श्रीरामचन्द्रविंशतिः

श्रीरामचन्द्रविंशतिः

रामं ब्रह्म तथानन्दभाष्यकारं जगद्गुरुम् । नत्त्वा करोमि भावार्यं श्रीरामचन्द्रविंशतिम् ॥ १॥ सोदरहृतराज्यश्रीः सुग्रीवः सह मन्त्रिभिः । यस्य चाश्रितवान् पादं रामचन्द्रं नमामि तम् ॥ २॥ रावणन्यक्कृतो दान्तो विभीषणो भियाकुलः । स्वजनैर्यत्पदं चागाद् रामचन्द्रं नमामि तम् ॥ ३॥ रक्षोधिनाथसङ्क्षुब्धा सीता स्मृतवती च यम् । स्वभक्तवन्दितं नित्यं रामचन्द्रं नमामि तम् ॥ ४॥ चन्द्रांशशोभिते रम्येपुरा सरोवरोत्तमे । सस्मार यं गजो मुक्त्यै रामचन्द्रं नमामि तम् ॥ ५॥ पतिव्रताशिरोरत्ना गौतमधर्मचारिणी । अस्मरच्छापमुक्त्यै यं रामाचन्द्रं नमामि तम् ॥ ६॥ कालिन्दीपुलिने रम्ये ध्रुवः सस्मार यं मुदा । लोकोत्तरपदप्राप्त्यै रामचन्द्रं नमामि तम् ॥ ७॥ हीनाऽप्राप्तसहाया च कृष्णा सस्मार यं प्रभुम् । दयालुं कृष्णरूपं श्रीरामचन्द्रं नमामि तम् ॥ ८॥ जनकजनितक्लेशात् कयाधूनन्दनश्च यम् । दीनानाथेति सस्मार रामचन्द्रं नमामि तम् ॥ ९॥ यस्त्राता वेदशास्त्राणां दण्डकवनपावकः । स्वभक्तवन्दितं शान्तं रामचन्द्रं नमामि तम् ॥ १०॥ नक्तञ्चरसमूहाश्च वेदमार्गावदूषकाः । मुक्ताश्च दर्शनाद् यस्य रामचन्द्रं नमामि तम् ॥ ११॥ रावणभग्नपक्षश्च जटायुर्मांसभोजनः । यं दृष्ट्वा सद्गतिं लेभे रामचन्द्रं नमामि तम् ॥ १२॥ स्वधर्मत्यागतो भ्रष्टोऽजामिलः पुत्रछद्यतः । यन्नामस्मरणान् मुक्तो रामचन्द्रं नमामि तम् ॥ १३॥ वाली बालरविप्रख्यं यत्पदं च पुरस्थितम् । ध्यायन् मोक्षपदं लेभे रामचन्द्रं नमामि तम् ॥ १४॥ त्यक्त्वा सर्वाणि कृत्यानि शरभङ्गस्तपोधनः । साकेतमगमन् नत्त्वा रामचन्द्रं नमामि तम् ॥ १५॥ यच्चरणाम्बुजोद्भूता गङ्गा दुर्गतिनाशिनी । तापत्रयविनाशाय रामचन्द्रं नमामि तम् ॥ १६॥ सुगतिं शबरी लेभे निगमकर्मगर्हिता । आतिथ्यकरणाद् यस्य रामचन्द्रं नमामि तम् ॥ १७॥ ध्यायन् यस्य पदाम्भोजं भरतः साश्रुलोचनः । अवसत् त्यक्तराज्यश्री रामचन्द्रं नमामि तम् ॥ १८॥ गुहराजोऽप्यहन् पापं यदीयस्पर्शमात्रतः । भवदारिद्रयहर्त्तारं रामचन्द्रं नमामि तम् ॥ १९॥ जगन्निमित्तोपादानं स्वभक्तार्तिहरः परः । ध्येयश्चाप्यश्च यः स्वीयै रामचन्द्रं नमामि तम् ॥ २०॥ मुच्यते स्मरणाद् यस्य सद्यो भवभिया नरः । ब्रह्मेशाद्यमरैर्वन्द्यं रामचन्द्रं नमामि तम् ॥ २१॥ रामानन्दप्रशिष्येणाऽनुभवार्येण निर्मिता । पठतां ध्वान्तहृद्भूयाच्छ्रीरामचन्द्रविंशतिः ॥ इति श्रीमद् अनुभवानन्दाचार्यप्रणीता श्रीरामचन्द्रविंशतिः सम्पूर्णा । Encoded and proofread by Mrityunjay Pandey
% Text title            : Anubhavanandacharyapranita Shriramachandravimshatih
% File name             : shrIrAmachandraviMshatiHanubhavAnandAchArya.itx
% itxtitle              : shrIrAmachandraviMshatiH (anubhavAnandAchAryapraNItA)
% engtitle              : shrIrAmachandraviMshatiH
% Category              : raama, rAmAnanda, viMshati
% Location              : doc_raama
% Sublocation           : raama
% Author                : anubhavAnandAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org