श्रीमृत्युञ्जयस्तोत्रम् ३

श्रीमृत्युञ्जयस्तोत्रम् ३

ॐ नमो मृत्युञ्जयाय । नन्दिकेश्वर उवाच - कैलासस्योत्तरे श‍ृङ्गे शुद्धस्फटिकसन्निभे । तमोगुणविहीने तु जरामृत्युविवर्जिते ॥ १॥ सर्वार्थ सम्पदाधारे सर्वज्ञानकृतालये । कृताञ्जली पुटो ब्रह्मा घ्यानासीनं सदाशिवम् ॥ २॥ पप्रच्छ प्रणतो भूत्वा जानुभ्यामवनिङ्गतः । सर्वार्थसम्पदाधार ब्रह्मा लोकपितामहः ॥ ३॥ ब्रह्मोवाच - केनोपायेन देवेश चिरायुर्लोमशोऽभवत् । तन्मे ब्रूहि महेशान लोकानां हितकाम्यया ॥ ४॥ श्रीसदाशिव उवाच - श‍ृणु ब्रह्मन् प्रवक्ष्यामि चिरायुर्मुनिसत्तमः । सञ्जातः कर्मणा येन व्याधिमृत्युविवर्जितः ॥ ५॥ तस्मिन्नेकार्णवे घोरे सलिलौघपरिप्लुते । कृतान्तभयनाशाय स्तुतो मृत्युञ्जयः शिवः ॥ ६॥ तस्य सङ्कीर्तनान्नित्यं मुनिर्मृत्युविवर्जितः । तमेव कीर्तयन् ब्रह्मन् मृत्यु जेतुं न संशयः ॥ ७॥ लोमश उवाच - देवाधिदेव देवेश सर्वप्राण भृतांवर । प्राणिनामसि नाथस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ ८॥ देहिनां जीवभूतोऽसि जीवो जीवस्य कारणम् । जगतां रक्षकस्त्वं वै मृत्युञ्जय नमोऽस्तु ते ॥ ९॥ हेमाद्रिशिखराकारे सुधावीचिमनोहर । पुण्डरीकपरं ज्योतिर्मुत्युञ्जय नमोऽस्तु ते ॥ १०॥ ध्यानाधार महाज्ञान सर्वज्ञानैककारण । परित्रातासि लोकानां मृत्युञ्जय नमोऽस्तु ते ॥ ११॥ निहता येन कालेन सदेवासुरमानुषाः । गन्धर्वाप्सरसश्चैव सिद्धविद्याधरास्तथा ॥ १२॥ साध्याश्च वसवो रुद्रास्तथाश्विनिसुतावुभौ । मरुतश्च दिशो नागाःस्थावरा जङ्गमास्तथा ॥ १३॥ जितः सोऽपि त्वया ध्यायन् मृत्युञ्जय नमोऽस्तु ते ॥ १४॥ ये ध्यायन्ति परां मूर्तिं पूजयन्त्यमरादयः । न ते मृत्युवशं यान्ति मृत्युञ्जय नमोऽस्तु ते ॥ १५॥ त्वमोङ्कारोऽसि वेदानां देवानां च सदाशिवः । आधारशक्तिः शक्तीनां मृत्युञ्जय नमोऽस्तु ते ॥ १६॥ स्थावरे जङ्गमे वापि यावत्तिष्ठति देहगः । जीवत्यपत्यलोकोऽयं मृत्युञ्जय नमोऽस्तु ते ॥ १७॥ सोमसूर्याग्निमध्यस्थव्योमव्यापिन् सदाशिव । कालत्रयमहाकाल मृत्युञ्जय नमोऽस्तु ते ॥ १८॥ प्रबुद्धे चाप्रबुद्धे च त्वमेव सृजसे जगत् । सृष्टिरूपेण देवेश मृत्युञ्जय नमोऽस्तु ते ॥ १९॥ व्योम्नि त्वं व्योमरूपोऽसि तेजः सर्वत्र तेजसि । ज्ञानिनां ज्ञानरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २०॥ जगज्जीवो जगत्प्राणः स्रष्टा त्वं जगतः प्रभुः । कारणं सर्वतीर्थानां मृत्युञ्जय नमोऽस्तु ते ॥ २१॥ नेता त्वमिन्द्रियाणां च सर्वज्ञानप्रबोधकः । सांख्ययोगश्च हंसश्च मृत्युञ्जय नमोऽस्तु ते ॥ २२॥ रूपातीतः सरूपश्च पिण्डस्थपदमेव च । चतुर्युगकलाधार मृत्युञ्जय नमोऽस्तु ते ॥ २३॥ रेचके वह्निरूपोऽसि सोमरूपोऽसि पूरके । कुम्भके शिवरूपोऽसि मृत्युञ्जय नमोऽस्तु ते ॥ २४॥ क्षयङ्करोऽसि पापानां पुण्यानामपि वर्धनम् । हेतुस्त्वं श्रेयसां नित्यं मृत्युञ्जय नमोऽस्तु ते ॥ २५॥ सर्वमायाकलातीत सर्वेन्द्रिय परावर । सर्वेन्द्रियकलाधीश मृत्युञ्जय नमोऽस्तु ते ॥ २६॥ रूपं गन्धो रसः स्पर्शः शब्दः संस्कार एव च । त्वत्तः प्रकाश एतेषां मृत्युञ्जय नमोऽस्तु ते ॥ २७॥ चतुर्विधानां सृष्टीनां हेतुस्त्वं कारणेश्वर । भावाभावपरिच्छिन्न मृत्युञ्जय नमोऽस्तु ते ॥ २८॥ त्वमेको निष्कलो लोके सकलम्भुवनत्रये । अतिसूक्ष्मातिरूपस्त्वं मृत्युञ्जय नमोऽस्तु ते ॥ २९॥ त्वं प्रबोधस्त्वमाधार त्वद्बीजं भुवनत्रयम् । सत्वं रजस्तमस्त्वं हि मृत्युञ्जय नमोऽस्तु ते ॥ ३०॥ त्वं सोमस्त्वं दिनेशश्च त्वमात्मा प्रकृतेः परः । अष्टत्रिंशत्वकलानाथ मृत्युञ्जय नमोऽस्तु ते ॥ ३१॥ सर्वेन्द्रियाणामाधारः सर्वभूतगुणाश्रयः । सर्वज्ञानमयानन्त मृत्युञ्जय नमोऽस्तु ते ॥ ३२॥ त्वमात्मा सर्वभूतानां गुणानां त्वमधीश्वरः । सर्वानन्दमयाधार मृत्युञ्जय नमोऽस्तु ते ॥ ३३॥ त्वं यज्ञः सर्वयज्ञानां त्वं बुद्धिर्बोघलक्षणा । शब्दब्रह्मस्त्वमोङ्कारो मृत्युञ्जय नमोऽस्तु ते ॥ ३४॥ श्रीसदाशिव उवाच - एवं सङ्कीर्तयेद्यस्तु शुचिस्तद्गतमानसः । भक्त्या श‍ृणोति यो ब्रह्मन् न स मृत्युवशो भवेत् ॥ ३५॥ न च मृत्युभयं तस्य प्राप्तकालं च लङ्घयेत् । अपमृत्युभयं तस्य प्रणश्यति न संशयः ॥ ३६॥ व्याधयो नोपपद्यन्ते नोपसर्गभयं भवेत् । प्रत्यासन्नान्तरे काले शतैकावर्तने कृते ॥ ३७॥ मृत्युर्न जायते तस्य रोगान् मुञ्चति निश्चितम् । पञ्चम्यां वा दशम्यां वा पौर्णमास्यामथापि वा ॥ ३८॥ शतमावर्तयेद्यस्तु शतवर्षं स जीवति । तेजस्वी बलसम्पन्नो लभते श्रियमुत्तमाम् ॥ ३९॥ त्रिविधं नाशयेत्पापं मनो-वाक्-कायसम्भवम् । अभिचाराणि कर्माणि कर्माण्याथर्वणानि च । क्षीयन्ते नात्र सन्देहो दुःस्वप्नश्च विनश्यति ॥ ४०॥ इदं रहस्यं परमं देवदेवस्य शूलिनः । दुःस्वप्ननाशनं पुण्यं सर्वविघ्नविनाशनम् ॥ ४१॥ इति श्रीशिवब्रह्मसंवादे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् । Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com, NA
% Text title            : Mrityunjayastotram 3
% File name             : mRRityunjayastotram3.itx
% itxtitle              : mRityunjayastotram 3 (kailAsasyottare shRiNge)
% engtitle              : Mrityunjayastotram 3
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganesh Kandu kanduganesh at gmail.com
% Proofread by          : Ganesh Kandu kanduganesh at gmail.com, NA
% Indexextra            : (Scans 1, 2)
% Latest update         : October 14, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org