श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीता वेदान्तचिन्तामणिः

श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीता वेदान्तचिन्तामणिः

श्रीरामाद्विततां प्रणम्य हि निजामाचार्यसत्सन्ततिं पीठाचार्यसुमङ्गलार्यकृतिना रामाय भक्त्याऽर्पितः । नानातर्कतमोविमूढमनसां वेदान्तबोधार्थिनां सद्बोधाय महामहो वितनुतां वेदान्तचिन्तामणिः ॥ १॥ शेषस्तनू रघुपतेरणुचेतनोंऽश- श्चान्यो मतेर्हि करणाद्वपुषोऽप्यसुभ्यः । नित्योऽजडः परवशः कृतिभुक्तिशाली भिन्नोऽसुभृत् प्रतिवपुः सुखबुद्धिरूप ॥ २॥ मुक्ताविमुक्तविधया द्विविधत्वमाप्ता जीवा मिथो जनकजापतितोऽपि भिन्नाः । मुक्ता अनन्तभजनाज्जनिमृत्युमुक्ता बद्धास्त्वनन्तजनिकर्मसुबन्धबद्धाः ॥ ३॥ शुद्धाविशुद्धभिदया द्विविधञ्च सत्वं कालो मतिर्गतमतेरचितः प्रभेदाः । साकेतनित्यपरधामपदाभिधेयं सत्वं विशुद्धमजडं प्रकृतेर्विभिन्नम् ॥ ४॥ नित्याऽकृतिर्गुणवती प्रकृतिः परार्था तथ्या च मूलमहदादिकभेदभिन्ना । भूतादिकव्यवहृतेर्जनको हि कालो नित्यो विभुर्भुवननाथवपुर्जडश्च ॥ ५॥ नित्या तथा सविषया जडताविहीना विभ्वी मतिर्मददयाप्रभृतिस्वरूपा । प्रामाण्यमत्र सुमतं स्वत एव चास्या याथार्थ्याकं विषयसत्यतया तथा च ॥ ६॥ लोकैकहेतुरजडश्चिचिद्विशिष्टः श्रेयोगुणैकजलधिर्हतदोषवृन्दः । सर्वेश्वरः क्षितिजया सह दिव्यदेहो ध्येयोऽमृताय सुजनैरिह जानकीशः ॥ ७॥ सच्चित्सुखं च सुखिसृष्टिकरं परेशं व्यूहार्ण्यमूर्त्तिविभवप्रभवं च हृत्स्थम् । रामं वदान्यविभुसर्वविदं भजध्वं हालाहलस्य सदृशान् विषयान् विहाय ॥ ८॥ वेदान्तवेद्यकरुणाकरनित्यबन्धोः सीतापतेः श्रितजनाहितनाशकर्तुः । भव्यां भवाब्धितरणे तरणिं प्रपत्तिं भक्तिं विना च मनुजो लभते न मुक्तिम् ॥ ९॥ धूल्या मुनीन्द्रगृहिणीजडतापहर्त्तु- र्ब्रह्मेश्वराद्यदितिनन्दनवन्दिताग्रात् । भागीरथीप्रभृतितीर्थगणैकवन्द्या- न्नान्या गतिः सुखदरामपदारविन्दात् ॥ १०॥ इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः वेदान्तचिन्तामणिः समाप्ता । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Mangalacharyamahamunindrapranita Vedantachintamanih
% File name             : vedAntachintAmaNiHmangalAchAryamahAmunIndra.itx
% itxtitle              : vedAntachintAmaNiH (maNgalAchAryamahAmunIndrapraNItaH)
% engtitle              : vedAntachintAmaNiH
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : maNgalAchAryamahAmunIndra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org