ज्योतिर्लिङ्गादिशिवक्षेत्रवर्णनम्

ज्योतिर्लिङ्गादिशिवक्षेत्रवर्णनम्

(ईश्वरदेवी संवादे) सन्तुष्टा भव शैलनन्दिनि शिवे नातः परं विद्यते मल्लिङ्गार्चनमेवसाधनपरं मुक्तिप्रदं शाश्वतम् । किं यज्ञैरखिलव्रतादिचरणैः किं दानसङ्घैर्जपै- रेतत्किं वितनोति मुक्तिरिति या साधीर्हि दुःखात्मनाम् ॥ १६॥ उद्यद्बालदिवाकरेन्दुसदृशैः कैलासश‍ृङ्गाग्रगैः माणिक्यामलहीरकैश्च कलितैस्सौधाग्रश‍ृङ्गैश्शिवे । तत्तल्लोकनिवासिभिस्सुरगणैस्सञ्जातविस्मापकैः नानासूर्यशशाङ्कसम्भवमहाकान्त्याधिकं शोभते ॥ १७॥ कैलासाचलमानुपादशिखरे सत्याधिके मेरुगा लोकालोकिन एव तत्र विहिता दिक्पालङ्घाश्शिवे । ब्रह्माविष्णुमहेश्वरामरवरास्सप्तर्षयोऽमीग्रहाः श्चौत्तानात्मज एष भान्ति नितरां तारागणा राशयः ॥ १८॥ ते मेरुं परितो भ्रमन्ति गिरिजे पश्याधुना सन्ततं तत्तद्गोपुरमध्यभागविलसत्तौर्यत्रिकाणां स्वनैः । तत्तत्कालशिवार्चनेषु कलितैर्भेरीजशङ्खारवैः कैलासोऽप्ययमीश्वरेश्वरि महासन्नादनादान्तरः ॥ १९॥ मेघानां शतकैरपि प्रमुदितो घोषैकमूषामुखः ॥ वसुधाधरकन्दरान्तरस्थारदखण्डद्विरदाः किशोरसिह्माः । स्वककाधरकेसरैर्नगेन्द्रैः परिनिन्दति विदीप्तमित्युमेऽद्य ॥ २०॥ रविरथ तुरगोत्थह्रेषघोषं परिश‍ृण्वन्ति इमे हयारिसङ्घाः । विनताननकर्णश‍ृङ्गनेत्रास्तटिदुत्थाखिलस्मरैकरावाः ॥ २१॥ खरखुरपरिघट्टनोथधूल्याजलदनिभं रविमम्बिकेऽद्यपश्य । रविरपि स्वतनूजमुख्यवाहैर्गिरिसंस्थैरभिजातलज्जयेव ॥ २२॥ प्रसभं मेघगणं विशीर्य हस्तैर्विजितोऽस्मीति दिशं प्रयाति यामीम् । मदालयोऽयं कलधौतशैलस्तदग्रतो भाति सुवर्णशैलः ॥ २३॥ तदूर्ध्वमौलिस्थितलोकजालं विलोकयाथो विहितन्नगस्य मे ॥ २४॥ ब्रह्माप्येष सृजत्यजस्रमखिलं लोकं हरिः पात्ययं रुद्रस्संहरतेऽनिशं सुरवरैर्दिक्पालसङ्घैश्शिवे । सत्यस्थोविधिरेष विष्णुभवनं वैकुण्ठमालोकया- पीशानस्य पुरीयमद्रिवरजे चेन्द्रस्य चैषा पुरी ॥ २५॥ एषा संयमिनी पुरी सुविहिता क्षीरोदधेः पारतो गङ्गैषा सरितां वरा त्रिजगतां पापापहा मे पुरी । लिङ्गालङ्कृतकोटिकार्बुदनिभा वाराणसीज्या शिवे विश्वेशाख्यमहेशलिङ्गवरगं देव्यन्नपूर्णा त्वया ॥ २६॥ सुरासुरा यत्र वसन्ति मुक्तये वसन्त्यनिष्टं परिहाय मत्सरम् । यतो न मुक्तं हि मयाविमुक्तं वदन्ति वेदा अपि तत्प्रभावम् ॥ २७॥ गङ्गाद्वारमिदं पितुस्तव महामौलौ च केदारकं चैषा सा वतपाटलीनगरगायस्यास्सुता मानसाः । गङ्गासूर्यतनूजयोश्च विहितस्सङ्गोऽत्र मुक्त्यै नृणां स्नातानांञ्च सदा सरित्पतिवरेणालिङ्गिता जाह्नवी ॥ २८॥ गङ्गासागरसङ्गमोऽत्र गिरिजे सोमेश्वरोऽयं सदा सेव्यानां सफलं करोति च मनस्सन्तापपापापहम् ॥ २९॥ एषप्रयागस्सकलापगाश्रयो गङ्गापि यत्राम्बुजमित्रजायुता । तत्राप्लुतानां दिवि देवि वासो विसर्जिताङ्गा यदि तेषु मुक्तिः ॥ ३०॥ सा ब्रह्मणो वेदिरनन्तपुण्यदा गया पितॄणां प्रमुदे भवानि । पश्याद्य तत्रैव पदं मदीयं सुरद्विजानान्तु तथैव वैष्णवम् ॥ ३१॥ तन्नैमिषं पुण्यतमं महर्षिभिस्समाकुलां तां बदरीं विलोकय । सचित्रकूटस्सुरसङ्घसंवृतस्सप्तैव पुर्योऽत्र विमुक्तिहेतवः ॥ ३२॥ एतद्द्वादशलिङ्गसङ्घमगजे तत्तत्पुरीषृ स्थितं चोङ्कारो घुसृणेश्वरोऽयमगजे श्रीकामनाथोऽम्बिके असौ महाकालवरो महेशो नागेश्वरो वेणुवनैकसंश्रयः ॥ ३३॥ एषा शर्मदनर्मदात्रकलिता लिङ्गैकसङ्घावृता शोणोऽयं सरितां पतिं प्रवहते लिङ्गैकसङ्घनश्रयः । पुण्या बाहुनदी सुपुष्करमिदं पुण्यं प्रभासं त्विदं मल्लिङ्गामलपातकं गिरिवराज्जातेऽमरं कण्टकम् ॥ ३४॥ श्रीरुद्रोऽमरकोटिरेष विहितः पिण्डारकं मत्प्रिय- ञ्चैतत्क्षेत्रवरं कुरुप्रभवजं विन्ध्यो ह्ययं शैलजे । एष श्रीशैलमौलिर्भवजनितमहापापसङ्घैकहन्ता- चैषात्र्यम्बकशैलजा सुविहिता गोदावरी निम्नगा ॥ ३५॥ कृष्णा चापि सरिद्वराब्धिनिरता लिङ्गावृता पुण्यदा ॥ ३६॥ तत्प्रान्तसंस्थो घटजो मुनीशो मया पुरा प्रेषित एव विन्ध्यहृत् । पश्चादथाम्भोनिधितीरसङ्गतं गोकर्णमेतन्मम लिङ्गमम्बिके ॥ ३७॥ अरुन्धदेषोऽमरमार्गमम्बिके प्रजातरोषः कनकाचलेन । विन्ध्योऽप्ययं शैलवरस्त्वदाश्रयात्पुण्यं प्रतिष्ठानपुरं सुपुण्यदम् ॥ ३८॥ कोलासुरेणात्र समीहिता पुरी तपस्यता तस्य वधात्त्वया जिता । एषोऽरुणाद्रिः प्रथितप्रभावो वृद्धाद्रिरप्येव ममेष्टवासः ॥ ३९॥ गोपर्वतश्चात्र विभाति शैलः काञ्ची जगत्काञ्चितलिङ्गसंयुता । त्वदाश्रयात्कान्ततमा च सैव त्वदर्चनार्थं हरिणा च सेविता ॥ ४०॥ शेषाचलस्त्वेष सुताश्रयो मम तदुत्तरे भाति महेशि पश्य । कैलास एषोऽभिमतो हि दक्षिणस्सह्याचलो ह्येष यतो मरुद्वृधा ॥ ४१॥ सह्यापगातीरगलिङ्गमण्डलं महाप्रभावं किल शैलकन्ये । कवेरकन्यातटलिङ्गसङ्घं श्रीकण्ठरत्नादिकमातृभूतम् ॥ ४२॥ तज्जम्बुलिङ्गञ्च हरिस्ततोऽपि पञ्चापगेशाख्यमहो भवानि । कुम्भेश्वरं लिङ्गमिदं मनोज्ञं तदर्जुनञ्चापि मयूरलिङ्गम् ॥ ४३॥ श्वेतेश्वरं तत्प्रथितं विमुक्तिदं तदुत्तरे यद्विरजं विशोकम् । हृत्पुण्डरीकं विमलं ममाश्रयं यत्रैव मे नर्तनमम्बिके त्वया ॥ ४४॥ सदैव दृष्टं प्रथिते प्रदोषे क्षाराम्बुधेस्तीरगतं सुपुण्यदम् । वेदाख्यसत्काननमब्जसञ्ज्ञं लिङ्गावृतं तत्कमलालयाख्यम् ॥ ४५॥ श्रीसुन्दरं विष्णुपुरञ्च देवि ततोऽपि तद्द्वीपगगन्धमादने । नगोत्तमे लिङ्गवरं ममाम्बिके ॥ ४६॥ हरिः पुरा भार्गवजेन शप्तो भार्यावियुक्तोऽप्यहनत्सरावणम् । तेनैव तत्पूजितमम्बिकेऽद्य पश्याधुना सेतुवरं सुपुण्यम् ॥ ४७॥ तत्पश्चिमे पुण्यतमं ममाम्बिके हालास्यसञ्ज्ञं वरवेणुसञ्ज्ञम् । तत्रैव ताम्राचलसङ्गतोऽब्धिस्तत्तीरसंस्थान्यपि देवि पश्य ॥ ४८॥ लिङ्गानि तुङ्गानि मनोहराणि महेन्द्रशैलो मलयश्च शैलः । एतानि ते क्षेत्रवराणि देवि दृष्टानि च श्रोत्रवरैश्श्रुतानि ॥ ४९॥ पापाद्रिमौलेर्भिदुराणि पश्य क्षेत्रेक्षणेनापि विमुक्तपापाः ॥ ५०॥ क्षेत्राणाञ्च पतिस्सदैव कथितो वेदेषु पश्यादरा- दारात्सर्वजगद्गतोऽपि विदुषां दुष्टात्मनां शैलजे । कष्टान्यप्यसमीक्ष्य योऽत्र विहितः क्षेत्रेषु वा सादर- स्तस्मै तां वितरामि मुक्तिमगजे रुद्राक्षभस्मादरे ॥ ५१॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ज्योतिर्लिङ्गादिशिवक्षेत्रवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २० - क्षेत्रवर्णनम् । १६-५१॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 20 - kShetravarNanam . 16-51.. Notes: In addition to continuation about description about Mount Kailāsa कैलास शैल, Śiva शिव outlines to Devī देवी about several Śivakṣetra शिवक्षेत्र - including the Jyotirliṅga ज्योतिर्लिङ्ग. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Jyotirlingadishivakshetravarnanam
% File name             : jyotirlingAdishivakShetravarNanam.itx
% itxtitle              : jyotirliNgAdishivakShetravarNanam (shivarahasyAntargatam)
% engtitle              : jyotirlingAdishivakShetravarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 20 - kShetravarNanam | 16-51||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org