श्री विश्वसारोक्त बटुकभैरवपञ्जरस्तोत्रम्

श्री विश्वसारोक्त बटुकभैरवपञ्जरस्तोत्रम्

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवै नमः । श्रीभैरवाय नमः । देव्युवाच । देवदेव महादेव भक्ताभीष्टप्रदायकः । पूर्वं मे सूचितं नाथ ब्रूहित्वं कृपयाधुनाम् ॥ १॥ पञ्जरं बटुकस्यैव सर्वसिद्धिप्रदायकम् । साधकानां हितार्थाय प्रकाशं कुरु भैरव् ॥ २॥ भैरव उवाच । श‍ृणु देवि प्रवक्ष्यामि बटुकस्य च पञ्जरम् । पञ्जरस्यास्य देवेशि बृहदारण्यको ऋषिः । छन्दोऽनुष्टुप् देवेशि बटुको नाम देवता ॥ ३॥ ह्रीं बीजं बटुकायेति शक्तिस्तु परिकीर्तिता । प्रणवं कीलकं प्रोक्त मागमज्ञैर्विनिश्चितम् । सर्वार्थसाधने देवि विनियोगः परिकीर्तितः ॥ ४॥ अस्य श्रीबटुकभैरवपञ्जरस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्री बटुक भैरवः देवता । ह्रीं बीजम् । बटुकायेति शक्तिः । प्रणवः कीलकम् । सर्वार्थ साधने (सर्वाभीष्टसिद्‍ध्यर्थे जपे/पाठे) विनियोगः ॥ बटुकोव्याच्छिरोदेशेललाटेभैरवेश्वरः । कपोलौक्षेत्रपालश्चभूभागेचासिताङ्गकः ॥ ५॥ खट्वाङ्गधारीनासायां नेत्रयोर्भूतनायकः । उर्ध्वोष्टे(ष्ठे)रुरुनाथश्चाधरोष्टे(ष्ठे)धनेश्वरः ॥ ६॥ चिबुकेकुलनाथोव्यान्महेशोमुखमण्डले । क्षेत्रेशोकण्ठदेशोव्यात्स्कन्धयोर्वासिनीपतिः ॥ ७॥ हृदयेकामनाथोव्यात्काम्यघ्नोभुजमण्डले । पाणौरक्षेन्महाकालोमार्तण्डोचाङ्गुलीषुच ॥ ८॥ उदरेकालकालोव्यात्सर्वज्ञोनाभिमण्डले । रक्ताक्षोलिङ्गव्यातण्डकोषेसुरेश्वरः ॥ ९॥ कट्यांशूलभृत्पातुवस्तिदेशेअघान्तकः । घोरान्तकोपातुचोर्धोर्जघनेशत्रुतापनः ॥ १०॥ पादयोः पातुकन्दर्पो कल्पान्तो चाङ्गुलीषु च । आकेशात्पादपर्यन्तं पातुमां भैरवेश्वरः ॥ ११॥ प्रतीच्यां पातु भूतेशो याम्ये बलिहरोऽवतु । प्राच्यां कालविधिः पातु उदीच्यां प्रथमेश्वरः ॥ १२॥ आग्नेय्यां च शिखी पातु नैरृत्यां प्रेतयोऽवतु । वायव्यां प्राणदः पातु एशान्यामीश्वरोऽवतु ॥ १३॥ इतीदं पञ्जरं देवि सर्वमन्त्ररहस्यकम् । पठनात्पाठनाद्देवि स्वयं सिद्धिश्वरो भवेत् ॥ १४॥ प्रातःकाले पठेद्यस्तु मुच्यते व्याधिबन्धनात् । भानौ मध्ये गते यस्तु पठनाद्धनवान्भवेत् ॥ १५॥ सायङ्काले प्रपठनात्सर्वसिद्धिमवाप्नुयात् । अर्धरात्रे पठेद्यस्तु श्रुतिस्तद्गत्मानसः ॥ १६॥ साक्षाद्भैरवरुपोऽसौ जायते भुवि मानवः । पञ्जरं भूर्जपत्रेषु चाष्टाङ्गन्धेनलेखयेत् ॥ १७॥ धारयेत्करकण्ठेचबाह्वोशिरसि यं पुमान् । तस्यसर्वार्थसिद्धिः स्यान्नात्रकार्याविचारणात् ॥ १८॥ शत्रुदस्यु भयं नैव नैव भूतादिजं भयम् । अस्यधारण मात्रेण साधको भुवि जायते ॥ १९॥ अज्ञात्वा पञ्जरं देवि अज्ञात्वा कूटपञ्जरम् । नाधिकारीभवेत्सोऽपि अजप्त्वा नरकं व्रजेत् । तस्मात्पठेत्सदाभक्त्या पातकान्मुच्यते ध्रुवम् ॥ २०॥ ॥ इति श्रीविश्वसारोक्त बटुकभैरवपञ्जरं सम्पूर्णम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : baTukabhairavapanjara
% File name             : baTukabhairavapanjara.itx
% itxtitle              : baTukabhairavapanjara (vishvasAratantrAntargatam)
% engtitle              : baTukabhairavapanjara
% Category              : shiva, panjara
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Description/comments  : Vishvasaratantra
% Latest update         : October 1, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org