मृत्युञ्जयपुष्पाञ्जलिः

मृत्युञ्जयपुष्पाञ्जलिः

खण्डः १ शशिशकलाञ्चितकुञ्चितपिङ्गजटातडिदुज्वलमूर्धतलं भालविलोचनमञ्जनमञ्जुलनीलगलं शितशूलधरम् । फणिगणभूषणमाकलये तव भीममिदं शिवमङ्गमहं श्वेतवनालय, कालविमर्दन, भक्तजनार्दन, विश्वपते ॥ १॥ खण्डः २ पञ्चाक्षरवर्णमालास्तोत्रम् । ओङ्कारशुक्तिपुटमुक्तामणिं शिवमहङ्कारभञ्जनकरं ह्यीङ्कारतत्वललिलतार्धे भजामि हृदि सङ्काशमानवपुषम् । त्वाङ्कालखण्डन, भुजङ्गेन्द्रमण्डन, वृषाङ्कात्मकं शिखिशिखा- सङ्काशपिङ्गलजटाजुटसङ्गतशशाङ्काभिरामशिरसम् ॥ १॥ नक्तन्दिवं भयदविन्तातुरं समनुरक्तं दुरन्तविषये रिक्तं गुणैः सुजनकाम्यैर्मनो मम तु तिक्तं च पातकशतैः । व्यक्तं भवत्युपहरामि; प्रसीद कुरु भक्तं विषशन, विभो, मुक्तं भयाद्भवतु सत्कर्मनिर्वहणशक्तं च जीवितमिदम् ॥ २॥ मत्र्यं भवचरणपाथोजसेविनममत्र्यं करोऽपि भगवन्; सत्यं ममास्तु रतिरेतद्भवद्भजनकृत्यं विधातुमुचितम् । अत्यन्तपावननिलोपान्तवासपर, मृत्युञ्जयाखिलपते, श्रुत्यन्तगोचरमहातत्वरूप, मयि नित्यं प्रसीदतु भवान् ॥ ३॥ शिञ्जानपादकटकानन्दनृत्तरतकञ्जाभिरामचरणं त्वञ्जाह्यवीधवलमालासमुल्लसनसञ्जातशोभमुकुटम् । भञ्जानमन्तकनङ्गान्तकं सुकृतपुञ्जाभिगम्यममलं सञ्जल्पितस्तुतिविरिञ्जादिसेव्यमिहरञ्जद्रसं हृदि भजे ॥ ४॥ वाताशनाकलितभूषागणं भसितपूताङ्गरागमहितं शीतंशुभास्करहुताशाक्षमुल्लसितभूतावलीपरिगतम् । हे ताण्डवगप्रिय, चिदानन्दरूप, परिभूतान्तकं तव वपु- र्भीताभयप्रदमुपासे; प्रसीद मयि जातानुकम्पमनिशम् ॥ ५॥ यत्र प्रभो, परमभक्तो मृकण्डमुनिपुत्रस्तवाङ्घ्रिभजना- दत्रस्तभावमिह लेभे यमादपि परित्रासिताखिलजनात् । तत्र स्वधामनि परकोडनामनि चरित्रप्रशस्तिमहिते क्षेत्रे विभासि जगतां भाग्यराशिरतिमात्रं, प्रसिद भगवन्! ॥ ६॥ महादेव, स्वामिन्, मधुरकरुणादिव्यजलधे, परकोडावास,प्रकटितनिजैश्वर्यमहिमन् । स्तवैरेभिर्विल्वैस्तव चरणयोरर्चनमहं करोमि त्वं भक्त्या कलितमिदमङ्गीकुरु विभो! ॥ ७॥ इहानेकैर्मन्त्रैर्बहुभिरपि तन्त्रैर्नियमितं भवत्पूजाहोमादिकमहमशक्तो रचयितुम् । जुहोमि ब्रह्माग्नौ त्वयि हविरिदं मानसमयं गृहाण त्वं मृत्युञ्जय, वरद, पूर्णाहुतिमिमाम् ॥ ८॥ भवारण्ये घोरे विषयरसनव्योलपचयैः समाच्छन्ने कूपे निरतिशयदुःखे निपतितम् । पशुं क्रन्दन्तं मां करुणकरुणं, पाहि कृपया स्वधर्मानुष्ठानं खलु समुचितं ते पशुपते! ॥ ९॥ इह श्वेतारण्ये भुवनविदिते सर्वमहिते महासिद्धिक्षेत्रे सकरुण, भवन्तं भयहरम् । समभ्यच्र्य प्रेष्ठां गतिमसुलभां प्राप सुकृती मुनिर्मार्कण्डेयस्तव हि महिमाऽयं विजयते ॥ १०॥ परं ब्रह्म स्वेच्छाकलितशिवलिङ्गात्मकवपुः प्रतिष्ठां क्षेत्रेऽस्मिन् स्वयमुपगतं भासि भगवन् । इहाभेदं विष्णोस्तव च ददृशुः कालनिधने महे भक्तोत्तंसा मुदितमनसो विस्मयवशाः ॥ ११॥ धृतद्वैतं रूपं पुनरपरमेतत्तव निला- सरित्तीरेऽदूरे परिलसति नावाख्यनिलये । यदम्भोदानीलं करकलितशङ्खारिविलसद् गदापद्मं पद्मासुकृतनिलयं मञ्जुहसितम् ॥ १२॥ लसद्द्वैताद्वैतं परमशिव, शम्भो, तव वपुः परानन्दाकारं मनसि मम निर्भातु सततम् । यतोऽहं भयासं विगलितभवक्लेशनिवहः स्वधर्मानुष्ठानैस्तव विरचयन् सेवनविधिम् ॥ १३॥ पराशक्तिः सूक्ष्मा भवति परमं तत्त्वमिह वै वदत्त्योतप्रोतं जगदिति च वैज्ञानिकवराः । प्रभो, त्वल्सान्निध्यादियमपि परिस्पन्दकुशला ह्रधिष्ठानं मुख्यं त्वमसि जगतस्ते नतिरियम् ॥ १४॥ भवन्निष्ठं चित्ते भवतु भगवन्, वागपि भवत्- स्तुतौ सक्ता नित्यं, वपुरपि भवत्सेवनरतम् । विकासोऽयं भक्तेर्मधुरमधुनिष्यन्दसुभगः परप्रेमाकार, प्रसरतु ममात्मन्यनुदिनम् ॥ १५॥ प्रवृद्धायां भरतौ भवति हृदयं निर्मलतरं समस्तं कर्म त्वच्चरणवरिवस्याऽपि च भवेत् । ततो जानीयां त्वां निरतिशयचैतन्यवपुषं परब्रह्माभिख्यं शिवमखिललोकैकपितरम् ॥ १६॥ अखण्डे ब्रह्माण्डे निरुपमचिदानन्दवपुषं स्वया शक्त्या साकं कृतनटनलीलाविलसितम् । तथा सूक्ष्मात्मानं स्थितमणुषु सूक्ष्मेषु भगवन्, भवन्तं संवीक्ष्य प्रतिकलमुपेयां हृदि मुदम् ॥ १७॥ नटेश, त्वत्तालप्रसरसुभगं जीवितमिदं प्रभो, जीवन्मुक्तिः खलु निगदिता शास्त्रसरणौ । पदेऽस्मिन्नुत्तुङ्गे गिरिश, गिरिश‍ृङ्गे पशुरयं विहर्तुं शक्तः स्याद्यदि भवति भक्तः पशुपते! ॥ १८॥ परक्रोडावासिन्, परमशिव, मृत्युञ्जय, मनो- भवाराते, भक्तप्रिय, गिरिसुताऽलिङ्गिततनो, विपन्निस्तारं मे प्रदिश भगवन्, मां कुरु भवत्- पादाम्भोजे भक्तं; न खलु न खलु प्राथ्र्यमपरम् ॥ १९॥ इति श्रीवासुदेवन् एलयथेन विरचिता मृत्युञ्जयपुष्पाञ्जलिः समाप्ता ।
% Text title            : Mrityunjaya Pushpanjali
% File name             : mRRityunjayapuShpAnjaliH.itx
% itxtitle              : mRityunjayapuShpAnjaliH (vAsudevan elayathena virachitA)
% engtitle              : mRityunjayapuShpAnjaliH
% Category              : shiva, vAsudevanElayath
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text/)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org