महाकालक्षेत्रमहिमा अथवा महाकालार्चनवर्णनम्

महाकालक्षेत्रमहिमा अथवा महाकालार्चनवर्णनम्

महाकालमिदं क्षेत्रं महेन्द्रप्रियकृत्तमम् । भूमण्डलेऽस्य सदृशं क्षेत्रमन्यन्न विद्यते ॥ १॥ विद्योतते यथा भानुर्नभोङ्कण (ङ्गण) पथि स्थितः । तथा भूमण्डलगतक्षेत्रेष्वेतद् विराजते ॥ २॥ महाकाल महाकाल महाकालेति यो वदेत् । सुदूरेऽपि गतो मर्त्यो महाकालान्तिके स्थितः ॥ ३॥ लिङ्गं मङ्गलदं पुण्यं महामङ्गलयार्चितम् । अर्चितं ब्रह्मविष्ण्वाद्यैर्महाकालगणार्चितम् ॥ ४॥ दृष्टं श्रुतं वा सततं स्पृष्टमंहोविनाशकम् । अयं मे हस्त इत्यादिमन्त्रस्पर्शो विशिष्यते ॥ ५॥ चैत्र्यां माघ्यां तथाषाढ्यां पौर्णम्यां यस्तु पूजयेत् । स विमुक्तो महापापान्मुक्तिमन्ते व्रजेत च ॥ ६॥ यस्तु चन्दनण्ङ्केन लिङ्गमेतद्विलेपयेत् । कर्पूरगरुकस्तूरीमिश्रैर्वा यक्षकर्दमैः ॥ ७॥ तालवृन्तैर्वीजयित्वाऽग्निष्टोमफलभाग्यवेत् । बिल्वपत्रैश्च पद्मैश्च कल्हारैश्चम्पकैस्तथा ॥ ८॥ पूजयित्वा महालिङ्गं महाकालस्य शूलिनः । सद्यो मुच्येत पापैश्च गाणपत्यं लभेन्नरः ॥ ९॥ अत्रोपोष्य महादेवं दृष्ट्वा सायं हविष्यभुक् । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ १०॥ क्षिप्रानद्युदके स्नात्वा सन्तर्प्य पितृदेवताः । भोजयित्वा द्विजान् शैवान् भक्ष्यभोज्यैरनेकशः ॥ ११॥ कोटिभोज्यफलं तस्य क्षेत्रेऽस्मिन् शैवसत्तम । दत्वाथ तण्डुलं धान्यं तिलान् मुद्गान्स्तथाढकान् ॥ १२॥ क्षीरं दधि घृतं क्षौद्रं शर्करां वा फलानि च । दत्वा शिवाय स भवेन्निष्पापो नात्र संशयः ॥ १३॥ रम्भापनसजम्बीरनारिकेलेक्षुसारकम् । सुमोदेत स वै मर्त्यो मेघमुक्त इवोडुराट् ॥ १४॥ बुद्धिपूर्वकृतैः पापैस्तत्क्षणादेव मुच्यते । कापिलेनाथ पयसा योऽभिषिञ्चेन्महेश्वरम् ॥ १५॥ स पुनः स्तन्यपयसा स्वोदरं नाभिषिञ्चति । घृतेन दीपान् प्रज्वाल्य कार्तिके तु विशेषतः ॥ १६॥ सोमवारे त्रयोदश्यां प्रदोषे पर्वणोर्द्वयोः । सङ्क्रान्तौ च व्यतीपाते अयने ग्रहणे तथा ॥ १७॥ दृष्ट्वा देव महाकालं पूज्य मुक्तो भवेन्नरः । शतरुद्रियमन्त्रैश्च योऽभिषिञ्चेन्महेश्वरम् ॥ १८॥ धारापात्रैस्तथा श‍ृङ्गैः शङ्खैश्चैवाथ पाण्डरैः । सहस्रधाराकलशैः शतधारादिकैरपि ॥ १९॥ शतधारं सहस्रधारं मन्त्रैर्यस्तभिषिञ्चयेत् । शोधितैर्वासितैर्नीरैः धारया वृत्तसूक्ष्मया ॥ २०॥ धारां शिवशिरोलग्नामविच्छिन्नां प्रकल्पयेत् । सन्ततिं पशुपुत्रांश्च अविच्छिन्नं लभेत् सः ॥ २१॥ सुदुर्लभतरं ज्ञानं लभते नात्र संशयः । इत्थं शैवेन संवादं कृत्वा ब्रह्मादयः सुराः ॥ २२॥ नारदार्द्यैर्मुनिश्रेष्ठैः सार्धं गन्धर्वकिन्नरैः । सितभस्माक्ततनवो रुद्राक्षवरभूषणाः ॥ २३॥ महाकालालयं देवा ययुर्बिल्वादिपाणयः । महापचितिसम्भारान् कामधेनूधसोद्भवैः ॥ २४॥ सफेनक्षीरधाराभी रुद्रसूक्तैरसेचयन् । दधिमण्डैर्घृतैर्दिव्यैर्मधुना सितयाऽपि च ॥ २५॥ नारिकेलाम्रसुरसैः मोचाजम्बीरपानसैः । तत्तद्रसैर्महादेवं विविधैरभ्यषेचयन् ॥ २६॥ गन्धकर्पूरपुष्पोत्थैः स्वर्णरत्नकुशोदकैः । रौद्रै ऋक्सामयजुषां गणैराथर्वणैरपि ॥ २७॥ (स्वर्णरत्न जलैस्तथा, तलैस्तथा) पञ्चब्रह्मभिरीशानं सुगन्धिं गन्धवासितैः । पयोभिरमृतास्वादैः पाटल्यगरुवासितैः ॥ २८॥ नानावादित्रनिनदान् निलिम्पाः समघोषयन् । स्नालकाले महेशस्य जयशब्दैश्च पुष्कलैः ॥ २९॥ स्नाप्य वस्त्रैर्वेष्टयित्वा मृदुकौशेयसम्भवैः । चन्दनेनैव संलिप्य लिङ्गमापीठमुत्तमम् ॥ ३०॥ नवरत्नचितानेकभूषणैर्भूषयन् सुराः । निधनेत्यादिभिर्मन्त्रैः श्रीपत्रैः कमलैस्तथा ॥ ३१॥ आर्चयंश्चम्पकैरर्कैर्मन्दारकरवीरकैः । बकैर्द्रोणैश्च धुत्तूरैः नीलरक्तोत्पलैस्तथा ॥ ३२॥ सहस्रनामभिः पुष्पैर्धूपैर्दीपैर्मनोरमैः । दीपैर्विदीपयामासुर्महाकालशिवालयम् ॥ ३३॥ धूपैरगरुजोद्भूतैः घुमुग्घुमितदिकतटम् । नैवेद्यैर्विविधैर्हृद्यैः सूपापूपादिराशिभिः ॥ ३४॥ क्षीराज्यकुम्भैः शतशः पायसानां घटीशतैः । दधिखण्डादिभाण्डैश्च शर्करापङ्कपङ्किलैः ॥ ३५॥ ताम्बूलपर्वतैर्नै कक्रमुकानां च राशिभिः । मुखवासकरैःरन्यैर्मृगनाभिविराजितैः ॥ ३६॥ लवङ्गैलामुखरितैर्जाजीपत्रफलैरपि । स्वच्छपुच्छयुतापारमरीचीखदिरैस्तथा ॥ ३७॥ नैवेद्यमाद्यं हृदं च दत्वा दिविषदः शिवम् । नीराजनैस्तथा पुण्यैः छत्रचामरदर्पणैः ॥ ३८॥ व्यजनैः सन्निषेव्येशं नानावाद्यरवैरपि । रम्भाद्यप्सरसस्तत्र ननृतुः शङ्कराग्रतः ॥ ३९॥ जगुश्च देवगन्धर्वा नारदाद्याश्च गायनाः । महादेव प्रसीदेति श्रीमन्मृत्युञ्जयेति च ॥ ४०॥ सराङ्गं च सतालं च कलं गीतैरतोषयन् । मूर्छनास्थानविन्यासै रुद्रवीणाकराः सुराः ॥ ४१॥ प्रदक्षिणनमस्कारैः स्तुतिभिर्नर्तनैस्तथा । करताडनपूर्वं ते तुष्टुवुः परमेश्वरम् ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते महाकालक्षेत्रमहिमा अथवा महाकालार्चनवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ४। ८-४९॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 4. 8-49.. Notes: Shiva describes to Gauri; the glory of Mahakala Shiva Kshetra, and the merits of conducting worship of Mahakala especially during certain time periods like Mondays (Somavara), Pradosha of the two Trayodashi-s (Krishna and Shukla), Sankranti-s, Vyatipata (yoga), Ayana, and Eclipses. The shlokas have been renumbered for readers' convenience. Proofread by Ruma Dewan
% Text title            : Mahakala Kshetra Mahima or Mahakalarchana Varnanam
% File name             : mahAkAlakShetramahimAathavAmahAkAlArchanavarNanam.itx
% itxtitle              : mahAkAlakShetramahimA athavA mahAkAlArchanavarNanam (shivarahasyAntargatA)
% engtitle              : mahAkAlakShetramahimA athavA mahAkAlArchanavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 4| 8-49||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org