भानुप्रोक्तं शिवस्तवः

भानुप्रोक्तं शिवस्तवः

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं वदन्ति तम् ॥ ९५॥ सत्यं ज्ञानमनन्तं च तद्ब्रह्म परमं विदुः । ततो भीतः स वातोऽपि वाति सूर्योऽप्युदेति सः ॥ ९६॥ अग्निरिन्द्रश्च भीतश्च मृत्युर्धावति पञ्चमः । इयमानन्दमीमांसा तत्स्वरूपमगोचरम् ॥ ९७॥ यस्य प्रसादलेशेन सर्वे नारायणादयः । सुराः कृतार्थास्तं देवं शरणं यामि शङ्करम् ॥ ९८॥ संहारकाले सम्प्राप्ते ब्रह्मनारायणादिकान् । संहृत्य लीलां कुरुते यः सदैव सदाशिवः ॥ ९९॥ यस्य प्रसादादशिवापहारो यस्य प्रसादाज्जननापहारः । यस्य प्रसादेन जरापहारः तमेव देवं शिवमाश्रयामः ॥ १००॥ शिव इत्युचरन् नाम मनुजः स्याच्छिवालयः । तस्य देवस्य महिमा वेदानामप्यगोचरः ॥ १०१॥ सहस्रजिह्वोऽपि न यस्य तत्वं स्तोतुं समर्थश्चतुराननो वा । नारायणो वा तमुमासहायं आन्दकन्दं हृदि भावयामः ॥ १०२॥ यमाहुरीशं परमं वरेण्यं सर्गस्थितीनामपि हेतुभूतम् । तमेव देवोत्तममिन्दुखण्डशोभासमालङ्कृतमाश्रयामः ॥ १०३॥ यल्लीलास्वेदराशिः सुरसरिदचलाधीशकन्या यदङ्के यन्मौलौ चन्द्ररेखा विलसति सततं यज्जटाजूटमाला । ताराणामेव हारोऽप्युरसि नवलसद्बिल्वमाला विलोला तत्पादाम्भोजभृङ्गो भवतु मम मनस्त्यक्तसंसारगन्धम् ॥ १०४॥ लोके भाग्यसुधाम्बुराशिरहितास्ते ये तदा शङ्कर ध्यानानन्दविहीनहीनमनसः ते दुर्भगाः सर्वदा । कल्पान्तेऽपि न मुक्तिरित्यपि मिताः संसारिणस्ते सदा सर्वे नारकिणोऽपि तत्कुलमिति स्यात् पुल्कसानां कुलम् ॥ १०५॥ यस्यान्तःकरणं महेश्वरपदाम्भोजार्चने सादरं तन्नामस्मरणेऽपि तत्सुखकथावार्तानुरक्तं सदा । तं प्राहुर्गतकल्मपं मुनिजनाः सर्वेऽपि तं केवलं वेद्यं प्राहुरमन्दपुण्यविभवं भावं भवाभ्यर्चकम् ॥ १०६॥ आकल्पं विजयी स एव स शुभारम्मैकभूर्भासुरः स स्यादिन्दुकलावतंसचरणाम्भोजार्चकानां प्रियः । यः स्यादुत्तमसम्पदामपि निधिः स स्यात् सुराणामपि प्रायः सेव्य इति प्रभूतविभवो भावो न किं दुर्लभः ॥ १०७॥ स्वप्नेऽपि यस्य शिवलिङ्गविलोकनेच्छा स्वच्छा भविष्यति भवार्चनजातपुण्यैः । तत्पादपद्मजरजो मणिमञ्जरीव धन्योत्तमोरुशिरसि स्फुरतीह धीरे ॥ १०८॥ अज्ञात्वापि शिवप्रसादविभवं स्वं शङ्कराराधन- ध्यानालङ्कृतिचित्तवृत्तिरसकृत् यद्वा सकृत् सादरम् । तं मुक्तं प्रवदन्ति पावनमिति प्राहुर्मुनीन्द्राः सुराः तं रत्नं जगतीतलस्य सततं वन्दे मुहुः सादरम् ॥ १०९॥ यो भक्त्या रजनीमुखेषु गिरिशं सम्पूज्य बिल्वादिभिः नैवेद्यादिसमर्पणेन च मुहुर्नाट्यैः प्रणामैरपि । सन्तुष्टस्तमपास्तदुःखनिकरं मन्ये स रेवासरि- त्तीरे लिङ्गमभङ्गबिल्वकमलैराराध्य शङ्गं व्रजेत् ॥ ११०॥ ॥ इति शिवरहस्यान्तर्गते भानुप्रोक्तं शिवस्तवः सम्पूर्णः ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ३०। ९५-११०॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 30. 95-110.. Proofread by Ruma Dewan
% Text title            : Bhanuproktam Shiva Stava
% File name             : bhAnuproktaMshivastavaH.itx
% itxtitle              : shivastavaH bhAnuproktaH (shivarahasyAntargataH)
% engtitle              : bhAnuproktaM shivastavaH
% Category              : shiva, shivarahasya, stava
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 30 | 95-110 ||
% Indexextra            : (Scan)
% Latest update         : February 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org