दण्डपाणिकृता शिवस्तुतिः

दण्डपाणिकृता शिवस्तुतिः

दण्डपाणिरुवाच - विश्वेश प्रमथाधीश वृषभाधीश वाहन । वेदवेद्य जगन्नाथ नमस्ते रुद्रमन्यवे ॥ ४४॥ कालकूटहर श्रीमन् कालकाल कृपानिधे । श्रीनीलकण्ठ कामारे उतोतइषवे नमः ॥ ४५॥ त्रिशूलपाणिन् सर्वात्मन् दीनबन्धो दिगम्बर । सर्वाधार सुराधीश नमस्ते अस्तु धन्वने ॥ ४६॥ पिनाकपाणे देवेश सर्वदेवोत्तम प्रभो । अनादिनिधनानन्त बाहुभ्यामुतते नमः ॥ ४७॥ निरञ्जन निराधार निरवद्य निरामय । निष्कलङ्क निरातङ्क नमः सोमाय ते सदा ॥ ४८॥ वेदान्त वेद्य त्रिदशैकबन्धो त्रिकाग्निकाल त्रिपुरान्तकेश । अनन्तकल्याणगुणार्णवाद्य रुद्राय देवाय नमोऽस्तु तुभ्यम् ॥ ४९॥ अणोरणीयान् महतोमहीयान् त्वमेव मान्यो जगदेकहेतो । विश्वाधिकासास्य परात्परेश ताम्राय देवाय नमो नमस्ते ॥ ५०॥ त्वत्तो जगज्जन्म भवत्यनन्त त्वत्तो जगद्रक्षणमिन्दुमौले । त्वय्येव नाशं समुपैति लोकः शङ्गाय देवाय नमो नमस्ते ॥ ५१॥ त्वमेव यज्ञादि फलप्रदाता त्वमेव शैवोत्तम धर्मगोप्ता । त्वमेव नानाविध सृष्टिकर्ता उग्राय देवाय नमो नमस्ते ॥ ५२॥ त्वत्तो न किञ्चित् (कश्चित्) परमस्त्रिलोके त्वामेव वेदोत्तममामनन्ति । त्वामेव शान्तं शरणं प्रपद्ये भीमाय देवाय नमो नमस्ते ॥ ५३॥ त्वमेव मौनीन्द्रमनस्सरोजधर्मं प्रविष्टः शिपिविष्ट शम्भो । त्वमेव पूर्णः पुरुषः पुराणो मयोभवाय प्रणतोऽस्मि नित्यम् ॥ ५४॥ त्वामनन्तमनाद्यन्तमामनन्ति महर्षयः । त्वमेव कर्मफलः शङ्कराय नमोऽस्तु ते ॥ ५५॥ त्वमेव भक्तमन्दारो वृन्दारक वरप्रदः । त्वमेवाभीष्टदो नित्यं महादेवाय ते नमः ॥ ५६॥ त्वामेवानन्तमीशानं त्वामेव जगदीश्वरम् । वदन्ति निगमाः सर्वे महेशातो नतोऽस्म्यहम् ॥ ५७॥ यादृशं त्वं (यादृशस्त्वं) महादेव न जाने तत्त्वतः शिव । वेदैरपि न ते रूपं ज्ञान(त)मीशानतोऽस्मि ते ॥ ५८॥ त्वदन्यं न भजामीश त्वदन्यन्नश‍ृणोम्ययम् । त्वदन्यं न स्मरामीश त्वदन्यं न भजाम्यहम् ॥ ५९॥ न शिवान्यं पूजयामि शिवान्यःपूज्य एव न । न शिवान्यं पूजयामि शिवान्यश्चिन्त्य एव न ॥ ६०॥ कर्मणा मनसा वाचा त्वामेव शरणं गतः । भृत्यत्वेन महादेव मामङ्गीकुरु शङ्कर ॥ ६१॥ पूतोऽस्मि पुण्यदेहोऽस्मि धन्योऽस्मि परमेश्वर । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६२॥ तपः फलितमद्यैव पुराकृतमहर्निशम् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६३॥ सा लिङ्गपूजा फलिता या कृता पूर्वमादरात् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६४॥ धन्या ममाभवन्माता पिता धन्योऽभवन्मम । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६५॥ धन्या मद्वंशजाः सर्वे धन्यं मत्कुलमुत्तमम् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६६॥ जप्तः पञ्चाक्षरः शुद्धः फलितः श्रुतिसम्मतः । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६७॥ पूर्वार्जतानि पुण्यानि फलितानि सदाशिव । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६८॥ तत्तत्कालकृताः सर्वे धर्माश्च फलिताः शुभाः । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ६९॥ प्रायशो वह्नयः प्रीता यथाकालं हुता मया । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७०॥ ऋषयः पितरः साध्याः प्रीताः प्रायोऽधुना विभो । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७१॥ नान्तोऽस्ति मम भाग्यस्य भाग्यमीदृङ् न कस्यचित् । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७२॥ भाग्यस्य परिपाकोऽयं जात एव हितार्थदः । यतस्त्वत्पादकमलं दृष्टमद्य मया शिव ॥ ७३॥ ॥ इति शिवरहस्यान्तर्गते दण्डपाणिकृता शिवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ८ । ४४-७३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 8 . 44-73.. Notes: Daṇḍapāṇi दण्डपाणि (a Yakṣa यक्ष named Harikeṣa हरिकेश), worships Śiva शिव with intense devotion and eulogizes Him. Proofread by Ruma Dewan
% Text title            : Dandapanikrita Shiva Stuti
% File name             : daNDapANikRRitAshivastutiH.itx
% itxtitle              : shivastutiH (daNDapANikRitA shivarahasyAntargatA)
% engtitle              : daNDapANikRRitA shivastutiH
% Category              : shiva, stuti, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 8 | 44-73||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org