमः । ॐ प्रजापतिसमाय नमः । ॐ प्रजापालनतत्त्वज्ञाय नमः । ॐ प्रजानां हिते रताय नमः । ॐ प्रतापवते नमः । ॐ प्रतिपच्चन्द्रदर्शनाय नमः । ॐ प्रतिभानवन्ते नमः । ॐ प्रभावाभवकोविदाय नमः । ॐ प्रभोः प्रभवाय नमः । ॐ प्रसन्नात्मने नमः । २५० ॐ प्रशान्तात्मने नमः । ॐ प्रहर्त्रे नमः । ॐ प्राज्ञाय नमः । ॐ प्रीतिरूपाय नमः । ॐ प्रियदर्शनाय नमः । ॐ प्रियवादिने नमः । ॐ प्रीतिरूपाय नमः । ॐ फलमूलाशिने नमः । ॐ बद्धगोधाङ्गुलिवाणाय नमः । ॐ ब्राह्मणप्रतिपूजकाय नमः । ॐ बहुश्रुतानां वृद्धानां ब्राह्मणानां उपासकाय नमः । ॐ बुद्धयां बृहस्पतितुल्याय नमः । ॐ बुद्धिसम्पन्नाय नमः । ॐ बृहद्वलाय नमः । ॐ ब्रह्मचर्य व्रते स्थिताय नमः । ॐ भरतवत्सलाय नमः । ॐ भूतभव्य सपत्नजिते नमः । ॐ भूतानां नाथाय नमः । ॐ भूतानां भूतसत्तमाय नमः । ॐ भ्रातृवत्सलाय नमः । ॐ मतिमन्ते नमः । ॐ मत्तमातङ्ग गामिने नमः । ॐ मधुरवाचे नमः । ॐ मधुराभाषिने नमः । ॐ मधुसूदनाय नमः । २७५ ॐ मनुजव्याघ्राय नमः । ॐ महर्षभाय नमः । ॐ महेन्द्राय नमः । ॐ महेष्वासाय नमः । ॐ महेन्द्रोपमभीमविक्रमाय नमः । ॐ महेन्द्रवरुणोपमाय नमः । ॐ महेन्द्रध्वनसङ्काशाय नमः । ॐ महेन्द्रसदृशः पतये नमः । ॐ महर्षीणां सुखावहाय नमः । ॐ महात्मने नमः । ॐ महाबलाय नमः । ॐ महाबाहवे नमः । ॐ महातेजसे नमः । ॐ महाद्युतये नमः । ॐ महाखड्गधनुर्धराय नमः । ॐ महाबलपराक्रमाय नमः । ॐ महाभागाय नमः । ॐ महामतये नमः । ॐ महाप्राज्ञाय नमः । ॐ महायश से नमः । ॐ महावीर्याय नमः । ॐ महासत्त्वाय नमः । ॐ महाहनवे नमः । ॐ महागिरिरिव अकम्पनाय नमः । ॐ महोदधिरिव अक्षोभ्याय नमः । ३०० ॐ महोरस्काय नमः । ॐ महोष्ठहनुनासिकाय नमः । ॐ मातृवत्सयाय नमः । ॐ मानदाय नमः । ॐ मृदुभाषिणे नमः । ॐ यज्ञाय नमः । ॐ यजुर्वेदविनीताय नमः । ॐ यशस्विने नमः । ॐ यशसः एकभाजनाय नमः । ॐ रक्ताक्षाय नमः । ॐ रघुवीराय नमः । ॐ रघूत्तमाय नमः । ॐ रणपण्डिताय नमः । ॐ रणावर्मार्दने नमः । ॐ रणान्तकृताय नमः । ॐ रामाय नमः । ॐ राघवाय नमः । ॐ राजविद्याविनीताय नमः । ॐ राजवराय नमः । ॐ राजलक्षणसम्पन्नाय नमः । ॐ राजर्षिदेवप्रतिमाय नमः । ॐ राजीवलोचनाय नमः । ॐ राजीवताम्राक्षाय नमः । ॐ रामदिवाकराय नमः । ॐ रामोनामजनैः श्रुताय नमः । ३२५ ॐ रावणस्य वधार्थाय मानुषीं प्रतिष्ठाय नमः । ॐ रिपुनिषूदनाय नमः । ॐ रिपूणामपि वत्सलाय नमः । ॐ रुद्राणां अष्टमरुद्राय नमः । ॐ रूपौदार्यगुणाय नमः । ॐ रूपदाक्षिण्यसम्पन्नाय नमः । ॐ रूपोपपन्नाय नमः । ॐ रोषताम्राक्षाय नमः । ॐ रोषात् स्क्तान्तलोचनाय नमः । ॐ लक्ष्मीवन्ते नमः । ॐ लक्ष्मणाग्रजाय नमः । ॐ लोकत्रयनायकाय नमः । ॐ लोकस्य मर्यादानां कर्ता कारयिताय नमः । ॐ लोकनाथाय नमः । ॐ लोकानां परमो धर्माय नमः । ॐ लोके श्रेष्ठाय नमः । ॐ लोकपालोपमाय नमः । ॐ लोकविश्रुताय नमः । ॐ लोके विरव्यातपौरुषाय नमः । ॐ लोहिताक्षाय नमः । ॐ लौकिके समाचारे कृतकल्पाय नमः । ॐ वदान्याय नमः । ॐ वपुष्मन्ते नमः । ॐ वरायुधवराय नमः । ॐ वश्याय नमः । ३५० ॐ वषट्काराय नमः । ॐ वसुधायाः त्रिषु लोकेषु क्षमागुणैः सम्मताय नमः । ॐ वाग्मिने नमः । ॐ वाचस्पतिरिव वक्त्रे नमः । ॐ वासवोपमाय नमः । ॐ विचक्षणाय नमः । ॐ विख्यातपौरुषाय नमः । ॐ विगतकल्मषाय नमः । ॐ विजितेन्द्रियाय नमः । ॐ विदितात्मने नमः । ॐ विपुलांसाय नमः । ॐ विबुधोपमाय नमः । ॐ विशारदाय नमः । ॐ विष्णवे नमः । ॐ विष्वक्सेनाय नमः । ॐ विष्णुतुल्यपराक्रमाय नमः । ॐ विष्णुनां वीर्ये सदृशाय नमः । ॐ विष्णोरर्धाय नमः । ॐ विशालवक्षसे नमः । ॐ वीर्ये यमशक्रसमाय नमः । ॐ वृत्तमध्यमाय नमः । ॐ वृत्तायतमहाभुजाय नमः । ॐ वृत्तदंष्ट्राय नमः । ॐ वृद्धानां प्रतिपूजकाय नमः । ॐ वृषभाक्षाय नमः । ॐ वृषभस्कन्धाय नमः । ॐ वृषभश्रेष्ठविक्रमाय नमः । ॐ वेदात्मने नमः । ॐ वेदविदां वराय नमः । ॐ वेदेषु वेदाङ्गेषु निष्ठिताय नमः । ॐ वेदवेदान्ततत्त्वज्ञाय नमः । ॐ वेदविद्भिः सुपूजिताय नमः । ॐ वैश्वानरोपमाय नमः । ॐ शक्रतुल्यपराक्रमाय नमः । ॐ शङ्खचक्रगदाधराय नमः । ॐ शतजिह्वने नमः । ॐ शतशीर्षाय नमः । ॐ शत्रुनिबर्हणाय नमः । ॐ शरण्याय नमः । ॐ शरचापासिधारिणे नमः । ॐ शरणं अभिप्रदाय नमः । ॐ शशाङ्क इव निर्मलाय नमः । ॐ शशि निभाननाय नमः । ॐ शार्ङ्गधन्विने नमः । ॐ शार्दूलवृषभोपमाय नमः । ॐ शास्त्रज्ञाय नमः । ॐ शास्त्रविदे नमः । ॐ शाश्वताय नमः । ॐ शुचये नमः । ॐ शुभलक्षणाय नमः । ४०० ॐ शुद्धाभिजकर्मणे नमः । ॐ शीलवन्ते नमः । ॐ शौरवीर्यपराक्रमैः अभिरामाय नमः । ॐ श्रीवत्सवक्षाय नमः । ॐ श्रेष्ठ गुणैः युक्ताय नमः । ॐ षहुन्नताय नमः । ॐ सङ्ग्रहानुग्रहे रताय नमः । ॐ श्लक्ष्णाय नमः । ॐ श्यामं वर्णं समाश्रिताय नमः । ॐ श्यामाय नमः । ॐ श्रियः श्रियाय नमः । ॐ श्रीमन्ते नमः । ॐ सत्यवाक्याय नमः । ॐ सत्यसन्धाय नमः । ॐ सत्त्वाय नमः । ॐ सत्पथे स्थिताय नमः । ॐ सत्ये धर्म इवापराय नमः । ॐ सत्यपराक्रमाय नमः । ॐ सत्सङ्ग प्रग्रहणेस्थानविते नमः । ॐ सन्दृष्ट व्ययकर्मविते नमः । ॐ सम्यक् विद्याव्रतस्नाताय नमः । ॐ संवृताकाराय नमः । ॐ सदैकप्रियदर्शनाय नमः । ॐ समाय नमः । ॐ समयज्ञाय नमः । ४२५ ॐ समविभक्ताङ्गाय नमः । ॐ समर्थाय नमः । ॐ समुद्रैवगाम्भीर्याय नमः । ॐ समुद्र इव सिन्धुभिः सर्वदा सद्भिः अभिगताय नमः । ॐ समाधिमन्ते नमः । ॐ सततं सत्यदर्शनाय नमः । ॐ सप्तसालादारिताय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वदशिने नमः । ॐ सर्वसमाय नमः । ॐ सर्वधनुष्मतां श्रेष्ठाय नमः । ॐ सर्वप्रजाभिरामाय नमः । ॐ सर्वभूतानुकम्पिने नमः । ॐ सर्वभूतानां शरण्याय नमः । ॐ सर्वभूतानां परमागतये नमः । ॐ सर्वभूतमनोहराय नमः । ॐ सर्वभूतेषुहिताय नमः । ॐ सर्वलोकेश्वराय नमः । ॐ सर्वलोकहिते रताय नमः । ॐ सर्वलोकप्रियाय नमः । ॐ सर्वलोकसुखावहाय नमः । ॐ सर्वलोकाभिरामाय नमः । ॐ सर्वस्य लोकस्य सौम्याय नमः । ॐ सर्वस्य लोकस्य कर्त्रे नमः । ॐ सर्वस्य लोकस्य इष्टाय नमः । ४५० ॐ सर्वास्त्रकुशलाय नमः । ॐ सर्वशास्त्रार्थ तत्त्वज्ञाय नमः । ॐ सहस्रश‍ृङ्गाय नमः । ॐ सहस्रचरणाय नमः । ॐ सागरान्तव्यपाश्रयाय नमः । ॐ साङ्गवेदविते नमः । ॐ साधूनां उपकारज्ञाय नमः । ॐ साध्यानां पञ्चमाय नमः । ॐ साधूनां निवासवृक्षाय नमः । ॐ सानुक्रोशाय नमः । ॐ सान्त्वयिताय नमः । ॐ सार्वभौमकुलेजाताय नमः । ॐ सिद्धानां साध्यानां आश्रयाय नमः । ॐ सिंहबलाय नमः । ॐ सिंहस्कन्धाय नमः । ॐ सिंहविक्रान्तगामिने नमः । ॐ सिंहोरस्काय नमः । ॐ सिंहसंहननाय नमः । ॐ सुकुमाराय नमः । ॐ सुमुखाय नमः । ॐ सुललाटाय नमः । ॐ सुकेशाय नमः । ॐ सुताम्राक्षाय नमः । ॐ सुदंष्ट्राय नमः । ॐ सुविक्रमाय नमः । ४७५ ॐ सुशिराय नमः । ॐ सुवर्णाभाय नमः । ॐ सुव्रताय नमः । ॐ सुहुत्सु निसृष्टात्मने नमः । ॐ सुमहायशसे नमः । ॐ सुस्वराय नमः । ॐ सूर्यस्यापि सूर्याय नमः । ॐ सेनानय विशारदाय नमः । ॐ सोमवत्प्रियदर्शनाय नमः । ॐ सौम्याय नमः । ॐ स्वजनस्य रक्षिताय नमः । ॐ स्वतेजसा दीप्यमानाय नमः । ॐ स्वभावविनीताय नमः । ॐ स्वस्य धर्मस्य रक्षिताय नमः । ॐ स्वदोषपरदोषविते नमः । ॐ स्थानक्रोधाय नमः । ॐ स्थिरचित्ताय नमः । ॐ स्थिरप्रज्ञाय नमः । ॐ स्थिरताय नमः । ॐ स्निग्धवर्णाय नमः । ॐ स्मितपूर्वभाषिणे नमः । ॐ स्मृतिमन्ते नमः । ॐ हनुमत्प्रभावप्रशंसिने नमः । ॐ श्रीदशरथरामाय नमः । ॐ श्रीकौस्यल्यारामाय नमः । ॐ श्रीजानकीरामाय नमः । ॐ श्रीवाल्मीकिरामाय नमः । ॐ श्रीसीतालक्ष्मणभरतशत्रुघ्नहनूमत्समेत श्रीरामचन्द्राय नमः । ५०३ इति श्रीवाल्मिकीरामायणे उद्धृता श्रीरामपञ्चशतिः समाप्ता । Introduction Nine different forms of Bhakti are enunciated by Prahlada श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ Of these, Archana occupies an important place, by which we worship the Lord, reciting His various names and attributes. The name of Sri Rama has a special significance to many devotees. There are many Rama Namavalis recited by the Bhakthas. Valmiki's Rama is a unique character with unparallelled attributes and Valmiki recites them in his famous epic through the mouth of the varied characters introduced by him. I have collected these atttributes from the original text in the Six Kandas of the Ramayana (other than Uttara Kanda). There were more than 500 important attributes. Omitting some of them with a similar meaning I have rounded the number to 500, arranged them in alphabetical order and published them as पञ्चशतीनामावलिः I have also separately compiled 108 names from this list of 500 and added them as अष्टोत्तरशतनामावलिः for ready recitation of Rama Namas in the daily poojas. I hope and trust that these two namavalis will be considered by all Ramabhaktas. May the blessings of Sage Valmiki and the Grace of Lord Rama be showered on all Ramabhaktas and guide them to the paths of Dharma and Trust! T. G. P. HARAN Proofread by DKM Kartha
% Text title            : rAmapanchashati
% File name             : rAmapanchashati.itx
% itxtitle              : rAmapanchashati (vAlmikIrAmAyaNe uddhRitA)
% engtitle              : rAmapanchashati
% Category              : shatInAmAvalI, raam, nAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : nAmAvalI 
% Author                : T. G. P. Haran
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DKM Kartha
% Description-comments  : Compiled from Valimiki Ramayana and sorted
% Indexextra            : (Scan, 108 names)
% Latest update         : December 3, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org