गौरीपतिशतनामावलिः

गौरीपतिशतनामावलिः

बृहस्पतिरुवाच - ॐ रुद्राय नमः । नीलाय । भीमाय । परमात्मने । कपर्दिने । सुरेशाय । व्योमकेशाय । वृषभध्वजाय । सोमाय । सोमनाथाय । शम्भवे । दिगम्बराय । भर्गाय । उमाकान्ताय । तपोमयाय । भव्याय । शिवाय । श्रेष्ठाय । विष्णवे । व्यालप्रियाय नमः । २० ॐ व्यालाय नमः । व्यालानां पतये । महीधराय । व्याघ्राय । पशूनां पतये । पुरान्तकाय । सिंहाय । शार्दूलाय । मखाय । मीनाय । मीननाथाय । सिद्धाय । परमेष्ठिने । कामान्तकाय । बुद्धाय । बुद्धीनां पतये । कपोताय । विशिष्टाय । शिष्टाय । सकलात्मने नमः । ४० ॐ वेदाय नमः । वेदजीवाय । वेदगुह्याय । दीर्घाय । दीर्घरूपाय । दीर्घार्थाय । अविनाशिने । जगत्प्रतिष्ठाय । व्योमरूपाय । गजासुरमहाकालाय । अन्धकासुरभेदिने । नीलरूपाय । लोहितरूपाय । शुक्लरूपाय । चण्डमुण्डप्रियाय । भक्तिप्रियाय । देवाय । ज्ञात्रे । ज्ञानिने । अव्ययाय नमः । ६० ॐ महेशाय नमः । महादेवाय । हराय । त्रिनेत्राय । त्रिवेदाय । वेदाङ्गाय । अर्थाय । अर्थरूपाय । परमार्थाय । विश्वभूपाय । विश्वाय । विश्वनाथाय । शङ्कराय । कालाय । कालावयवरूपिणे । अरूपाय । विरूपाय । सूक्ष्मसूक्ष्माय । श्मशानवासिने । कृत्तिवाससे नमः । ८० ॐ भूम्ने नमः । शशाङ्कशेखराय । ईशाय । उग्रभूमिशयाय । दुर्गाय । दुर्गपाराय । दुर्गावयवसाक्षिणे । लिङ्गरूपाय । लिङ्गाय । लिङ्गानां पतये । प्रलयरूपाय । प्रणवार्थाय । कारणकारणाय । मृत्युञ्जयाय । आत्मभवस्वरूपिणे । श्रीत्र्यम्बकाय । असितकण्ठाय । शर्वाय । गौरीपतये । सकलमङ्गलहेतवे नमः । १०० Proofread by PSA Easwaran
% Text title            : Gauripati Shatanamavali 100 Names
% File name             : gaurIpatishatanAmAvaliH.itx
% itxtitle              : gaurIpatishatanAmAvaliH
% engtitle              : gaurIpatishatanAmAvaliH
% Category              : shiva, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Shivastotraratnakara, Gita press.  See corresponding stotra.
% Indexextra            : (stotra)
% Latest update         : May 10, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org