महेश्वरस्तुतिः

महेश्वरस्तुतिः

(सूत उवाच ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः । अतीतैश्च भविष्यैश्च वर्तमानैस्तथैव च ॥ १॥ नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयेत् ।) श्रीविष्णुरुवाच । नमस्तुभ्यं भगवते सुव्रतानन्ततेजसे ॥ २॥ नमः क्षेत्राधिपतये बीजिने शूलिने नमः । सुमेण्ढ्रायार्च्यमेण्ढ्राय दण्डिने रूक्षरेतसे ॥ ३॥ नमो ज्येष्ठाय श्रेष्ठाय पूर्वाय प्रथमाय च । नमो मान्याय पूज्याय सद्योजाताय वै नमः ॥ ४॥ गह्वराय घटेशाय व्योमचीराम्बराय च । नमस्ते ह्यस्मदादीनां भूतानां प्रभवे नमः ॥ ५॥ वेदानां प्रभवे चैव स्मृतीनां प्रभवे नमः । प्रभवे कर्मदानानां द्रव्याणां प्रभवे नमः ॥ ६॥ नमो योगस्य प्रभवे साङ्ख्यस्य प्रभवे नमः । नमो ध्रुवनिबद्धानामृषीणां प्रभवे नमः ॥ ७॥ ऋक्षाणां प्रभवे तुभ्यं ग्रहाणां प्रभवे नमः । वैद्युताशनिमेघानां गर्जितप्रभवे नमः ॥ ८॥ महोदधीनां प्रभवे द्वीपानां प्रभवे नमः । अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः ॥ ९॥ नमो नदीनां प्रभवे नदानां प्रभवे नमः । महौषधीनां प्रभवे वृक्षाणां प्रभवे नमः ॥ १०॥ धर्मवृक्षाय धर्माय स्थितीनां प्रभवे नमः । प्रभवे च परार्धस्य परस्य प्रभवे नमः ॥ ११॥ नमो रसानां प्रभवे रत्नानां प्रभवे नमः । क्षणानां प्रभवे चैव लवानां प्रभवे नमः ॥ १२॥ अहोरात्रार्धमासानां मासानां प्रभवे नमः । ऋतूनां प्रभवे तुभ्यं सङ्ख्यायाः प्रभवे नमः ॥ १३॥ प्रभवे चापरार्धस्य परार्धप्रभवे नमः । नमः पुराणप्रभवे सर्गाणां प्रभवे नमः ॥ १४॥ मन्वन्तराणां प्रभवे योगस्य प्रभवे नमः । चतुर्विधस्य सर्गस्य प्रभवेऽनन्तचक्षुषे ॥ १५॥ कल्पोदयनिबन्धानां वार्तानां प्रभवे नमः । नमो विश्वस्य प्रभवे ब्रह्माधिपतये नमः ॥ १६॥ विद्यानां प्रभवे चैव विद्याधिपतये नमः । नमो व्रताधिपतये व्रतानां प्रभवे नमः ॥ १७॥ मन्त्राणां प्रभवे तुभ्यं मन्त्राधिपतये नमः । पितॄणां पतये चैव पशूनां पतये नमः ॥ १८॥ वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च । नमः पशूनां पतये गोवृषेन्द्रध्वजाय च ॥ १९॥ प्रजापतीनां पतये सिद्धीनां पतये नमः । दैत्यदानवसङ्घानां रक्षसां पतये नमः ॥ २०॥ गन्धर्वाणां च पतये यक्षाणां पतये नमः । गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥ २१॥ सर्वगुह्यपिशाचानां गुह्याधिपतये नमः । गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय वै नमः ॥ २२॥ वराहायाप्रमेयाय ऋक्षाय विरजाय च । नमो सुराणां पतये गणानां पतये नमः ॥ २३॥ अम्भसां पतये चैव ओजसां पतये नमः । नमोऽस्तु लक्ष्मीपतये श्रीपाय क्षितिपाय च ॥ २४॥ बलाबलसमूहाय अक्षोभ्यक्षोभणाय च । दीप्तश‍ृङ्गैकश‍ृङ्गाय वृषभाय ककुद्मिने ॥ २५॥ नमः स्थैर्याय वपुषे तेजसानुव्रताय च । अतीताय भविष्याय वर्तमानाय वै नमः ॥ २६॥ सुवर्चसे च वीर्याय शूराय ह्यजिताय च । वरदाय वरेण्याय पुरुषाय महात्मने ॥ २७॥ नमो भूताय भव्याय महते प्रभवाय च । जनाय च नमस्तुभ्यं तपसे वरदाय च ॥ २८॥ अणवे महते चैव नमः सर्वगताय च । नमो बन्धाय मोक्षाय स्वर्गाय नरकाय च ॥ २९॥ नमो भवाय देवाय इज्याय याजकाय च । प्रत्युदीर्णाय दीप्ताय तत्त्वायातिगुणाय च ॥ ३०॥ नमः पाशाय शस्त्राय नमस्त्वाभरणाय च । हुताय उपहूताय प्रहुतप्राशिताय च ॥ ३१॥ नमोऽस्त्विष्टाय पूर्ताय अग्निष्टोमद्विजाय च । सदस्याय नमश्चैव दक्षिणावभृथाय च ॥ ३२॥ अहिंसायाप्रलोभाय पशुमन्त्रौषधाय च । नमः पुष्टिप्रदानाय सुशीलाय सुशीलिने ॥ ३३॥ अतीताय भविष्याय वर्तमानाय ते नमः । सुवर्चसे च वीर्याय शूराय ह्यजिताय च ॥ ३४॥ वरदाय वरेण्याय पुरुषाय महात्मने । नमो भूताय भव्याय महते चाभयाय च ॥ ३५॥ जरासिद्ध नमस्तुभ्यमयसे वरदाय च । अधरे महते चैव नमः सस्तुपताय च ॥ ३६॥ नमश्चेन्द्रियपत्राणां लेलिहानाय स्रग्विणे । विश्वाय विश्वरूपाय विश्वतः शिरसे नमः ॥ ३७॥ सर्वतः पाणिपादाय रुद्रायाप्रतिमाय च । नमो हव्याय कव्याय हव्यवाहाय वै नमः ॥ ३८॥ नमः सिद्धाय मेध्याय इष्टायेज्यापराय च । सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च ॥ ३९॥ सुप्रजाय सुमेधाय दीप्ताय भास्कराय च । नमो बुद्धाय शुद्धाय विस्तृताय मताय च ॥ ४०॥ नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय सर्वशः । वर्षते ज्वलते चैव वायवे शिशिराय च ॥ ४१॥ नमस्ते वक्रकेशाय ऊरुवक्षःशिखाय च । नमो नमः सुवर्णाय तपनीयनिभाय च ॥ ४२॥ विरूपाक्षाय लिङ्गाय पिङ्गलाय महौजसे । वृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च ॥ ४३॥ नमो धूम्राय श्वेताय कृष्णाय लोहिताय च । पिशिताय पिशङ्गाय पीताय च निषङ्गिणे ॥ ४४॥ नमस्ते सविशेषाय निर्विशेषाय वै नमः । नम ईज्याय पूज्याय उपजीव्याय वै नमः ॥ ४५॥ नमः क्षेम्याय वृद्धाय वत्सलाय नमोनमः । नमो भूताय सत्याय सत्यासत्याय वै नमः ॥ ४६॥ नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे । नमो गौराय श्यामाय कद्रवे लोहिताय च ॥ ४७॥ महासन्ध्याभ्रवर्णाय चारुदीप्ताय दीक्षिणे । नमः कमलहस्ताय दिग्वासाय कपर्दिने ॥ ४८॥ अप्रमाणाय सर्वाय अव्ययायामराय च । नमो रूपाय गन्धाय शाश्वतायाक्षताय च ॥ ४९॥ पुरस्ताद्बृंहते चैव विभ्रान्ताय कृताय च । दुर्गमाय महेशाय क्रोधाय कपिलाय च ॥ ५०॥ तर्क्यातर्क्यशरीराय बलिने रंहसाय च । सिकत्याय प्रवाह्याय स्थिताय प्रसृताय च ॥ ५१॥ सुमेधसे कुलालाय नमस्ते शशिखण्डिने । चित्राय चित्रवेषाय चित्रवर्णाय मेधसे ॥ ५२॥ चेकितानाय तुष्टाय नमस्ते निहिताय च । नमः क्षान्ताय दान्ताय वज्रसंहननाय च ॥ ५३॥ रक्षोघ्नाय विषघ्नाय शितिकण्ठोर्ध्वमन्यवे ॥ लेलिहाय कृतान्ताय तिग्मायुधधराय च ॥ ५४॥ प्रमोदाय सम्मोदाय यतिवेद्याय ते नमः । अनामयाय सर्वाय महाकालाय वै नमः ॥ ५५॥ प्रणवप्रणवेशाय भगनेत्रान्तकाय च । मृगव्याधाय दक्षाय दक्षयज्ञान्तकाय च ॥ ५६॥ सर्वभूतात्मभूताय सर्वेशातिशयाय च । पुरघ्नाय सुशस्त्राय धन्विनेऽथ परश्वधे ॥ ५७॥ पूषदन्तविनाशाय भगनेत्रान्तकाय च । कामदाय वरिष्ठाय कामाङ्गदहनाय च ॥ ५८॥ रङ्गे करालवक्राय नागेन्द्रवदनाय च । दैत्यानामन्तकेशाय दैत्याक्रन्दकराय च ॥ ५९॥ हिमघ्नाय च तीक्ष्णाय आर्द्रचर्मधराय च । श्मशानरतिनित्याय नमोऽस्तूल्मुकधारिणे ॥ ६०॥ नमस्ते प्राणपालाय मुण्डमालाधराय च । प्रहीणशोकैर्विविधैर्भूतैः परिवृताय च ॥ ६१॥ नरनारीशरीराय देव्याः प्रियकराय च । जटिने मुण्डिने चैव व्यालयज्ञोपवीतिने ॥ ६२॥ नमोऽस्तु नृत्यशीलाय उपनृत्यप्रियाय च । मन्यवे गीतशीलाय मुनिभिर्गायते नमः ॥ ६३॥ कटङ्कटाय तिग्माय अप्रियाय प्रियाय च । विभीषणाय भीष्माय भगप्रमथनाय च ॥ ६४॥ सिद्धसङ्घानुगीताय महाभागाय वै नमः । नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च ॥ ६५॥ नर्दते कूर्दते चैव नमः प्रमुदितात्मने । नमो मृडाय श्वसते धावतेऽधिष्ठिते नमः ॥ ६६॥ ध्यायते जृम्भते चैव रुदते द्रवते नमः । वल्गते क्रीडते चैव लम्बोदरशरीरिणे ॥ ६७॥ नमोऽकृत्याय कृत्याय मुण्डाय कीकटाय च । नम उन्मत्तदेहाय किङ्किणीकाय वै नमः ॥ ६८॥ नमो विकृतवेषाय क्रूरायामर्षणाय च । अप्रमेयाय गोप्त्रे च दीप्तायानिर्गुणाय च ॥ ६९॥ वामप्रियाय वामाय चूडामणिधराय च । नमस्तोकाय तनवे गुणैरप्रमिताय च ॥ ७०॥ नमो गुण्याय गुह्याय अगम्यगमनाय च । लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ ॥ ७१॥ सर्वेषां सिद्धियोगानामधिष्ठानं तवोदरम् । मध्येऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम् ॥ ७२॥ स्वातेः पथ इवाभाति श्रीमान् हारस्तवोरसि । दिशो दशभुजास्तुभ्यं केयूराङ्गदभूषिताः ॥ ७३॥ विस्तीर्णपरिणाहश्च नीलाञ्जनचयोपमः । कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः ॥ ७४॥ दंष्ट्राकरालं दुर्धर्षमनौपम्यं मुखं तथा । पद्ममालाकृतोष्णीषं शिरो द्यौः शोभतेऽधिकम् ॥ ७५॥ दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं शैलेऽनिले बलम् । औष्ण्यमग्नौ तथा शैत्यमप्सु शब्दोऽम्बरे तथा ॥ ७६॥ अक्षरान्तरनिष्पन्दाद्गुणानेतान्विदुर्बुधाः । जपो जप्यो महादेवो महायोगो महेश्वरः ॥ ७७॥ पुरेशयो गुहावासी खेचरो रजनीचरः । तपोनिधिर्गुहगुरुर्नन्दनो नन्दवर्धनः ॥ ७८॥ हयशीर्षा पयोधाता विधाता भूतभावनः । बोद्धव्यो बोधिता नेता दुर्धर्षो दुष्प्रकम्पनः ॥ ७९॥ बृहद्रथो भीमकर्मा बृहत्कीर्तिर्धनञ्जयः । घण्टाप्रियो ध्वजी छत्री पिनाकी ध्वजिनीपतिः ॥ ८०॥ कवची पाट्टिशी खड्गी धनुर्हस्तः परमश्वधी । अघस्मरोऽनघः शूरो देवराजोऽरिमर्दनः ॥ ८१॥ त्वां प्रसाद्य पुरास्माभिर्द्विषन्तो निहता युधि । अग्निः सदार्णवानम्भस्त्वं पिबन्नपि न तृप्यसे ॥ ८२॥ क्रोधाकारः प्रसन्नात्मा कामदः कामगः प्रियः । ब्रह्मचारी चागाधश्च ब्रह्मण्यः शिष्टपूजितः ॥ ८३॥ देवानामक्षयः कोशस्त्वया यज्ञः प्रकल्पितः । हव्यं तवेदं वहति वेदोक्तं हव्यवाहनः । प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥ ८४॥ भवानीशोऽनादिमांस्त्वं च सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः । साङ्ख्याः प्रकृतेः परमं त्वां विदित्वा क्षीणध्यानास्त्वाममृत्युं विशन्ति ॥ ८५॥ योगाश्च त्वां ध्यायिनो नित्यसिद्धं ज्ञात्वा योगान् सन्त्यजन्ते पुनस्तान् । ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः स्वकर्मभिस्ते दिव्यभोगा भवन्ति ॥ ८६॥ अप्रसङ्ख्येयतत्त्वस्य यथा विद्मः स्वशक्तितः । कीर्तितं तव माहात्म्यमपारस्य महात्मनः ॥ ८७॥ शिवो नो भव सर्वत्र योऽसि सोऽसि नमोऽस्तु ते । सूत उवाछ । य इदं कीर्तयेद्भक्त्या ब्रह्मनारायणस्तवम् ॥ ८८॥ श्रावयेद्वा द्विजान् विध्वान् श‍ृणुयाद्वा समाहितः । अध्वमेधायुतं कृत्वा यत्फलं तदवाप्नुयात् ॥ ८९॥ पापाचारोऽपि यो मर्त्यः श‍ृणुयाच्छिवसन्निधौ । जपेद्वापि विनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ ९०॥ श्राद्धे वा दैविके कार्ये यज्ञे वावभृथान्तिके । कीर्तयेद्वा सतां मध्ये स याति ब्रह्मणोऽन्तिकम् ॥ ९१॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मविष्णुस्तुतिर्नामैकविंशोऽध्यायान्तर्गता श्रीविष्णुकृता महेश्वरस्तुतिः सम्पूर्णा । ॥ लिङ्गपुराणं ॥ पूर्वभागः । अध्यायः २१। २-९१॥ Encoded and proofread by Ruma Dewan
% Text title            : Maheshvara Stutih
% File name             : maheshvarastutiH.itx
% itxtitle              : maheshvarastutiH (viShNukRitA liNgapurANAntargatA namastubhyaM bhagavate suvratAnantatejase)
% engtitle              : maheshvarastutiH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : Lingapurana || pUrvabhAgaH | adhyAyaH 21| 2\-91||
% Indexextra            : (Hindi)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org