नागार्जुनकृता चित्तसन्तोषत्रिंशिका

नागार्जुनकृता चित्तसन्तोषत्रिंशिका

लोकोत्तरानुभवसस्मितघूर्णमान- स्वानन्द सुन्दर विनिर्मल निर्निमेषा । यत्स्फारतः पशुरपीश्वरतामुपैति सा कापि दृग्विजयते गुरुपुङ्गवानाम् ॥ १॥ दिष्ट्या भवानलशिखा शत ताप तप्तं जन्माटवीषु विषमासु कदर्थितं यत् । चेतस्तदेतदधुनामल चित्सुधाब्धि- मध्ये निमग्नमसमां भजते प्रशान्तिम् ॥ २॥ व्यामूढमन्धमिव संशयदोषदुष्टं चेतो यदेतद भवद्भवदुःख पात्रम् । जातं तदद्य गुरुपादसरोज सेवा- सञ्जात निर्मलविबोध महाप्रकाशम् ॥ ३॥ सङ्कोचमाश्रितवतो निबिडं विमोहा- त्यस्याभवद्भयमिहेन्द्रियपर्वगेभ्यः । चेतस्तदाप्य विमलोर्जित संविदाज्ञां निःशङ्कमद्य रमते विषयाटवीषु ॥ ४॥ कन्दर्पबाणविषमं हरिणेक्षणाभिः पीतं हतं कवलितं मुषितं यदासीत् । तत्पात्रतामुपगतं परमोक्षलक्ष्मी प्रेमामृताप्लुतकटाक्ष परम्पराणात् ॥ ५॥ क्लिष्टं यदेतदभवज्जपकष्टयोग प्राणप्रवाहविनिरोधकदर्थनाभिः । चेतस्तदद्य परमाद्वयसामरस्य सञ्जात सम्मदर सासवमत्तमास्ते ॥ ६॥ यो भेदतीव्र शिशिरप्रसरोपघात- भीतो मनो मधुकरो हतशक्तिरासीत् । आसाद्य सोऽद्य शिवधाममधुं सदास्ते संविल्लताकुसुमसौरभपानमत्तः ॥ ७॥ त्यक्त स्वतन्त्र निजरूपमहाप्रभावं यत्कर्म बिन्दुधरणीषु विलीनमासीत् । स्वच्छ प्रभाप्रसर पूरित सर्वलोकं चेतश्चिदम्बरपदेन तदस्यमाति ॥ ८॥ यत्नेन वाञ्छितमनल्प विकल्पजाल विघ्नैस्तिरस्कृतमवापन यत्प्रवेशम् । दुर्भेद भिन्नविषमार्ग लभिन्नमार्गां चेतस्तदस्य रमते शिवमन्दिरान्तः ॥ ९॥ योगव्रतादि नियमै रुपसे वितापि नावाप दर्शनपथं किल यस्य जातु । संवित्प्रियासुभगमूर्जित भाग्यसम्पत्- चेतस्तदस्य न जहाति मुहूर्तमेकम् ॥ १०॥ दुःखैकसार इति भीम इति प्रयत्नात्- संसार एष किल यस्य बभूव हेयः । दिष्ट्या स एव परचिद्रससामरस्य सञ्जीवितः श्रयति तस्य विमुक्ति साम्यम् ॥ ११॥ तृष्णा करालकरवाल विलुप्यमानं यद्विस्मृतात्म विभवं कृपाणं बभूव । उच्चैरकिञ्चन तयापि तदद्य चेतः स्वात्मा वमर्श परहर्ष मुदारमास्ते ॥ १२॥ कस्योर्जितस्य सुकृतस्य फलं तदेतत्- पुण्योदयस्तव कुतोऽयमनन्यलभ्यः । संविच्छ्रिया गलितभेद विकल्पया य- देकं मुहूर्तमपि नैव विमुच्यसे त्वम् ॥ १३॥ (यदेकं) वर्तामहे क्वचन नाम न चित्त दिष्टया वर्धामहे वयमहो मुदिता भवामः । यत्त्वां सखे परनिरुत्तर शैवसम्पत्- सम्भोग मन्थरतरं परिलोकयामः ॥ १४॥ ध्यानेऽर्चनेऽपि न कदाचन काञ्चनापि कुत्रापि निर्वृति दशां वत यन्न लेभे । दिष्ट्या निमग्नमपि संव्यवहारमध्ये चेतस्तदध्य न विमुञ्चति पारिपूर्ण्यम् ॥ १५॥ सर्वेषु चित्तमधुपो विषयद्रुमेषु बभ्राम यः सततमस्तमिताभिलाषः । दैवादवाप्य परमेश्वरपारिजातं तृप्तो विलीन इव मुञ्चति चञ्चलत्वम् ॥ १६॥ यैरिन्द्रियैरपि वशीकृतशक्ति चेतः पूर्वं कदर्थितमभूर हितैरि वोच्चैः । स्वच्छा निकेत परचिद्रस संविभक्तैः दिष्ट्याद्य तैरनुचरैरिव राजसे त्वम् ॥ १७॥ चिन्ताततान करुणं प्रललाप पूर्वं यत्सङ्कुचत्स्थिति भयं रविजाद्विचार्य । चेतस्तदद्वयमिदं निजरूपमीक्ष्य दिष्ट्याद्य निर्भयम मन्दमुदात्तमास्ते ॥ १८॥ नित्यं यदेतद भवद्विफलप्रयासं हेवाकदुर्ललितम प्रथितात्मभावम् । संवित्सुधारस चमत्कृति घूर्णमानं दिष्ट्या तदद्य नितरां स्पृहणीयमास्ते ॥ १९॥ चिन्ताशताकुलतरं न गतिं कदाचित्- भीतं भवादभजतैकमपि क्षणं यत् । चेतश्चिदात्मकमिदं सकलं विलोक्य सुप्तप्रबुद्धमिव निर्वृत रूपमास्ते ॥ २०॥ वन्दामहे किमु नुमः किमु गौरवेण हर्षेण चित्त किमु नाम निपीडयामः । सम्प्राप्त दुर्लभ महोदय शैवसम्पत्- त्वां कौतुकेन किमु मित्र विलोकयामः ॥ २१॥ आपृच्छतामियमनादि घनप्रबन्ध स्नेहानु विद्धहृदयाहृदयाद्य माया । संसेव्यतां सुभग शैवपद प्रवेश संप्राप्त दुर्लभ महोदय शैवसम्पत् ॥ २२॥ (महोदय मुक्ति लक्ष्मीः) (सम्पतम्?) किं ब्रूमहेऽत्र भवते सुकृतेन सत्य (सत्ये) सर्वाशिषाम विषय ननु वर्तसे त्वम् । यत्कारणातिगत निर्मल निर्विकल्प स्वच्छन्द शङ्करपदे भजसेऽनुरागम् ॥ २३॥ चित्रं तदेतदसमं यदभूत्सुखेषु प्राप्तेषु निर्वृतिदशमनुवर्तमानाम् । दुःखेषु दुस्सहतरेष्वपि चित्तमध्य पूर्ण प्रमोद रस निर्भरमेतदास्ते ॥ २४॥ विश्वं निगीर्य सहसा कवलं विधाय कालं प्रशान्त गगनोपम दिव्यमूर्तिः । या राजते निरुपमामृत पूरपूर्णा सा कापि खेचर गतिर्जयति त्वदीया ॥ २५॥ ते कारणाधिपतयः प्रलयं प्रयान्ति यस्मिन्महावटतट विषमे गभीरे । शक्तिर्निजं वपुरपि प्रसभं जहोति तद्धाम संश्रयसि वीरवर त्वमेकम् ॥ २६॥ विद्युद्विलास चपले विभवे नताङ्गी भ्रूभङ्गभङ्गुरतरेऽपि च जीवितेऽस्मिन् । चित्त त्वयैव विजितं श्रयता विनाशि दिग्देशकालकलनारहितं पदं तत् ॥ २७॥ स्वस्त्यस्तु ते स्वरविकस्वरसम्प्रदाय (तेऽम्बरविकस्वर) सम्प्राप्त शङ्करपदोदितसम्मदाय । दुर्वारसंस्मृतिअशास्वपि निर्विकार नित्योदितात्म विभवाय भवाभवाय ॥ २८॥ स्वच्छन्द निर्मल पदोदित निर्निकेत संवित्सुधारसचमत्कृति निर्भरोऽसि । दिष्ट्याद्य सद्गुरुमुखाम्बुजमद्य लब्धा- नुश्चार्य चारकथनोदय विस्मितोऽस्मि ॥ २९॥ भवमरुभुविश्रान्तो मोहात्य एष मनोऽध्वगो विषम विषय प्रोध्यत्तृष्णानिवेश वशीकृतः । शिवपदसुधासिन्धुं दैवादवाप्य स सादरं किमपि सुखितं मज्जं मज्जं निमज्जति साम्प्रतम् ॥ ३०॥ निरावरण चिद्व्योम परमामृतनिर्भरः । नागाभिधानं तदिदं चित्तसन्तोषकं व्यधात् ॥ (नागार्जुनो व्यधादेनां चित्तसन्तोषत्रिंशिकाम्) इति श्रीनागविपश्चिद्विरचिता चित्तसन्तोषत्रिंशिका समाप्ता । (विपश्चिद्वर-नागार्जुनविरचिता) Encoded and proofread by Girdhari Lal Koul, Ruma Dewan
% Text title            : Chittasantosha Trimshika by Nagarjuna
% File name             : chittasantoShatriMshikA.itx
% itxtitle              : chittasantoShatriMshikA (nAgArjunavirachitA)
% engtitle              : chittasantoShatriMshikA by Nagarjuna
% Category              : shiva, triMshikA
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Nagarjuna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Girdhari Lal Koul
% Proofread by          : Girdhari Lal Koul, Ruma Dewan
% Indexextra            : (Scans 1, 2)
% Latest update         : April 2, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org