श्रीरामाष्टोत्तरशतनामावलिः

श्रीरामाष्टोत्तरशतनामावलिः

अथ वाल्मिकिरामोष्टोत्तरनामावलिः । ॐ अक्लिष्टकर्मणे नमः । ॐ अग्नेरग्नये नमः । ॐ अक्षराय नमः । ॐ अचिन्त्यबलपौरुषाय नमः । ॐ अतिरथसम्मताय नमः । ॐ अधर्मभयभीताय नमः । ॐ अनुपमाय नमः । ॐ अभयप्रदानदाताय नमः । ॐ अयोध्याधिपतये नमः । ॐ आपन्नानाम्परागतये नमः । १० ॐ आयकर्मण्युपायज्ञाय नमः । ॐ इक्ष्वाकुवंशप्रभवे नमः । ॐ इन्दीवरश्यामाय नमः । ॐ कथासंसक्तचेतसे नमः । ॐ कमलपत्राक्षाय नमः । ॐ कल्याणचरित्राय नमः । ॐ कर्मणां प्रचारजाय नमः । ॐ कुशचीराजिनधराय नमः । ॐ कीर्त्याः कीर्तये नमः । ॐ कौसल्यानन्दवर्धनाय नमः । २० ॐ क्रोधेकालाग्निसदृशाय नमः । ॐ खमधूणीधनुर्धराय नमः । ॐ गजविक्रान्तगमनाय नमः । ॐ गुणानां आकाराय नमः । ॐ गोसहस्रप्रदाताय नमः । ॐ ज्ञानविज्ञानसम्पन्नाय नमः । ॐ चातुर्वर्ण्यस्य रक्षिताय नमः । ॐ छन्दानुवत्रिने नमः । ॐ जानकीवत्सलाय नमः । ॐ त्यागसंयमकालविते नमः । ३० ॐ त्रिषु लोकेषु विश्रुताय नमः । ॐ दशरथप्रियसुताय नमः । ॐ दिव्यास्त्रगुणसम्पन्नाय नमः । ॐ दीनानुकम्पिते नमः । ॐ दुन्दुभिस्वननिर्घोषाय नमः । ॐ देशकालबिभावज्ञाय नमः । ॐ दृढव्रताय नमः । ॐ दृष्टिचित्तापहारिणे नमः । ॐ धर्मवत्सलाय नमः । ॐ धर्मज्ञाय नमः । ४० ॐ धर्मं सर्वात्मनाश्रिताय नमः । ॐ धर्मस्य परिरक्षकाय नमः । ॐ धर्मप्रधानाय नमः । ॐ धर्मात्मने नमः । ॐ धर्मकामार्थतत्त्वज्ञाय नमः । ॐ धर्म श्रिया सह रामात् विनिर्वृत्ताय नमः । ॐ धनुर्वेदे निष्ठिताय नमः । ॐ नियताहाराय नमः । ॐ नित्य श्रियाय नमः । ॐ न्यायवृत्ताय नमः । ५० ॐ न्यग्रोधपरिमण्डलाय नमः । ॐ परं तपाय नमः । ॐ परं ब्रह्मणे नमः । ॐ परं कारणकारणाय नमः । ॐ परसैन्यविमर्दनाय नमः । ॐ परीक्ष्यकारिणे नमः । ॐ पितुः निदेशकारपारगाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ पुण्डरीकविशालाक्षाय नमः । ॐ प्रजानांहिते रताय नमः । ६० ॐ प्रकृतिवत्सलाय नमः । ॐ प्रभोः प्रभवाय नमः । ॐ परं तत्त्वाय नमः । ॐ परं बीजाय नमः । ॐ परं क्षेत्राय नमः । ॐ प्रजापालनतत्त्वज्ञाय नमः । ॐ बद्धगोधाङ्गुलिबाणाय नमः । ॐ बहुश्रुतानां वृद्धानां ब्राह्मणानां उपासिकाय नमः । ॐ भूतभव्य सपत्नजिते नमः । ॐ महायशसे नमः । ७० ॐ महाप्राज्ञाय नमः । ॐ ब्राह्मणप्रतिपूजकाय नमः । ॐ ब्रह्मचर्यव्रते स्थिताय नमः । ॐ महोदधिरिव अक्षोभ्याय नमः । ॐ महागिरिरिव अकम्प्याय नमः । ॐ यजुर्वेदविनीताय नमः । ॐ यशसः एकभाजनाय नमः । ॐ रघुवीराय नमः । ॐ रघूत्तमाय नमः । ॐ राजविद्याविनीताय नमः । ८० ॐ रामो नाम जनैः श्रुताय नमः । ॐ रावणस्य वधार्थायमानुषीं लोकं प्रविष्टाय नमः । ॐ रिपूणामपि वत्सलाय नमः । ॐ रूपदाक्षिण्यसम्पन्नाय नमः । ॐ लोकानां परमो धर्माय नमः । ॐ लोकस्य मर्यादानां कर्ता कारयिताय नमः । ॐ लौकिके समयाचारे कृतकल्पाय नमः । ॐ वसुधायाः त्रिषु लोकेषु क्षमागुणसम्पन्नाय नमः । ॐ विष्णोरर्धाय नमः । ॐ वेदेषु वेदाङ्गेषु निष्टिताय नमः । ९० ॐ सत्यवाक्याय नमः । ॐ सत्यसन्धाय नमः । ॐ सत्ये धर्म इवापराय नमः । ॐ सत्पथे स्थिताय नमः । ॐ सत्सङ्गप्रग्रहणे स्थानविते नमः । ॐ सत्यक् विद्याव्रतस्नाताय नमः । ॐ सर्वस्य लोकस्य सौम्याय नमः । ॐ सार्वभौम कुले जाताय नमः । ॐ सततं सत्यदर्शनाय नमः । ॐ सप्तसालादारिताय नमः । १०० ॐ सिद्धानां साधूनां आश्रिताय नमः । ॐ स्वतेजसा दीप्यमानाय नमः । ॐ स्वभावविनीताय नमः । ॐ स्वदोषपरदोषविते नमः । ॐ स्थिरप्रज्ञाय नमः । ॐ स्थिरचित्ताय नमः । ॐ स्मितपूर्वभाषिणे नमः । ॐ श्रीरामचन्द्राय नमः । १०८ इति श्रीरामाष्टोत्तरशतनामावलिः समाप्ता ।
% Text title            : rAmAShTottarashatanAmAvaliH 11
% File name             : rAmAShTottarashatanAmAvaliH11.itx
% itxtitle              : rAmAShTottarashatanAmAvaliH 11 (vAlmikIrAmAyaNe uddhRitA)
% engtitle              : rAmAShTottarashatanAmAvaliH 11
% Category              : shatInAmAvalI, raam, nAmAvalI
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : nAmAvalI 
% Author                : T. G. P. Haran
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : Compiled from Valimiki Ramayana, panchashati, and sorted
% Indexextra            : (Scan, panchAshatiH)
% Latest update         : December 3, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org