विष्णुप्रोक्तं महादेवविद्यामहिमावर्णनम्

विष्णुप्रोक्तं महादेवविद्यामहिमावर्णनम्

- शिवभक्तविष्णुसंवादे - विष्णुः - सर्वामराधीश्वरविश्वनाथपादारविन्दे तव भक्तिरेवम् । अनेकजन्मार्जितपुण्यसङ्घैः जाता प्रवृद्धा च पुनः पुनः सा ॥ ११०॥ अहो महद्भाग्यमभूत्तवेदं यतः शिवाराधनसक्तमेव । मनस्तदानन्दमित्यवैमि तेनैव तावत्परमापि मुक्तिः ॥ १११॥ न क्वापि दृष्टा दृढभक्तिरेवं मुक्तिप्रपासाधनमेव नूनम् । पुण्येन केनैवमभूत्तवेयं उमासहायाङ्घिसरोजमात्रे ॥ ११२॥ चित्तं पवित्रं तव गात्रमेतत्पवित्रमेवेति मतिर्ममासीत् । धन्यस्तदन्यो भुवि कोऽपि मान्यः सामान्यतस्त्वं मनुजो न नूनम् ॥ ११३॥ त्वमेव नन्दी किमुत प्रचण्डः तण्डी स भृङ्गी किमु वीरभद्रः । किं भैरवो वाऽथ षडाननो वा गजाननो वा वद तन्ममाद्य ॥ ११४॥ आशास्या भक्तिरेवं सकलसुरगणाधीश्वरो शङ्करे मे नित्यानन्दप्रदानव्रतनिरतमहाचार धीरेऽतिशूरे । गौरीवक्षोजहारप्रतिभटचटलोद्दण्डदोर्दण्डभार व्यापारासारसारप्रसरदुरुतरे ......... ॥ ११५॥ (words missing in source text) दुस्तारापारपापप्रवरगिरिदरीद्वारगाठान्धकार व्यापाराटोपकोपप्रतिभटनिटिलालोलकालानलश्रीः । स्मृत्यारूढापि पापप्रदहनशमनोपाय एवेति मन्ये धन्याशास्या किमेषा न भवति महतां सापि सम्भावितापि ॥ ११६॥ यद्भाग्यपारपूरव्यतिकररुचिरस्फारगौरीकुचोरु व्यापारोदारहारप्रसरदुरुतरासारकाश्मीरधाराम् । स्मृत्वा स्मृत्वाऽनुभूयाप्यनवरतहितस्वान्तसन्तानकान्तं गौरीकान्तं नितान्तं कथमपि सततं स्वान्तमप्याश्रितं मे ॥ ११७॥ वारं वारं स्मरारे त्रिपुरहर हरापारसंसार घोर व्यापारासारभीरुस्फुरदुरुखदिराङ्गार दारापसारम् । याचे याचे पुनस्तं पुनरपि च पुनस्तं न याचे न याचे त्वत्पादाम्भोजरेणुप्रकरपरिकृतस्वान्तशान्तद्विरेफः ॥ ११८॥ त्वद्दर्शनं जातमिहाधुना मे प्रदोषकाले हृतपापजाले । श्रीकालकालार्चकदर्शनेन सम्पत्प्रवृद्धिश्च भविष्यतीह ॥ ११९॥ अयं पुण्यकालः शिवाराधनस्य स्वभावेन सर्वोऽपि कालस्तथापि । विशेषोऽधुना शङ्कराराधनेन प्रसन्नो भवत्येव गौरीसहायः ॥ १२०॥ महादेवविद्याप्रभावोऽपि भाग्यैरपोरैः कथञ्चिन्मया ज्ञात एव । त्वया साकमत्रापि सम्भाषणेन प्रभूतं च पुण्यं त्वया लब्धमेव ॥ १२१॥ महादेवविद्याविशेषाश्रयाणां यमावासवार्तापि दूरे तथा च । तया विद्यया सर्वसम्पत्प्रवृद्धिर्भवत्येव मुक्तिश्च तस्याः प्रभावात् ॥ १२२॥ महादेवविद्यां विना शङ्करार्चा कथं वा फलाय प्रवृत्ता तथा सा । फलान्याशु सूते फलप्राप्तिहेतुं वदन्त्येव तामेव सन्तः प्रशान्ताः ॥ १२३॥ न वेदान्तविद्यापि मोक्षप्रदाने समर्था यथा शर्वविद्या समर्था । तया विद्यया तावदुद्भूतरूपः त्वमेव स्फुरद्धानुरूपो विभासि ॥ १२४॥ त्वमत्रातिधन्यः शिवाराधनेन प्रसन्नः प्रसन्नं मनस्त्वं करोषि । त्वदीयं कुलं धन्यमेवेति मन्ये शिवाराधनासक्तचित्तोऽतिधन्यः ॥ १२५॥ महादेव एवाहमित्येव तावत् स्वभावोऽस्ति यद्वा महादेवभक्तः । भवामीति भक्तिर्भवत्वद्य मह्यं प्रसन्नो महेशो यदि स्वस्वपुण्यैः ॥ १२६॥ महादेवपादाम्बुजाराधनादौ न भक्तिर्महापापसङ्घानुषङ्गे । न तन्नाशहेतुः शिवाराधनान्यः ततस्तेन तन्नाशसिद्धिर्भवित्री ॥ १२७॥ महादेवपादाब्जसामर्थ्यमन्यैः न विज्ञातमेवेति मन्ये किमन्यैः । शिवाराधनेनैव मुक्तिर्यतः स्यात् ततस्तं महादेवमेकं भजामि ॥ १२८॥ न संसारदुःखापहर्तापि लोके शिवान्यस्तदन्यं न जाने न जाने । न जाने शिवान्यं न जाने शिवान्यं न जाने शिवान्यं सुखावाप्तिहेतुम् ॥ १२९॥ ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं महादेवविद्यामहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २८। ११०-१२९ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 28. 110-129 .. Proofread by Ruma Dewan
% Text title            : Vishnuproktam Mahadevavidyamahimavarnanam
% File name             : mahAdevavidyAmahimAvarNanam.itx
% itxtitle              : mahAdevavidyAmahimAvarNanam (shivarahasyAntargatam)
% engtitle              : mahAdevavidyAmahimAvarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 28 | 110-129 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org